This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे प्रथमः सर्गः ॥४-१॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe prathamaḥ sargaḥ ..4-1..
स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् । रामः सौमित्रिसहितो विललापाकुलेन्द्रियः॥ १॥
sa tāṃ puṣkariṇīṃ gatvā padmotpalajhaṣākulām . rāmaḥ saumitrisahito vilalāpākulendriyaḥ.. 1..
तत्र दृष्ट्वैव तां हर्षादिन्द्रियाणि चकम्पिरे । स कामवशमापन्नः सौमित्रिमिदमब्रवीत्॥ २॥
tatra dṛṣṭvaiva tāṃ harṣādindriyāṇi cakampire . sa kāmavaśamāpannaḥ saumitrimidamabravīt.. 2..
सौमित्रे शोभते पम्पा वैदूर्यविमलोदका । फुल्लपद्मोत्पलवती शोभिता विविधैर्द्रुमैः॥ ३॥
saumitre śobhate pampā vaidūryavimalodakā . phullapadmotpalavatī śobhitā vividhairdrumaiḥ.. 3..
सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम् । यत्र राजन्ति शैला वा द्रुमाः सशिखरा इव॥ ४॥
saumitre paśya pampāyāḥ kānanaṃ śubhadarśanam . yatra rājanti śailā vā drumāḥ saśikharā iva.. 4..
मां तु शोकाभिसंतप्तमाधयः पीडयन्ति वै । भरतस्य च दुःखेन वैदेह्या हरणेन च॥ ५॥
māṃ tu śokābhisaṃtaptamādhayaḥ pīḍayanti vai . bharatasya ca duḥkhena vaidehyā haraṇena ca.. 5..
शोकार्तस्यापि मे पम्पा शोभते चित्रकानना । व्यवकीर्णा बहुविधैः पुष्पैः शीतोदका शिवा॥ ६॥
śokārtasyāpi me pampā śobhate citrakānanā . vyavakīrṇā bahuvidhaiḥ puṣpaiḥ śītodakā śivā.. 6..
नलिनैरपि संछन्ना ह्यत्यर्थशुभदर्शना । सर्पव्यालानुचरिता मृगद्विजसमाकुला॥ ७॥
nalinairapi saṃchannā hyatyarthaśubhadarśanā . sarpavyālānucaritā mṛgadvijasamākulā.. 7..
अधिकं प्रविभात्येतन्नीलपीतं तु शाद्वलम् । द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम्॥ ८॥
adhikaṃ pravibhātyetannīlapītaṃ tu śādvalam . drumāṇāṃ vividhaiḥ puṣpaiḥ paristomairivārpitam.. 8..
पुष्पभारसमृद्धानि शिखराणि समन्ततः । लताभिः पुष्पिताग्राभिरुपगूढानि सर्वतः॥ ९॥
puṣpabhārasamṛddhāni śikharāṇi samantataḥ . latābhiḥ puṣpitāgrābhirupagūḍhāni sarvataḥ.. 9..
सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः । गन्धवान् सुरभिर्मासो जातपुष्पफलद्रुमः॥ १०॥
sukhānilo'yaṃ saumitre kālaḥ pracuramanmathaḥ . gandhavān surabhirmāso jātapuṣpaphaladrumaḥ.. 10..
पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम् । सृजतां पुष्पवर्षाणि वर्षं तोयमुचामिव॥ ११॥
paśya rūpāṇi saumitre vanānāṃ puṣpaśālinām . sṛjatāṃ puṣpavarṣāṇi varṣaṃ toyamucāmiva.. 11..
प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः । वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम्॥ १२॥
prastareṣu ca ramyeṣu vividhāḥ kānanadrumāḥ . vāyuvegapracalitāḥ puṣpairavakiranti gām.. 12..
पतितैः पतमानैश्च पादपस्थैश्च मारुतः । कुसुमैः पश्य सौमित्रे क्रीडतीव समन्ततः॥ १३॥
patitaiḥ patamānaiśca pādapasthaiśca mārutaḥ . kusumaiḥ paśya saumitre krīḍatīva samantataḥ.. 13..
विक्षिपन् विविधाः शाखां नगानां कुसुमोत्कटाः । मारुतश्चलितस्थानैः षट्पदैरनुगीयते॥ १४॥
vikṣipan vividhāḥ śākhāṃ nagānāṃ kusumotkaṭāḥ . mārutaścalitasthānaiḥ ṣaṭpadairanugīyate.. 14..
मत्तकोकिलसंनादैर्नर्तयन्निव पादपान् । शैलकंदर निष्क्रान्तः प्रगीत इव चानिलः॥ १५॥
mattakokilasaṃnādairnartayanniva pādapān . śailakaṃdara niṣkrāntaḥ pragīta iva cānilaḥ.. 15..
तेन विक्षिपतात्यर्थं पवनेन समन्ततः । अमी संसक्तशाखाग्रा ग्रथिता इव पादपाः॥ १६॥
tena vikṣipatātyarthaṃ pavanena samantataḥ . amī saṃsaktaśākhāgrā grathitā iva pādapāḥ.. 16..
स एव सुखसंस्पर्शो वाति चन्दनशीतलः । गन्धमभ्यवहन् पुण्यं श्रमापनयनोऽनिलः॥ १७॥
sa eva sukhasaṃsparśo vāti candanaśītalaḥ . gandhamabhyavahan puṇyaṃ śramāpanayano'nilaḥ.. 17..
अमी पवनविक्षिप्ता विनदन्तीव पादपाः । षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु॥ १८॥
amī pavanavikṣiptā vinadantīva pādapāḥ . ṣaṭpadairanukūjadbhirvaneṣu madhugandhiṣu.. 18..
गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः । संसक्तशिखराः शैला विराजन्ति महाद्रुमैः॥ १९॥
giriprastheṣu ramyeṣu puṣpavadbhirmanoramaiḥ . saṃsaktaśikharāḥ śailā virājanti mahādrumaiḥ.. 19..
पुष्पसंछन्नशिखरा मारुतोत्क्षेपचञ्चलाः । अमी मधुकरोत्तंसाः प्रगीता इव पादपाः॥ २०॥
puṣpasaṃchannaśikharā mārutotkṣepacañcalāḥ . amī madhukarottaṃsāḥ pragītā iva pādapāḥ.. 20..
सुपुष्पितांस्तु पश्यैतान् कर्णिकारान् समन्ततः । हाटकप्रतिसंछन्नान् नरान् पीताम्बरानिव॥ २१॥
supuṣpitāṃstu paśyaitān karṇikārān samantataḥ . hāṭakapratisaṃchannān narān pītāmbarāniva.. 21..
अयं वसन्तः सौमित्रे नानाविहगनादितः । सीतया विप्रहीणस्य शोकसंदीपनो मम॥ २२॥
ayaṃ vasantaḥ saumitre nānāvihaganāditaḥ . sītayā viprahīṇasya śokasaṃdīpano mama.. 22..
मां हि शोकसमाक्रान्तं संतापयति मन्मथः । हृष्टं प्रवदमानश्च समाह्वयति कोकिलः॥ २३॥
māṃ hi śokasamākrāntaṃ saṃtāpayati manmathaḥ . hṛṣṭaṃ pravadamānaśca samāhvayati kokilaḥ.. 23..
एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे । प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण॥ २४॥
eṣa dātyūhako hṛṣṭo ramye māṃ vananirjhare . praṇadanmanmathāviṣṭaṃ śocayiṣyati lakṣmaṇa.. 24..
श्रुत्वैतस्य पुरा शब्दमाश्रमस्था मम प्रिया । मामाहूय प्रमुदिताः परमं प्रत्यनन्दत॥ २५॥
śrutvaitasya purā śabdamāśramasthā mama priyā . māmāhūya pramuditāḥ paramaṃ pratyanandata.. 25..
एवं विचित्राः पतगा नानारावविराविणः । वृक्षगुल्मलताः पश्य सम्पतन्ति समन्ततः॥ २६॥
evaṃ vicitrāḥ patagā nānārāvavirāviṇaḥ . vṛkṣagulmalatāḥ paśya sampatanti samantataḥ.. 26..
विमिश्रा विहगाः पुंभिरात्मव्यूहाभिनन्दिताः । भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः॥ २७॥
vimiśrā vihagāḥ puṃbhirātmavyūhābhinanditāḥ . bhṛṅgarājapramuditāḥ saumitre madhurasvarāḥ.. 27..
अस्याः कूले प्रमुदिताः सङ्घशः शकुनास्त्विह । दात्यूहरतिविक्रन्दैः पुंस्कोकिलरुतैरपि॥ २८॥
asyāḥ kūle pramuditāḥ saṅghaśaḥ śakunāstviha . dātyūharativikrandaiḥ puṃskokilarutairapi.. 28..
स्वनन्ति पादपाश्चेमे ममानङ्गप्रदीपकाः । अशोकस्तबकाङ्गारः षट्पदस्वननिःस्वनः॥ २९॥
svananti pādapāśceme mamānaṅgapradīpakāḥ . aśokastabakāṅgāraḥ ṣaṭpadasvananiḥsvanaḥ.. 29..
मां हि पल्लवताम्रार्चिर्वसन्ताग्निः प्रधक्ष्यति । नहि तां सूक्ष्मपक्ष्माक्षीं सुकेशीं मृदुभाषिणीम्॥ ३०॥
māṃ hi pallavatāmrārcirvasantāgniḥ pradhakṣyati . nahi tāṃ sūkṣmapakṣmākṣīṃ sukeśīṃ mṛdubhāṣiṇīm.. 30..
अपश्यतो मे सौमित्रे जीवितेऽस्ति प्रयोजनम् । अयं हि रुचिरस्तस्याः कालो रुचिरकाननः॥ ३१॥
apaśyato me saumitre jīvite'sti prayojanam . ayaṃ hi rucirastasyāḥ kālo rucirakānanaḥ.. 31..
कोकिलाकुलसीमान्तो दयिताया ममानघ । मन्मथायाससम्भूतो वसन्तगुणवर्धितः॥ ३२॥
kokilākulasīmānto dayitāyā mamānagha . manmathāyāsasambhūto vasantaguṇavardhitaḥ.. 32..
अयं मां धक्ष्यति क्षिप्रं शोकाग्निर्नचिरादिव । अपश्यतस्तां वनितां पश्यतो रुचिरान् द्रुमान्॥ ३३॥
ayaṃ māṃ dhakṣyati kṣipraṃ śokāgnirnacirādiva . apaśyatastāṃ vanitāṃ paśyato rucirān drumān.. 33..
ममायमात्मप्रभवो भूयस्त्वमुपयास्यति । अदृश्यमाना वैदेही शोकं वर्धयतीह मे॥ ३४॥
mamāyamātmaprabhavo bhūyastvamupayāsyati . adṛśyamānā vaidehī śokaṃ vardhayatīha me.. 34..
दृश्यमानो वसन्तश्च स्वेदसंसर्गदूषकः । मां हि सा मृगशावाक्षी चिन्ताशोकबलात्कृतम्॥ ३५॥
dṛśyamāno vasantaśca svedasaṃsargadūṣakaḥ . māṃ hi sā mṛgaśāvākṣī cintāśokabalātkṛtam.. 35..
संतापयति सौमित्रे क्रूरश्चैत्रवनानिलः । अमी मयूराः शोभन्ते प्रनृत्यन्तस्ततस्ततः॥ ३६॥
saṃtāpayati saumitre krūraścaitravanānilaḥ . amī mayūrāḥ śobhante pranṛtyantastatastataḥ.. 36..
स्वैः पक्षैः पवनोद्धूतैर्गवाक्षैः स्फाटिकैरिव । शिखिनीभिः परिवृतास्त एते मदमूर्च्छिताः॥ ३७॥
svaiḥ pakṣaiḥ pavanoddhūtairgavākṣaiḥ sphāṭikairiva . śikhinībhiḥ parivṛtāsta ete madamūrcchitāḥ.. 37..
मन्मथाभिपरीतस्य मम मन्मथवर्धनाः । पश्य लक्ष्मण नृत्यन्तं मयूरमुपनृत्यति॥ ३८॥
manmathābhiparītasya mama manmathavardhanāḥ . paśya lakṣmaṇa nṛtyantaṃ mayūramupanṛtyati.. 38..
शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुनि । तामेव मनसा रामां मयूरोऽप्यनुधावति॥ ३९॥
śikhinī manmathārtaiṣā bhartāraṃ girisānuni . tāmeva manasā rāmāṃ mayūro'pyanudhāvati.. 39..
वितत्य रुचिरौ पक्षौ रुतैरुपहसन्निव । मयूरस्य वने नूनं रक्षसा न हृता प्रिया॥ ४०॥
vitatya rucirau pakṣau rutairupahasanniva . mayūrasya vane nūnaṃ rakṣasā na hṛtā priyā.. 40..
तस्मान्नृत्यति रम्येषु वनेषु सह कान्तया । मम त्वयं विना वासः पुष्पमासे सुदुःसहः॥ ४१॥
tasmānnṛtyati ramyeṣu vaneṣu saha kāntayā . mama tvayaṃ vinā vāsaḥ puṣpamāse suduḥsahaḥ.. 41..
पश्य लक्ष्मण संरागस्तिर्यग्योनिगतेष्वपि । यदेषा शिखिनी कामाद् भर्तारमभिवर्तते॥ ४२॥
paśya lakṣmaṇa saṃrāgastiryagyonigateṣvapi . yadeṣā śikhinī kāmād bhartāramabhivartate.. 42..
ममाप्येवं विशालाक्षी जानकी जातसम्भ्रमा । मदनेनाभिवर्तेत यदि नापहृता भवेत्॥ ४३॥
mamāpyevaṃ viśālākṣī jānakī jātasambhramā . madanenābhivarteta yadi nāpahṛtā bhavet.. 43..
पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे । पुष्पभारसमृद्धानां वनानां शिशिरात्यये॥ ४४॥
paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me . puṣpabhārasamṛddhānāṃ vanānāṃ śiśirātyaye.. 44..
रुचिराण्यपि पुष्पाणि पादपानामतिश्रिया । निष्फलानि महीं यान्ति समं मधुकरोत्करैः॥ ४५॥
rucirāṇyapi puṣpāṇi pādapānāmatiśriyā . niṣphalāni mahīṃ yānti samaṃ madhukarotkaraiḥ.. 45..
नदन्ति कामं शकुना मुदिताः सङ्घशः कलम् । आह्वयन्त इवान्योन्यं कामोन्मादकरा मम॥ ४६॥
nadanti kāmaṃ śakunā muditāḥ saṅghaśaḥ kalam . āhvayanta ivānyonyaṃ kāmonmādakarā mama.. 46..
वसन्तो यदि तत्रापि यत्र मे वसति प्रिया । नूनं परवशा सीता सापि शोचत्यहं यथा॥ ४७॥
vasanto yadi tatrāpi yatra me vasati priyā . nūnaṃ paravaśā sītā sāpi śocatyahaṃ yathā.. 47..
नूनं न तु वसन्तस्तं देशं स्पृशति यत्र सा । कथं ह्यसितपद्माक्षी वर्तयेत् सा मया विना॥ ४८॥
nūnaṃ na tu vasantastaṃ deśaṃ spṛśati yatra sā . kathaṃ hyasitapadmākṣī vartayet sā mayā vinā.. 48..
अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया । किं करिष्यति सुश्रोणी सा तु निर्भर्त्सिता परैः॥ ४९॥
athavā vartate tatra vasanto yatra me priyā . kiṃ kariṣyati suśroṇī sā tu nirbhartsitā paraiḥ.. 49..
श्यामा पद्मपलाशाक्षी मृदुभाषा च मे प्रिया । नूनं वसन्तमासाद्य परित्यक्ष्यति जीवितम्॥ ५०॥
śyāmā padmapalāśākṣī mṛdubhāṣā ca me priyā . nūnaṃ vasantamāsādya parityakṣyati jīvitam.. 50..
दृढं हि हृदये बुद्धिर्मम सम्परिवर्तते । नालं वर्तयितुं सीता साध्वी मद्विरहं गता॥ ५१॥
dṛḍhaṃ hi hṛdaye buddhirmama samparivartate . nālaṃ vartayituṃ sītā sādhvī madvirahaṃ gatā.. 51..
मयि भावो हि वैदेह्यास्तत्त्वतो विनिवेशितः । ममापि भावः सीतायां सर्वथा विनिवेशितः॥ ५२॥
mayi bhāvo hi vaidehyāstattvato viniveśitaḥ . mamāpi bhāvaḥ sītāyāṃ sarvathā viniveśitaḥ.. 52..
एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः । तां विचिन्तयतः कान्तां पावकप्रतिमो मम॥ ५३॥
eṣa puṣpavaho vāyuḥ sukhasparśo himāvahaḥ . tāṃ vicintayataḥ kāntāṃ pāvakapratimo mama.. 53..
सदा सुखमहं मन्ये यं पुरा सह सीतया । मारुतः स विना सीतां शोकसंजननो मम॥ ५४॥
sadā sukhamahaṃ manye yaṃ purā saha sītayā . mārutaḥ sa vinā sītāṃ śokasaṃjanano mama.. 54..
तां विनाथ विहङ्गोऽसौ पक्षी प्रणदितस्तदा । वायसः पादपगतः प्रहृष्टमभिकूजति॥ ५५॥
tāṃ vinātha vihaṅgo'sau pakṣī praṇaditastadā . vāyasaḥ pādapagataḥ prahṛṣṭamabhikūjati.. 55..
एष वै तत्र वैदेह्या विहगः प्रतिहारकः । पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति॥ ५६॥
eṣa vai tatra vaidehyā vihagaḥ pratihārakaḥ . pakṣī māṃ tu viśālākṣyāḥ samīpamupaneṣyati.. 56..
पश्य लक्ष्मण संनादं वने मदविवर्धनम् । पुष्पिताग्रेषु वृक्षेषु द्विजानामवकूजताम्॥ ५७॥
paśya lakṣmaṇa saṃnādaṃ vane madavivardhanam . puṣpitāgreṣu vṛkṣeṣu dvijānāmavakūjatām.. 57..
विक्षिप्तां पवनेनैतामसौ तिलकमञ्जरीम् । षट्पदः सहसाभ्येति मदोद्धूतामिव प्रियाम्॥ ५८॥
vikṣiptāṃ pavanenaitāmasau tilakamañjarīm . ṣaṭpadaḥ sahasābhyeti madoddhūtāmiva priyām.. 58..
कामिनामयमत्यन्तमशोकः शोकवर्धनः । स्तबकैः पवनोत्क्षिप्तैस्तर्जयन्निव मां स्थितः॥ ५९॥
kāmināmayamatyantamaśokaḥ śokavardhanaḥ . stabakaiḥ pavanotkṣiptaistarjayanniva māṃ sthitaḥ.. 59..
अमी लक्ष्मण दृश्यन्ते चूताः कुसुमशालिनः । विभ्रमोत्सिक्तमनसः साङ्गरागा नरा इव॥ ६०॥
amī lakṣmaṇa dṛśyante cūtāḥ kusumaśālinaḥ . vibhramotsiktamanasaḥ sāṅgarāgā narā iva.. 60..
सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु । किंनरा नरशार्दूल विचरन्ति यतस्ततः॥ ६१॥
saumitre paśya pampāyāścitrāsu vanarājiṣu . kiṃnarā naraśārdūla vicaranti yatastataḥ.. 61..
इमानि शुभगन्धीनि पश्य लक्ष्मण सर्वशः । नलिनानि प्रकाशन्ते जले तरुणसूर्यवत्॥ ६२॥
imāni śubhagandhīni paśya lakṣmaṇa sarvaśaḥ . nalināni prakāśante jale taruṇasūryavat.. 62..
एषा प्रसन्नसलिला पद्मनीलोत्पलायुता । हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता॥ ६३॥
eṣā prasannasalilā padmanīlotpalāyutā . haṃsakāraṇḍavākīrṇā pampā saugandhikāyutā.. 63..
जले तरुणसूर्याभैः षट्पदाहतकेसरैः । पङ्कजैः शोभते पम्पा समन्तादभिसंवृता॥ ६४॥
jale taruṇasūryābhaiḥ ṣaṭpadāhatakesaraiḥ . paṅkajaiḥ śobhate pampā samantādabhisaṃvṛtā.. 64..
चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा । मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः॥ ६५॥
cakravākayutā nityaṃ citraprasthavanāntarā . mātaṅgamṛgayūthaiśca śobhate salilārthibhiḥ.. 65..
पवनाहतवेगाभिरूर्मिभिर्विमलेऽम्भसि । पङ्कजानि विराजन्ते ताड्यमानानि लक्ष्मण॥ ६६॥
pavanāhatavegābhirūrmibhirvimale'mbhasi . paṅkajāni virājante tāḍyamānāni lakṣmaṇa.. 66..
पद्मपत्रविशालाक्षीं सततं प्रियपङ्कजाम् । अपश्यतो मे वैदेहीं जीवितं नाभिरोचते॥ ६७॥
padmapatraviśālākṣīṃ satataṃ priyapaṅkajām . apaśyato me vaidehīṃ jīvitaṃ nābhirocate.. 67..
अहो कामस्य वामत्वं यो गतामपि दुर्लभाम् । स्मारयिष्यति कल्याणीं कल्याणतरवादिनीम्॥ ६८॥
aho kāmasya vāmatvaṃ yo gatāmapi durlabhām . smārayiṣyati kalyāṇīṃ kalyāṇataravādinīm.. 68..
शक्यो धारयितुं कामो भवेदभ्यागतो मया । यदि भूयो वसन्तो मां न हन्यात् पुष्पितद्रुमः॥ ६९॥
śakyo dhārayituṃ kāmo bhavedabhyāgato mayā . yadi bhūyo vasanto māṃ na hanyāt puṣpitadrumaḥ.. 69..
यानि स्म रमणीयानि तया सह भवन्ति मे । तान्येवारमणीयानि जायन्ते मे तया विना॥ ७०॥
yāni sma ramaṇīyāni tayā saha bhavanti me . tānyevāramaṇīyāni jāyante me tayā vinā.. 70..
पद्मकोशपलाशानि द्रष्टुं दृष्टिर्हि मन्यते । सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण॥ ७१॥
padmakośapalāśāni draṣṭuṃ dṛṣṭirhi manyate . sītāyā netrakośābhyāṃ sadṛśānīti lakṣmaṇa.. 71..
पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतः । निःश्वास इव सीताया वाति वायुर्मनोहरः॥ ७२॥
padmakesarasaṃsṛṣṭo vṛkṣāntaraviniḥsṛtaḥ . niḥśvāsa iva sītāyā vāti vāyurmanoharaḥ.. 72..
सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुषु । पुष्पितां कर्णिकारस्य यष्टिं परमशोभिताम्॥ ७३॥
saumitre paśya pampāyā dakṣiṇe girisānuṣu . puṣpitāṃ karṇikārasya yaṣṭiṃ paramaśobhitām.. 73..
अधिकं शैलराजोऽयं धातुभिस्तु विभूषितः । विचित्रं सृजते रेणुं वायुवेगविघट्टितम्॥ ७४॥
adhikaṃ śailarājo'yaṃ dhātubhistu vibhūṣitaḥ . vicitraṃ sṛjate reṇuṃ vāyuvegavighaṭṭitam.. 74..
गिरिप्रस्थास्तु सौमित्रे सर्वतः सम्प्रपुष्पितैः । निष्पत्रैः सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः॥ ७५॥
giriprasthāstu saumitre sarvataḥ samprapuṣpitaiḥ . niṣpatraiḥ sarvato ramyaiḥ pradīptā iva kiṃśukaiḥ.. 75..
पम्पातीररुहाश्चेमे संसिक्ता मधुगन्धिनः । मालतीमल्लिकापद्मकरवीराश्च पुष्पिताः॥ ७६॥
pampātīraruhāśceme saṃsiktā madhugandhinaḥ . mālatīmallikāpadmakaravīrāśca puṣpitāḥ.. 76..
केतक्यः सिन्दुवाराश्च वासन्त्यश्च सुपुष्पिताः । माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः॥ ७७॥
ketakyaḥ sinduvārāśca vāsantyaśca supuṣpitāḥ . mādhavyo gandhapūrṇāśca kundagulmāśca sarvaśaḥ.. 77..
चिरिबिल्वा मधूकाश्च वञ्जुला बकुलास्तथा । चम्पकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः॥ ७८॥
ciribilvā madhūkāśca vañjulā bakulāstathā . campakāstilakāścaiva nāgavṛkṣāśca puṣpitāḥ.. 78..
पद्मकाश्चैव शोभन्ते नीलाशोकाश्च पुष्पिताः । लोध्राश्च गिरिपृष्ठेषु सिंहकेसरपिञ्जराः॥ ७९॥
padmakāścaiva śobhante nīlāśokāśca puṣpitāḥ . lodhrāśca giripṛṣṭheṣu siṃhakesarapiñjarāḥ.. 79..
अङ्कोलाश्च कुरण्टाश्च चूर्णकाः पारिभद्रकाः । चूताः पाटलयश्चापि कोविदाराश्च पुष्पिताः॥ ८०॥
aṅkolāśca kuraṇṭāśca cūrṇakāḥ pāribhadrakāḥ . cūtāḥ pāṭalayaścāpi kovidārāśca puṣpitāḥ.. 80..
मुचुकुन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु । केतकोद्दालकाश्चैव शिरीषाः शिंशपा धवाः॥ ८१॥
mucukundārjunāścaiva dṛśyante girisānuṣu . ketakoddālakāścaiva śirīṣāḥ śiṃśapā dhavāḥ.. 81..
शाल्मल्यः किंशुकाश्चैव रक्ताः कुरबकास्तथा । तिनिशा नक्तमालाश्च चन्दनाः स्यन्दनास्तथा॥ ८२॥
śālmalyaḥ kiṃśukāścaiva raktāḥ kurabakāstathā . tiniśā naktamālāśca candanāḥ syandanāstathā.. 82..
हिन्तालास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः । पुष्पितान् पुष्पिताग्राभिर्लताभिः परिवेष्टितान्॥ ८३॥
hintālāstilakāścaiva nāgavṛkṣāśca puṣpitāḥ . puṣpitān puṣpitāgrābhirlatābhiḥ pariveṣṭitān.. 83..
द्रुमान् पश्येह सौमित्रे पम्पाया रुचिरान् बहून् । वातविक्षिप्तविटपान् यथासन्नान् द्रुमानिमान्॥ ८४॥
drumān paśyeha saumitre pampāyā rucirān bahūn . vātavikṣiptaviṭapān yathāsannān drumānimān.. 84..
लताः समनुवर्तन्ते मत्ता इव वरस्त्रियः । पादपात् पादपं गच्छन् शैलाच्छैलं वनाद् वनम्॥ ८५॥
latāḥ samanuvartante mattā iva varastriyaḥ . pādapāt pādapaṃ gacchan śailācchailaṃ vanād vanam.. 85..
वाति नैकरसास्वादसम्मोदित इवानिलः । केचित् पर्याप्तकुसुमाः पादपा मधुगन्धिनः॥ ८६॥
vāti naikarasāsvādasammodita ivānilaḥ . kecit paryāptakusumāḥ pādapā madhugandhinaḥ.. 86..
केचिन्मुकुलसंवीताः श्यामवर्णा इवाबभुः । इदं मृष्टमिदं स्वादु प्रफुल्लमिदमित्यपि॥ ८७॥
kecinmukulasaṃvītāḥ śyāmavarṇā ivābabhuḥ . idaṃ mṛṣṭamidaṃ svādu praphullamidamityapi.. 87..
रागरक्तो मधुकरः कुसुमेष्वेव लीयते । निलीय पुनरुत्पत्य सहसान्यत्र गच्छति । मधुलुब्धो मधुकरः पम्पातीरद्रुमेष्वसौ॥ ८८॥
rāgarakto madhukaraḥ kusumeṣveva līyate . nilīya punarutpatya sahasānyatra gacchati . madhulubdho madhukaraḥ pampātīradrumeṣvasau.. 88..
इयं कुसुमसंघातैरुपस्तीर्णा सुखाकृता । स्वयं निपतितैर्भूमिः शयनप्रस्तरैरिव॥ ८९॥
iyaṃ kusumasaṃghātairupastīrṇā sukhākṛtā . svayaṃ nipatitairbhūmiḥ śayanaprastarairiva.. 89..
विविधा विविधैः पुष्पैस्तैरेव नगसानुषु । विस्तीर्णाः पीतरक्ताभाः सौमित्रे प्रस्तराः कृताः॥ ९०॥
vividhā vividhaiḥ puṣpaistaireva nagasānuṣu . vistīrṇāḥ pītaraktābhāḥ saumitre prastarāḥ kṛtāḥ.. 90..
हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसम्भवम् । पुष्पमासे हि तरवः संघर्षादिव पुष्पिताः॥ ९१॥
himānte paśya saumitre vṛkṣāṇāṃ puṣpasambhavam . puṣpamāse hi taravaḥ saṃgharṣādiva puṣpitāḥ.. 91..
आह्वयन्त इवान्योन्यं नगाः षट्पदनादिताः । कुसुमोत्तंसविटपाः शोभन्ते बहु लक्ष्मण॥ ९२॥
āhvayanta ivānyonyaṃ nagāḥ ṣaṭpadanāditāḥ . kusumottaṃsaviṭapāḥ śobhante bahu lakṣmaṇa.. 92..
एष कारण्डवः पक्षी विगाह्य सलिलं शुभम् । रमते कान्तया सार्धं काममुद्दीपयन्निव॥ ९३॥
eṣa kāraṇḍavaḥ pakṣī vigāhya salilaṃ śubham . ramate kāntayā sārdhaṃ kāmamuddīpayanniva.. 93..
मन्दाकिन्यास्तु यदिदं रूपमेतन्मनोरमम् । स्थाने जगति विख्याता गुणास्तस्या मनोरमाः॥ ९४॥
mandākinyāstu yadidaṃ rūpametanmanoramam . sthāne jagati vikhyātā guṇāstasyā manoramāḥ.. 94..
यदि दृश्येत सा साध्वी यदि चेह वसेमहि । स्पृहयेयं न शक्राय नायोध्यायै रघूत्तम॥ ९५॥
yadi dṛśyeta sā sādhvī yadi ceha vasemahi . spṛhayeyaṃ na śakrāya nāyodhyāyai raghūttama.. 95..
न ह्येवं रमणीयेषु शाद्वलेषु तया सह । रमतो मे भवेच्चिन्ता न स्पृहान्येषु वा भवेत्॥ ९६॥
na hyevaṃ ramaṇīyeṣu śādvaleṣu tayā saha . ramato me bhaveccintā na spṛhānyeṣu vā bhavet.. 96..
अमी हि विविधैः पुष्पैस्तरवो विविधच्छदाः । काननेऽस्मिन् विना कान्तां चिन्तामुत्पादयन्ति मे॥ ९७॥
amī hi vividhaiḥ puṣpaistaravo vividhacchadāḥ . kānane'smin vinā kāntāṃ cintāmutpādayanti me.. 97..
पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम् । चक्रवाकानुचरितां कारण्डवनिषेविताम्॥ ९८॥
paśya śītajalāṃ cemāṃ saumitre puṣkarāyutām . cakravākānucaritāṃ kāraṇḍavaniṣevitām.. 98..
प्लवैः क्रौञ्चैश्च सम्पूर्णां महामृगनिषेविताम् । अधिकं शोभते पम्पा विकूजद्भिर्विहंगमैः॥ ९९॥
plavaiḥ krauñcaiśca sampūrṇāṃ mahāmṛganiṣevitām . adhikaṃ śobhate pampā vikūjadbhirvihaṃgamaiḥ.. 99..
दीपयन्तीव मे कामं विविधा मुदिता द्विजाः । श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम्॥ १००॥
dīpayantīva me kāmaṃ vividhā muditā dvijāḥ . śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām.. 100..
पश्य सानुषु चित्रेषु मृगीभिः सहितान् मृगान् । मां पुनर्मृगशावाक्ष्या वैदेह्या विरहीकृतम् । व्यथयन्तीव मे चित्तं संचरन्तस्ततस्ततः॥ १०१॥
paśya sānuṣu citreṣu mṛgībhiḥ sahitān mṛgān . māṃ punarmṛgaśāvākṣyā vaidehyā virahīkṛtam . vyathayantīva me cittaṃ saṃcarantastatastataḥ.. 101..
अस्मिन् सानुनि रम्ये हि मत्तद्विजगणाकुले । पश्येयं यदि तां कान्तां ततः स्वस्ति भवेन्मम॥ १०२॥
asmin sānuni ramye hi mattadvijagaṇākule . paśyeyaṃ yadi tāṃ kāntāṃ tataḥ svasti bhavenmama.. 102..
जीवेयं खलु सौमित्रे मया सह सुमध्यमा । सेवेत यदि वैदेही पम्पायाः पवनं शुभम्॥ १०३॥
jīveyaṃ khalu saumitre mayā saha sumadhyamā . seveta yadi vaidehī pampāyāḥ pavanaṃ śubham.. 103..
पद्मसौगन्धिकवहं शिवं शोकविनाशनम् । धन्या लक्ष्मण सेवन्ते पम्पाया वनमारुतम्॥ १०४॥
padmasaugandhikavahaṃ śivaṃ śokavināśanam . dhanyā lakṣmaṇa sevante pampāyā vanamārutam.. 104..
श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया । कथं धारयति प्राणान् विवशा जनकात्मजा॥ १०५॥
śyāmā padmapalāśākṣī priyā virahitā mayā . kathaṃ dhārayati prāṇān vivaśā janakātmajā.. 105..
किं नु वक्ष्यामि धर्मज्ञं राजानं सत्यवादिनम् । जनकं पृष्टसीतं तं कुशलं जनसंसदि॥ १०६॥
kiṃ nu vakṣyāmi dharmajñaṃ rājānaṃ satyavādinam . janakaṃ pṛṣṭasītaṃ taṃ kuśalaṃ janasaṃsadi.. 106..
या मामनुगता मन्दं पित्रा प्रस्थापितं वनम् । सीता धर्मं समास्थाय क्व नु सा वर्तते प्रिया॥ १०७॥
yā māmanugatā mandaṃ pitrā prasthāpitaṃ vanam . sītā dharmaṃ samāsthāya kva nu sā vartate priyā.. 107..
तया विहीनः कृपणः कथं लक्ष्मण धारये । या मामनुगता राज्याद् भ्रष्टं विहतचेतसम्॥ १०८॥
tayā vihīnaḥ kṛpaṇaḥ kathaṃ lakṣmaṇa dhāraye . yā māmanugatā rājyād bhraṣṭaṃ vihatacetasam.. 108..
तच्चार्वाञ्चितपद्माक्षं सुगन्धि शुभमव्रणम् । अपश्यतो मुखं तस्याः सीदतीव मतिर्मम॥ १०९॥
taccārvāñcitapadmākṣaṃ sugandhi śubhamavraṇam . apaśyato mukhaṃ tasyāḥ sīdatīva matirmama.. 109..
स्मितहास्यान्तरयुतं गुणवन्मधुरं हितम् । वैदेह्या वाक्यमतुलं कदा श्रोष्यामि लक्ष्मण॥ ११०॥
smitahāsyāntarayutaṃ guṇavanmadhuraṃ hitam . vaidehyā vākyamatulaṃ kadā śroṣyāmi lakṣmaṇa.. 110..
प्राप्य दुःखं वने श्यामा मां मन्मथविकर्शितम् । नष्टदुःखेव हृष्टेव साध्वी साध्वभ्यभाषत॥ १११॥
prāpya duḥkhaṃ vane śyāmā māṃ manmathavikarśitam . naṣṭaduḥkheva hṛṣṭeva sādhvī sādhvabhyabhāṣata.. 111..
किं नु वक्ष्याम्ययोध्यायां कौसल्यां हि नृपात्मज । क्व सा स्नुषेति पृच्छन्तीं कथं चापि मनस्विनीम्॥ ११२॥
kiṃ nu vakṣyāmyayodhyāyāṃ kausalyāṃ hi nṛpātmaja . kva sā snuṣeti pṛcchantīṃ kathaṃ cāpi manasvinīm.. 112..
गच्छ लक्ष्मण पश्य त्वं भरतं भ्रातृवत्सलम् । नह्यहं जीवितुं शक्तस्तामृते जनकात्मजाम्॥ ११३॥
gaccha lakṣmaṇa paśya tvaṃ bharataṃ bhrātṛvatsalam . nahyahaṃ jīvituṃ śaktastāmṛte janakātmajām.. 113..
इति रामं महात्मानं विलपन्तमनाथवत् । उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम्॥ ११४॥
iti rāmaṃ mahātmānaṃ vilapantamanāthavat . uvāca lakṣmaṇo bhrātā vacanaṃ yuktamavyayam.. 114..
संस्तम्भ राम भद्रं ते मा शुचः पुरुषोत्तम । नेदृशानां मतिर्मन्दा भवत्यकलुषात्मनाम्॥ ११५॥
saṃstambha rāma bhadraṃ te mā śucaḥ puruṣottama . nedṛśānāṃ matirmandā bhavatyakaluṣātmanām.. 115..
स्मृत्वा वियोगजं दुःखं त्यज स्नेहं प्रिये जने । अतिस्नेहपरिष्वङ्गाद् वर्तिरार्द्रापि दह्यते॥ ११६॥
smṛtvā viyogajaṃ duḥkhaṃ tyaja snehaṃ priye jane . atisnehapariṣvaṅgād vartirārdrāpi dahyate.. 116..
यदि गच्छति पातालं ततोऽभ्यधिकमेव वा । सर्वथा रावणस्तात न भविष्यति राघव॥ ११७॥
yadi gacchati pātālaṃ tato'bhyadhikameva vā . sarvathā rāvaṇastāta na bhaviṣyati rāghava.. 117..
प्रवृत्तिर्लभ्यतां तावत् तस्य पापस्य रक्षसः । ततो हास्यति वा सीतां निधनं वा गमिष्यति॥ ११८॥
pravṛttirlabhyatāṃ tāvat tasya pāpasya rakṣasaḥ . tato hāsyati vā sītāṃ nidhanaṃ vā gamiṣyati.. 118..
यदि याति दितेर्गर्भं रावणं सह सीतया । तत्राप्येनं हनिष्यामि न चेद् दास्यति मैथिलीम्॥ ११९॥
yadi yāti ditergarbhaṃ rāvaṇaṃ saha sītayā . tatrāpyenaṃ haniṣyāmi na ced dāsyati maithilīm.. 119..
स्वास्थ्यं भद्रं भजस्वार्य त्यज्यतां कृपणा मतिः । अर्थो हि नष्टकार्यार्थैरयत्नेनाधिगम्यते॥ १२०॥
svāsthyaṃ bhadraṃ bhajasvārya tyajyatāṃ kṛpaṇā matiḥ . artho hi naṣṭakāryārthairayatnenādhigamyate.. 120..
उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम् । सोत्साहस्य हि लोकेषु न किंचिदपि दुर्लभम्॥ १२१॥
utsāho balavānārya nāstyutsāhāt paraṃ balam . sotsāhasya hi lokeṣu na kiṃcidapi durlabham.. 121..
उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु । उत्साहमात्रमाश्रित्य प्रतिलप्स्याम जानकीम्॥ १२२॥
utsāhavantaḥ puruṣā nāvasīdanti karmasu . utsāhamātramāśritya pratilapsyāma jānakīm.. 122..
त्यजतां कामवृत्तत्वं शोकं संन्यस्य पृष्ठतः । महात्मानं कृतात्मानमात्मानं नावबुध्यसे॥ १२३॥
tyajatāṃ kāmavṛttatvaṃ śokaṃ saṃnyasya pṛṣṭhataḥ . mahātmānaṃ kṛtātmānamātmānaṃ nāvabudhyase.. 123..
एवं सम्बोधितस्तेन शोकोपहतचेतनः । त्यज्य शोकं च मोहं च रामो धैर्यमुपागमत्॥ १२४॥
evaṃ sambodhitastena śokopahatacetanaḥ . tyajya śokaṃ ca mohaṃ ca rāmo dhairyamupāgamat.. 124..
सोऽभ्यतिक्रामदव्यग्रस्तामचिन्त्यपराक्रमः । रामः पम्पां सुरुचिरां रम्यां पारिप्लवद्रुमाम्॥ १२५॥
so'bhyatikrāmadavyagrastāmacintyaparākramaḥ . rāmaḥ pampāṃ surucirāṃ ramyāṃ pāriplavadrumām.. 125..
निरीक्षमाणः सहसा महात्मा सर्वं वनं निर्झरकन्दरं च । उद्विग्नचेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे॥ १२६॥
nirīkṣamāṇaḥ sahasā mahātmā sarvaṃ vanaṃ nirjharakandaraṃ ca . udvignacetāḥ saha lakṣmaṇena vicārya duḥkhopahataḥ pratasthe.. 126..
तं मत्तमातङ्गविलासगामी गच्छन्तमव्यग्रमना महात्मा । स लक्ष्मणो राघवमिष्टचेष्टो ररक्ष धर्मेण बलेन चैव॥ १२७॥
taṃ mattamātaṅgavilāsagāmī gacchantamavyagramanā mahātmā . sa lakṣmaṇo rāghavamiṣṭaceṣṭo rarakṣa dharmeṇa balena caiva.. 127..
तावृष्यमूकस्य समीपचारी चरन् ददर्शाद्भुतदर्शनीयौ । शाखामृगाणामधिपस्तरस्वी वितत्रसे नैव विचेष्ट चेष्टाम्॥ १२८॥
tāvṛṣyamūkasya samīpacārī caran dadarśādbhutadarśanīyau . śākhāmṛgāṇāmadhipastarasvī vitatrase naiva viceṣṭa ceṣṭām.. 128..
स तौ महात्मा गजमन्दगामी शाखामृगस्तत्र चरंश्चरन्तौ । दृष्ट्वा विषादं परमं जगाम चिन्तापरीतो भयभारभग्नः॥ १२९॥
sa tau mahātmā gajamandagāmī śākhāmṛgastatra caraṃścarantau . dṛṣṭvā viṣādaṃ paramaṃ jagāma cintāparīto bhayabhārabhagnaḥ.. 129..
तमाश्रमं पुण्यसुखं शरण्यं सदैव शाखामृगसेवितान्तम् । त्रस्ताश्च दृष्ट्वा हरयोऽभिजग्मु- र्महौजसौ राघवलक्ष्मणौ तौ॥ १३०॥
tamāśramaṃ puṇyasukhaṃ śaraṇyaṃ sadaiva śākhāmṛgasevitāntam . trastāśca dṛṣṭvā harayo'bhijagmu- rmahaujasau rāghavalakṣmaṇau tau.. 130..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे प्रथमः सर्गः ॥४-१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe prathamaḥ sargaḥ ..4-1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In