This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे दशमः सर्गः ॥४-१०॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe daśamaḥ sargaḥ ..4-10..
ततः क्रोधसमाविष्टं संरब्धं तमुपागतम् । अहं प्रसादयांचक्रे भ्रातरं हितकाम्यया॥ १॥
tataḥ krodhasamāviṣṭaṃ saṃrabdhaṃ tamupāgatam . ahaṃ prasādayāṃcakre bhrātaraṃ hitakāmyayā.. 1..
दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः । अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दन॥ २॥
diṣṭyāsi kuśalī prāpto nihataśca tvayā ripuḥ . anāthasya hi me nāthastvameko'nāthanandana.. 2..
इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम् । छत्रं सवालव्यजनं प्रतीच्छस्व मया धृतम्॥ ३॥
idaṃ bahuśalākaṃ te pūrṇacandramivoditam . chatraṃ savālavyajanaṃ pratīcchasva mayā dhṛtam.. 3..
आर्तस्तत्र बिलद्वारि स्थितः संवत्सरं नृप । दृष्ट्वा च शोणितं द्वारि बिलाच्चापि समुत्थितम्॥ ४॥
ārtastatra biladvāri sthitaḥ saṃvatsaraṃ nṛpa . dṛṣṭvā ca śoṇitaṃ dvāri bilāccāpi samutthitam.. 4..
शोकसंविग्नहृदयो भृशं व्याकुलितेन्द्रियः । अपिधाय बिलद्वारं शैलशृङ्गेण तत् तदा॥ ५॥
śokasaṃvignahṛdayo bhṛśaṃ vyākulitendriyaḥ . apidhāya biladvāraṃ śailaśṛṅgeṇa tat tadā.. 5..
तस्माद् देशादपाक्रम्य किष्किन्धां प्राविशं पुनः । विषादात्त्विह मां दृष्ट्वा पौरैर्मन्त्रिभिरेव च॥ ६॥
tasmād deśādapākramya kiṣkindhāṃ prāviśaṃ punaḥ . viṣādāttviha māṃ dṛṣṭvā paurairmantribhireva ca.. 6..
अभिषिक्तो न कामेन तन्मे क्षन्तुं त्वमर्हसि । त्वमेव राजा मानार्हः सदा चाहं यथा पुरा॥ ७॥
abhiṣikto na kāmena tanme kṣantuṃ tvamarhasi . tvameva rājā mānārhaḥ sadā cāhaṃ yathā purā.. 7..
राजभावे नियोगोऽयं मम त्वद्विरहात् कृतः । सामात्यपौरनगरं स्थितं निहतकण्टकम्॥ ८॥
rājabhāve niyogo'yaṃ mama tvadvirahāt kṛtaḥ . sāmātyapauranagaraṃ sthitaṃ nihatakaṇṭakam.. 8..
न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् । मा च रोषं कृथाः सौम्य मम शत्रुनिषूदन॥ ९॥
nyāsabhūtamidaṃ rājyaṃ tava niryātayāmyaham . mā ca roṣaṃ kṛthāḥ saumya mama śatruniṣūdana.. 9..
याचे त्वां शिरसा राजन् मया बद्धोऽयमञ्जलिः । बलादस्मिन् समागम्य मन्त्रिभिः पुरवासिभिः॥ १०॥
yāce tvāṃ śirasā rājan mayā baddho'yamañjaliḥ . balādasmin samāgamya mantribhiḥ puravāsibhiḥ.. 10..
राजभावे नियुक्तोऽहं शून्यदेशजिगीषया । स्निग्धमेवं ब्रुवाणं मां स विनिर्भर्त्स्य वानरः॥ ११॥
rājabhāve niyukto'haṃ śūnyadeśajigīṣayā . snigdhamevaṃ bruvāṇaṃ māṃ sa vinirbhartsya vānaraḥ.. 11..
धिक्त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह । प्रकृतीश्च समानीय मन्त्रिणश्चैव सम्मतान्॥ १२॥
dhiktvāmiti ca māmuktvā bahu tattaduvāca ha . prakṛtīśca samānīya mantriṇaścaiva sammatān.. 12..
मामाह सुहृदां मध्ये वाक्यं परमगर्हितम् । विदितं वो मया रात्रौ मायावी स महासुरः॥ १३॥
māmāha suhṛdāṃ madhye vākyaṃ paramagarhitam . viditaṃ vo mayā rātrau māyāvī sa mahāsuraḥ.. 13..
मां समाह्वयत क्रुद्धो युद्धाकांक्षी तदा पुरा । तस्य तद् भाषितं श्रुत्वा निःसृतोऽहं नृपालयात्॥ १४॥
māṃ samāhvayata kruddho yuddhākāṃkṣī tadā purā . tasya tad bhāṣitaṃ śrutvā niḥsṛto'haṃ nṛpālayāt.. 14..
अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः । स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः॥ १५॥
anuyātaśca māṃ tūrṇamayaṃ bhrātā sudāruṇaḥ . sa tu dṛṣṭvaiva māṃ rātrau sadvitīyaṃ mahābalaḥ.. 15..
प्राद्रवद् भयसंत्रस्तो वीक्ष्यावां समुपागतौ । अभिद्रुतस्तु वेगेन विवेश स महाबिलम्॥ १६॥
prādravad bhayasaṃtrasto vīkṣyāvāṃ samupāgatau . abhidrutastu vegena viveśa sa mahābilam.. 16..
तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्बिलम् । अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः॥ १७॥
taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahadbilam . ayamukto'tha me bhrātā mayā tu krūradarśanaḥ.. 17..
अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम् । बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम्॥ १८॥
ahatvā nāsti me śaktiḥ pratigantumitaḥ purīm . biladvāri pratīkṣa tvaṃ yāvadenaṃ nihanmyaham.. 18..
स्थितोऽयमिति मत्वाहं प्रविष्टस्तु दुरासदम् । तं मे मार्गयतस्तत्र गतः संवत्सरस्तदा॥ १९॥
sthito'yamiti matvāhaṃ praviṣṭastu durāsadam . taṃ me mārgayatastatra gataḥ saṃvatsarastadā.. 19..
स तु दृष्टो मया शत्रुरनिर्वेदाद् भयावहः । निहतश्च मया सद्यः स सर्वैः सह बन्धुभिः॥ २०॥
sa tu dṛṣṭo mayā śatruranirvedād bhayāvahaḥ . nihataśca mayā sadyaḥ sa sarvaiḥ saha bandhubhiḥ.. 20..
तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्बिलम् । पूर्णमासीद् दुराक्रामं स्तनतस्तस्य भूतले॥ २१॥
tasyāsyāttu pravṛttena rudhiraugheṇa tadbilam . pūrṇamāsīd durākrāmaṃ stanatastasya bhūtale.. 21..
सूदयित्वा तु तं शत्रुं विक्रान्तं तमहं सुखम् । निष्क्रामं नैव पश्यामि बिलस्य पिहितं मुखम्॥ २२॥
sūdayitvā tu taṃ śatruṃ vikrāntaṃ tamahaṃ sukham . niṣkrāmaṃ naiva paśyāmi bilasya pihitaṃ mukham.. 22..
विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः । यतः प्रतिवचो नास्ति ततोऽहं भृशदुःखितः॥ २३॥
vikrośamānasya tu me sugrīveti punaḥ punaḥ . yataḥ prativaco nāsti tato'haṃ bhṛśaduḥkhitaḥ.. 23..
पादप्रहारैस्तु मया बहुभिः परिपातितम् । ततोऽहं तेन निष्क्रम्य पथा पुरमुपागतः॥ २४॥
pādaprahāraistu mayā bahubhiḥ paripātitam . tato'haṃ tena niṣkramya pathā puramupāgataḥ.. 24..
तत्रानेनास्मि संरुद्धो राज्यं मृगयताऽऽत्मनः । सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम्॥ २५॥
tatrānenāsmi saṃruddho rājyaṃ mṛgayatā''tmanaḥ . sugrīveṇa nṛśaṃsena vismṛtya bhrātṛsauhṛdam.. 25..
एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः । तदा निर्वासयामास वाली विगतसाध्वसः॥ २६॥
evamuktvā tu māṃ tatra vastreṇaikena vānaraḥ . tadā nirvāsayāmāsa vālī vigatasādhvasaḥ.. 26..
तेनाहमपविद्धश्च हृतदारश्च राघव । तद्भयाच्च महीं सर्वां क्रान्तवान् सवनार्णवाम्॥ २७॥
tenāhamapaviddhaśca hṛtadāraśca rāghava . tadbhayācca mahīṃ sarvāṃ krāntavān savanārṇavām.. 27..
ऋष्यमूकं गिरिवरं भार्याहरणदुःखितः । प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणान्तरे॥ २८॥
ṛṣyamūkaṃ girivaraṃ bhāryāharaṇaduḥkhitaḥ . praviṣṭo'smi durādharṣaṃ vālinaḥ kāraṇāntare.. 28..
एतत्ते सर्वमाख्यातं वैरानुकथनं महत् । अनागसा मया प्राप्तं व्यसनं पश्य राघव॥ २९॥
etatte sarvamākhyātaṃ vairānukathanaṃ mahat . anāgasā mayā prāptaṃ vyasanaṃ paśya rāghava.. 29..
वालिनश्च भयात् तस्य सर्वलोकभयापह । कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात्॥ ३०॥
vālinaśca bhayāt tasya sarvalokabhayāpaha . kartumarhasi me vīra prasādaṃ tasya nigrahāt.. 30..
एवमुक्तः स तेजस्वी धर्मज्ञो धर्मसंहितम् । वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव॥ ३१॥
evamuktaḥ sa tejasvī dharmajño dharmasaṃhitam . vacanaṃ vaktumārebhe sugrīvaṃ prahasanniva.. 31..
अमोघाः सूर्यसंकाशा निशिता मे शरा इमे । तस्मिन् वालिनि दुर्वृत्ते पतिष्यन्ति रुषान्विताः॥ ३२॥
amoghāḥ sūryasaṃkāśā niśitā me śarā ime . tasmin vālini durvṛtte patiṣyanti ruṣānvitāḥ.. 32..
यावत् तं नहि पश्येयं तव भार्यापहारिणम् । तावत् स जीवेत् पापात्मा वाली चारित्रदूषकः॥ ३३॥
yāvat taṃ nahi paśyeyaṃ tava bhāryāpahāriṇam . tāvat sa jīvet pāpātmā vālī cāritradūṣakaḥ.. 33..
आत्मानुमानात् पश्यामि मग्नस्त्वं शोकसागरे । त्वामहं तारयिष्यामि बाढं प्राप्स्यसि पुष्कलम्॥ ३४॥
ātmānumānāt paśyāmi magnastvaṃ śokasāgare . tvāmahaṃ tārayiṣyāmi bāḍhaṃ prāpsyasi puṣkalam.. 34..
तस्य तद् वचनं श्रुत्वा हर्षपौरुषवर्धनम् । सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत्॥ ३५॥
tasya tad vacanaṃ śrutvā harṣapauruṣavardhanam . sugrīvaḥ paramaprītaḥ sumahadvākyamabravīt.. 35..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे दशमः सर्गः ॥४-१०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe daśamaḥ sargaḥ ..4-10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In