This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकादशः सर्गः ॥४-११॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ekādaśaḥ sargaḥ ..4-11..
रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् । सुग्रीवः पूजयांचक्रे राघवं प्रशशंस च॥ १॥
rāmasya vacanaṃ śrutvā harṣapauruṣavardhanam . sugrīvaḥ pūjayāṃcakre rāghavaṃ praśaśaṃsa ca.. 1..
असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः । त्वं दहेः कुपितो लोकान् युगान्त इव भास्करः॥ २॥
asaṃśayaṃ prajvalitaistīkṣṇairmarmātigaiḥ śaraiḥ . tvaṃ daheḥ kupito lokān yugānta iva bhāskaraḥ.. 2..
वालिनः पौरुषं यत्तद् यच्च वीर्यं धृतिश्च या । तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम्॥ ३॥
vālinaḥ pauruṣaṃ yattad yacca vīryaṃ dhṛtiśca yā . tanmamaikamanāḥ śrutvā vidhatsva yadanantaram.. 3..
समुद्रात् पश्चिमात् पूर्वं दक्षिणादपि चोत्तरम् । क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः॥ ४॥
samudrāt paścimāt pūrvaṃ dakṣiṇādapi cottaram . krāmatyanudite sūrye vālī vyapagataklamaḥ.. 4..
अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि । ऊर्ध्वमुत्पात्य तरसा प्रतिगृह्णाति वीर्यवान्॥ ५॥
agrāṇyāruhya śailānāṃ śikharāṇi mahāntyapi . ūrdhvamutpātya tarasā pratigṛhṇāti vīryavān.. 5..
बहवः सारवन्तश्च वनेषु विविधा द्रुमाः । वालिना तरसा भग्ना बलं प्रथयताऽऽत्मनः॥ ६॥
bahavaḥ sāravantaśca vaneṣu vividhā drumāḥ . vālinā tarasā bhagnā balaṃ prathayatā''tmanaḥ.. 6..
महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः । बलं नागसहस्रस्य धारयामास वीर्यवान्॥ ७॥
mahiṣo dundubhirnāma kailāsaśikharaprabhaḥ . balaṃ nāgasahasrasya dhārayāmāsa vīryavān.. 7..
स वीर्योत्सेकदुष्टात्मा वरदानेन मोहितः । जगाम स महाकायः समुद्रं सरितां पतिम्॥ ८॥
sa vīryotsekaduṣṭātmā varadānena mohitaḥ . jagāma sa mahākāyaḥ samudraṃ saritāṃ patim.. 8..
ऊर्मिमन्तमतिक्रम्य सागरं रत्नसंचयम् । मम युद्धं प्रयच्छेति तमुवाच महार्णवम्॥ ९॥
ūrmimantamatikramya sāgaraṃ ratnasaṃcayam . mama yuddhaṃ prayaccheti tamuvāca mahārṇavam.. 9..
ततः समुद्रो धर्मात्मा समुत्थाय महाबलः । अब्रवीद् वचनं राजन्नसुरं कालचोदितम्॥ १०॥
tataḥ samudro dharmātmā samutthāya mahābalaḥ . abravīd vacanaṃ rājannasuraṃ kālacoditam.. 10..
समर्थो नास्मि ते दातुं युद्धं युद्धविशारद । श्रूयतां त्वभिधास्यामि यस्ते युद्धं प्रदास्यति॥ ११॥
samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada . śrūyatāṃ tvabhidhāsyāmi yaste yuddhaṃ pradāsyati.. 11..
शैलराजो महारण्ये तपस्विशरणं परम् । शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः॥ १२॥
śailarājo mahāraṇye tapasviśaraṇaṃ param . śaṃkaraśvaśuro nāmnā himavāniti viśrutaḥ.. 12..
महाप्रस्रवणोपेतो बहुकन्दरनिर्झरः । स समर्थस्तव प्रीतिमतुलां कर्तुमर्हति॥ १३॥
mahāprasravaṇopeto bahukandaranirjharaḥ . sa samarthastava prītimatulāṃ kartumarhati.. 13..
तं भीतमिति विज्ञाय समुद्रमसुरोत्तमः । हिमवद्वनमागम्य शरश्चापादिव च्युतः॥ १४॥
taṃ bhītamiti vijñāya samudramasurottamaḥ . himavadvanamāgamya śaraścāpādiva cyutaḥ.. 14..
ततस्तस्य गिरेः श्वेता गजेन्द्रप्रतिमाः शिलाः । चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च॥ १५॥
tatastasya gireḥ śvetā gajendrapratimāḥ śilāḥ . cikṣepa bahudhā bhūmau dundubhirvinanāda ca.. 15..
ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः । हिमवानब्रवीद् वाक्यं स्व एव शिखरे स्थितः॥ १६॥
tataḥ śvetāmbudākāraḥ saumyaḥ prītikarākṛtiḥ . himavānabravīd vākyaṃ sva eva śikhare sthitaḥ.. 16..
क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल । रणकर्मस्वकुशलस्तपस्विशरणो ह्यहम्॥ १७॥
kleṣṭumarhasi māṃ na tvaṃ dundubhe dharmavatsala . raṇakarmasvakuśalastapasviśaraṇo hyaham.. 17..
तस्य तद् वचनं श्रुत्वा गिरिराजस्य धीमतः । उवाच दुन्दुभिर्वाक्यं क्रोधात् संरक्तलोचनः॥ १८॥
tasya tad vacanaṃ śrutvā girirājasya dhīmataḥ . uvāca dundubhirvākyaṃ krodhāt saṃraktalocanaḥ.. 18..
यदि युद्धेऽसमर्थस्त्वं मद्भयाद् वा निरुद्यमः । तमाचक्ष्व प्रदद्यान्मे यो हि युद्धं युयुत्सतः॥ १९॥
yadi yuddhe'samarthastvaṃ madbhayād vā nirudyamaḥ . tamācakṣva pradadyānme yo hi yuddhaṃ yuyutsataḥ.. 19..
हिमवानब्रवीद् वाक्यं श्रुत्वा वाक्यविशारदः । अनुक्तपूर्वं धर्मात्मा क्रोधात् तमसुरोत्तमम्॥ २०॥
himavānabravīd vākyaṃ śrutvā vākyaviśāradaḥ . anuktapūrvaṃ dharmātmā krodhāt tamasurottamam.. 20..
वाली नाम महाप्राज्ञ शक्रपुत्रः प्रतापवान् । अध्यास्ते वानरः श्रीमान् किष्किन्धामतुलप्रभाम्॥ २१॥
vālī nāma mahāprājña śakraputraḥ pratāpavān . adhyāste vānaraḥ śrīmān kiṣkindhāmatulaprabhām.. 21..
स समर्थो महाप्राज्ञस्तव युद्धविशारदः । द्वन्द्वयुद्धं स दातुं ते नमुचेरिव वासवः॥ २२॥
sa samartho mahāprājñastava yuddhaviśāradaḥ . dvandvayuddhaṃ sa dātuṃ te namuceriva vāsavaḥ.. 22..
तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि । स हि दुर्मर्षणो नित्यं शूरः समरकर्मणि॥ २३॥
taṃ śīghramabhigaccha tvaṃ yadi yuddhamihecchasi . sa hi durmarṣaṇo nityaṃ śūraḥ samarakarmaṇi.. 23..
श्रुत्वा हिमवतो वाक्यं कोपाविष्टः स दुन्दुभिः । जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा॥ २४॥
śrutvā himavato vākyaṃ kopāviṣṭaḥ sa dundubhiḥ . jagāma tāṃ purīṃ tasya kiṣkindhāṃ vālinastadā.. 24..
धारयन् माहिषं रूपं तीक्ष्णशृङ्गो भयावहः । प्रावृषीव महामेघस्तोयपूर्णो नभस्तले॥ २५॥
dhārayan māhiṣaṃ rūpaṃ tīkṣṇaśṛṅgo bhayāvahaḥ . prāvṛṣīva mahāmeghastoyapūrṇo nabhastale.. 25..
ततस्तु द्वारमागम्य किष्किन्धाया महाबलः । ननर्द कम्पयन् भूमिं दुन्दुभिर्दुन्दुभिर्यथा॥ २६॥
tatastu dvāramāgamya kiṣkindhāyā mahābalaḥ . nanarda kampayan bhūmiṃ dundubhirdundubhiryathā.. 26..
समीपजान् द्रुमान् भञ्जन् वसुधां दारयन् खुरैः । विषाणेनोल्लिखन् दर्पात् तद्द्वारं द्विरदो यथा॥ २७॥
samīpajān drumān bhañjan vasudhāṃ dārayan khuraiḥ . viṣāṇenollikhan darpāt taddvāraṃ dvirado yathā.. 27..
अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः । निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमा॥ २८॥
antaḥpuragato vālī śrutvā śabdamamarṣaṇaḥ . niṣpapāta saha strībhistārābhiriva candramā.. 28..
मितं व्यक्ताक्षरपदं तमुवाच स दुन्दुभिम् । हरीणामीश्वरो वाली सर्वेषां वनचारिणाम्॥ २९॥
mitaṃ vyaktākṣarapadaṃ tamuvāca sa dundubhim . harīṇāmīśvaro vālī sarveṣāṃ vanacāriṇām.. 29..
किमर्थं नगरद्वारमिदं रुद्ध्वा विनर्दसे । दुन्दुभे विदितो मेऽसि रक्ष प्राणान् महाबल॥ ३०॥
kimarthaṃ nagaradvāramidaṃ ruddhvā vinardase . dundubhe vidito me'si rakṣa prāṇān mahābala.. 30..
तस्य तद् वचनं श्रुत्वा वानरेन्द्रस्य धीमतः । उवाच दुन्दुभिर्वाक्यं क्रोधात् संरक्तलोचनः॥ ३१॥
tasya tad vacanaṃ śrutvā vānarendrasya dhīmataḥ . uvāca dundubhirvākyaṃ krodhāt saṃraktalocanaḥ.. 31..
न त्वं स्त्रीसंनिधौ वीर वचनं वक्तुमर्हसि । मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते बलम्॥ ३२॥
na tvaṃ strīsaṃnidhau vīra vacanaṃ vaktumarhasi . mama yuddhaṃ prayacchādya tato jñāsyāmi te balam.. 32..
अथवा धारयिष्यामि क्रोधमद्य निशामिमाम् । गृह्यतामुदयः स्वैरं कामभोगेषु वानर॥ ३३॥
athavā dhārayiṣyāmi krodhamadya niśāmimām . gṛhyatāmudayaḥ svairaṃ kāmabhogeṣu vānara.. 33..
दीयतां सम्प्रदानं च परिष्वज्य च वानरान् । सर्वशाखामृगेन्द्रस्त्वं संसादय सुहृज्जनम्॥ ३४॥
dīyatāṃ sampradānaṃ ca pariṣvajya ca vānarān . sarvaśākhāmṛgendrastvaṃ saṃsādaya suhṛjjanam.. 34..
सुदृष्टां कुरु किष्किन्धां कुरुष्वात्मसमं पुरे । क्रीडस्व च समं स्त्रीभिरहं ते दर्पशासनः॥ ३५॥
sudṛṣṭāṃ kuru kiṣkindhāṃ kuruṣvātmasamaṃ pure . krīḍasva ca samaṃ strībhirahaṃ te darpaśāsanaḥ.. 35..
यो हि मत्तं प्रमत्तं वा भग्नं वा रहितं कृशम् । हन्यात् स भ्रूणहा लोके त्वद्विधं मदमोहितम्॥ ३६॥
yo hi mattaṃ pramattaṃ vā bhagnaṃ vā rahitaṃ kṛśam . hanyāt sa bhrūṇahā loke tvadvidhaṃ madamohitam.. 36..
स प्रहस्याब्रवीन्मन्दं क्रोधात् तमसुरेश्वरम् । विसृज्य ताः स्त्रियः सर्वास्ताराप्रभृतिकास्तदा॥ ३७॥
sa prahasyābravīnmandaṃ krodhāt tamasureśvaram . visṛjya tāḥ striyaḥ sarvāstārāprabhṛtikāstadā.. 37..
मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगे । मदोऽयं सम्प्रहारेऽस्मिन् वीरपानं समर्थ्यताम्॥ ३८॥
matto'yamiti mā maṃsthā yadyabhīto'si saṃyuge . mado'yaṃ samprahāre'smin vīrapānaṃ samarthyatām.. 38..
तमेवमुक्त्वा संक्रुद्धो मालामुत्क्षिप्य काञ्चनीम् । पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत॥ ३९॥
tamevamuktvā saṃkruddho mālāmutkṣipya kāñcanīm . pitrā dattāṃ mahendreṇa yuddhāya vyavatiṣṭhata.. 39..
विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसंनिभम् । आविध्यत तथा वाली विनदन् कपिकुञ्जरः॥ ४०॥
viṣāṇayorgṛhītvā taṃ dundubhiṃ girisaṃnibham . āvidhyata tathā vālī vinadan kapikuñjaraḥ.. 40..
बलाद् व्यापादयांचक्रे ननर्द च महास्वनम् । श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः॥ ४१॥
balād vyāpādayāṃcakre nanarda ca mahāsvanam . śrotrābhyāmatha raktaṃ tu tasya susrāva pātyataḥ.. 41..
तयोस्तु क्रोधसंरम्भात् परस्परजयैषिणोः । युद्धं समभवद् घोरं दुन्दुभेर्वालिनस्तथा॥ ४२॥
tayostu krodhasaṃrambhāt parasparajayaiṣiṇoḥ . yuddhaṃ samabhavad ghoraṃ dundubhervālinastathā.. 42..
अयुध्यत तदा वाली शक्रतुल्यपराक्रमः । मुष्टिभिर्जानुभिः पद्भिः शिलाभिः पादपैस्तथा॥ ४३॥
ayudhyata tadā vālī śakratulyaparākramaḥ . muṣṭibhirjānubhiḥ padbhiḥ śilābhiḥ pādapaistathā.. 43..
परस्परं घ्नतोस्तत्र वानरासुरयोस्तदा । आसीद्धीनोऽसुरो युद्धे शक्रसूनुर्व्यवर्धत॥ ४४॥
parasparaṃ ghnatostatra vānarāsurayostadā . āsīddhīno'suro yuddhe śakrasūnurvyavardhata.. 44..
तं तु दुन्दुभिमुद्यम्य धरण्यामभ्यपातयत् । युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा॥ ४५॥
taṃ tu dundubhimudyamya dharaṇyāmabhyapātayat . yuddhe prāṇahare tasminniṣpiṣṭo dundubhistadā.. 45..
स्रोतोभ्यो बहु रक्तं तु तस्य सुस्राव पात्यतः । पपात च महाबाहुः क्षितौ पञ्चत्वमागतः॥ ४६॥
srotobhyo bahu raktaṃ tu tasya susrāva pātyataḥ . papāta ca mahābāhuḥ kṣitau pañcatvamāgataḥ.. 46..
तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम् । चिक्षेप वेगवान् वाली वेगेनैकेन योजनम्॥ ४७॥
taṃ tolayitvā bāhubhyāṃ gatasattvamacetanam . cikṣepa vegavān vālī vegenaikena yojanam.. 47..
तस्य वेगप्रविद्धस्य वक्त्रात् क्षतजबिन्दवः । प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति॥ ४८॥
tasya vegapraviddhasya vaktrāt kṣatajabindavaḥ . prapeturmārutotkṣiptā mataṅgasyāśramaṃ prati.. 48..
तान् दृष्ट्वा पतितांस्तत्र मुनिः शोणितविप्रुषः । क्रुद्धस्तस्य महाभाग चिन्तयामास को न्वयम्॥ ४९॥
tān dṛṣṭvā patitāṃstatra muniḥ śoṇitavipruṣaḥ . kruddhastasya mahābhāga cintayāmāsa ko nvayam.. 49..
येनाहं सहसा स्पृष्टः शोणितेन दुरात्मना । कोऽयं दुरात्मा दुर्बुद्धिरकृतात्मा च बालिशः॥ ५०॥
yenāhaṃ sahasā spṛṣṭaḥ śoṇitena durātmanā . ko'yaṃ durātmā durbuddhirakṛtātmā ca bāliśaḥ.. 50..
इत्युक्त्वा स विनिष्क्रम्य ददृशे मुनिसत्तमः । महिषं पर्वताकारं गतासुं पतितं भुवि॥ ५१॥
ityuktvā sa viniṣkramya dadṛśe munisattamaḥ . mahiṣaṃ parvatākāraṃ gatāsuṃ patitaṃ bhuvi.. 51..
स तु विज्ञाय तपसा वानरेण कृतं हि तत् । उत्ससर्ज महाशापं क्षेप्तारं वानरं प्रति॥ ५२॥
sa tu vijñāya tapasā vānareṇa kṛtaṃ hi tat . utsasarja mahāśāpaṃ kṣeptāraṃ vānaraṃ prati.. 52..
इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत् । वनं मत्संश्रयं येन दूषितं रुधिरस्रवैः॥ ५३॥
iha tenāpraveṣṭavyaṃ praviṣṭasya vadho bhavet . vanaṃ matsaṃśrayaṃ yena dūṣitaṃ rudhirasravaiḥ.. 53..
क्षिपता पादपाश्चेमे सम्भग्नाश्चासुरीं तनुम् । समन्तादाश्रमं पूर्णं योजनं मामकं यदि॥ ५४॥
kṣipatā pādapāśceme sambhagnāścāsurīṃ tanum . samantādāśramaṃ pūrṇaṃ yojanaṃ māmakaṃ yadi.. 54..
आगमिष्यति दुर्बुद्धिर्व्यक्तं स न भविष्यति । ये चास्य सचिवाः केचित् संश्रिता मामकं वनम्॥ ५५॥
āgamiṣyati durbuddhirvyaktaṃ sa na bhaviṣyati . ye cāsya sacivāḥ kecit saṃśritā māmakaṃ vanam.. 55..
न च तैरिह वस्तव्यं श्रुत्वा यान्तु यथासुखम् । तेऽपि वा यदि तिष्ठन्ति शपिष्ये तानपि ध्रुवम्॥ ५६॥
na ca tairiha vastavyaṃ śrutvā yāntu yathāsukham . te'pi vā yadi tiṣṭhanti śapiṣye tānapi dhruvam.. 56..
वनेऽस्मिन् मामके नित्यं पुत्रवत् परिरक्षिते । पत्राङ्कुरविनाशाय फलमूलाभवाय च॥ ५७॥
vane'smin māmake nityaṃ putravat parirakṣite . patrāṅkuravināśāya phalamūlābhavāya ca.. 57..
दिवसश्चाद्य मर्यादा यं द्रष्टा श्वोऽस्मि वानरम् । बहुवर्षसहस्राणि स वै शैलो भविष्यति॥ ५८॥
divasaścādya maryādā yaṃ draṣṭā śvo'smi vānaram . bahuvarṣasahasrāṇi sa vai śailo bhaviṣyati.. 58..
ततस्ते वानराः श्रुत्वा गिरं मुनिसमीरिताम् । निश्चक्रमुर्वनात् तस्मात् तान् दृष्ट्वा वालिरब्रवीत्॥ ५९॥
tataste vānarāḥ śrutvā giraṃ munisamīritām . niścakramurvanāt tasmāt tān dṛṣṭvā vālirabravīt.. 59..
किं भवन्तः समस्ताश्च मतङ्गवनवासिनः । मत्समीपमनुप्राप्ता अपि स्वस्ति वनौकसाम्॥ ६०॥
kiṃ bhavantaḥ samastāśca mataṅgavanavāsinaḥ . matsamīpamanuprāptā api svasti vanaukasām.. 60..
ततस्ते कारणं सर्वं तथा शापं च वालिनः । शशंसुर्वानराः सर्वे वालिने हेममालिने॥ ६१॥
tataste kāraṇaṃ sarvaṃ tathā śāpaṃ ca vālinaḥ . śaśaṃsurvānarāḥ sarve vāline hemamāline.. 61..
एतच्छ्रुत्वा तदा वाली वचनं वानरेरितम् । स महर्षिं समासाद्य याचते स्म कृताञ्जलिः॥ ६२॥
etacchrutvā tadā vālī vacanaṃ vānareritam . sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ.. 62..
महर्षिस्तमनादृत्य प्रविवेशाश्रमं प्रति । शापधारणभीतस्तु वाली विह्वलतां गतः॥ ६३॥
maharṣistamanādṛtya praviveśāśramaṃ prati . śāpadhāraṇabhītastu vālī vihvalatāṃ gataḥ.. 63..
ततः शापभयाद् भीतो ऋष्यमूकं महागिरिम् । प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर॥ ६४॥
tataḥ śāpabhayād bhīto ṛṣyamūkaṃ mahāgirim . praveṣṭuṃ necchati harirdraṣṭuṃ vāpi nareśvara.. 64..
तस्याप्रवेशं ज्ञात्वाहमिदं राम महावनम् । विचरामि सहामात्यो विषादेन विवर्जितः॥ ६५॥
tasyāpraveśaṃ jñātvāhamidaṃ rāma mahāvanam . vicarāmi sahāmātyo viṣādena vivarjitaḥ.. 65..
एषोऽस्थिनिचयस्तस्य दुन्दुभेः सम्प्रकाशते । वीर्योत्सेकान्निरस्तस्य गिरिकूटनिभो महान्॥ ६६॥
eṣo'sthinicayastasya dundubheḥ samprakāśate . vīryotsekānnirastasya girikūṭanibho mahān.. 66..
इमे च विपुलाः सालाः सप्त शाखावलम्बिनः । यत्रैकं घटते वाली निष्पत्रयितुमोजसा॥ ६७॥
ime ca vipulāḥ sālāḥ sapta śākhāvalambinaḥ . yatraikaṃ ghaṭate vālī niṣpatrayitumojasā.. 67..
एतदस्यासमं वीर्यं मया राम प्रकाशितम् । कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप॥ ६८॥
etadasyāsamaṃ vīryaṃ mayā rāma prakāśitam . kathaṃ taṃ vālinaṃ hantuṃ samare śakṣyase nṛpa.. 68..
तथा ब्रुवाणं सुग्रीवं प्रहसँल्लक्ष्मणोऽब्रवीत् । कस्मिन् कर्मणि निर्वृत्ते श्रद्दध्या वालिनो वधम्॥ ६९॥
tathā bruvāṇaṃ sugrīvaṃ prahasam̐llakṣmaṇo'bravīt . kasmin karmaṇi nirvṛtte śraddadhyā vālino vadham.. 69..
तमुवाचाथ सुग्रीवः सप्त सालानिमान् पुरा । एवमेकैकशो वाली विव्याधाथ स चासकृत्॥ ७०॥
tamuvācātha sugrīvaḥ sapta sālānimān purā . evamekaikaśo vālī vivyādhātha sa cāsakṛt.. 70..
रामो निर्दारयेदेषां बाणेनैकेन च द्रुमम् । वालिनं निहतं मन्ये दृष्ट्वा रामस्य विक्रमम्॥ ७१॥
rāmo nirdārayedeṣāṃ bāṇenaikena ca drumam . vālinaṃ nihataṃ manye dṛṣṭvā rāmasya vikramam.. 71..
हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण । उद्यम्य प्रक्षिपेच्चापि तरसा द्वे धनुःशते॥ ७२॥
hatasya mahiṣasyāsthi pādenaikena lakṣmaṇa . udyamya prakṣipeccāpi tarasā dve dhanuḥśate.. 72..
एवमुक्त्वा तु सुग्रीवो रामं रक्तान्तलोचनम् । ध्यात्वा मुहूर्तं काकुत्स्थं पुनरेव वचोऽब्रवीत्॥ ७३॥
evamuktvā tu sugrīvo rāmaṃ raktāntalocanam . dhyātvā muhūrtaṃ kākutsthaṃ punareva vaco'bravīt.. 73..
शूरश्च शूरमानी च प्रख्यातबलपौरुषः । बलवान् वानरो वाली संयुगेष्वपराजितः॥ ७४॥
śūraśca śūramānī ca prakhyātabalapauruṣaḥ . balavān vānaro vālī saṃyugeṣvaparājitaḥ.. 74..
दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि । यानि संचिन्त्य भीतोऽहमृष्यमूकमुपाश्रितः॥ ७५॥
dṛśyante cāsya karmāṇi duṣkarāṇi surairapi . yāni saṃcintya bhīto'hamṛṣyamūkamupāśritaḥ.. 75..
तमजय्यमधृष्यं च वानरेन्द्रममर्षणम् । विचिन्तयन्न मुञ्चापि ऋष्यमूकममुं त्वहम्॥ ७६॥
tamajayyamadhṛṣyaṃ ca vānarendramamarṣaṇam . vicintayanna muñcāpi ṛṣyamūkamamuṃ tvaham.. 76..
उद्विग्नः शङ्कितश्चाहं विचरामि महावने । अनुरक्तैः सहामात्यैर्हनुमत्प्रमुखैर्वरैः॥ ७७॥
udvignaḥ śaṅkitaścāhaṃ vicarāmi mahāvane . anuraktaiḥ sahāmātyairhanumatpramukhairvaraiḥ.. 77..
उपलब्धं च मे श्लाघ्यं सन्मित्रं मित्रवत्सल । त्वामहं पुरुषव्याघ्र हिमवन्तमिवाश्रितः॥ ७८॥
upalabdhaṃ ca me ślāghyaṃ sanmitraṃ mitravatsala . tvāmahaṃ puruṣavyāghra himavantamivāśritaḥ.. 78..
किं तु तस्य बलज्ञोऽहं दुर्भ्रातुर्बलशालिनः । अप्रत्यक्षं तु मे वीर्यं समरे तव राघव॥ ७९॥
kiṃ tu tasya balajño'haṃ durbhrāturbalaśālinaḥ . apratyakṣaṃ tu me vīryaṃ samare tava rāghava.. 79..
न खल्वहं त्वां तुलये नावमन्ये न भीषये । कर्मभिस्तस्य भीमैश्च कातर्यं जनितं मम॥ ८०॥
na khalvahaṃ tvāṃ tulaye nāvamanye na bhīṣaye . karmabhistasya bhīmaiśca kātaryaṃ janitaṃ mama.. 80..
कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः । सूचयन्ति परं तेजो भस्मच्छन्नमिवानलम्॥ ८१॥
kāmaṃ rāghava te vāṇī pramāṇaṃ dhairyamākṛtiḥ . sūcayanti paraṃ tejo bhasmacchannamivānalam.. 81..
तस्य तद् वचनं श्रुत्वा सुग्रीवस्य महात्मनः । स्मितपूर्वमथो रामः प्रत्युवाच हरिं प्रति॥ ८२॥
tasya tad vacanaṃ śrutvā sugrīvasya mahātmanaḥ . smitapūrvamatho rāmaḥ pratyuvāca hariṃ prati.. 82..
यदि न प्रत्ययोऽस्मासु विक्रमे तव वानर । प्रत्ययं समरे श्लाघ्यमहमुत्पादयामि ते॥ ८३॥
yadi na pratyayo'smāsu vikrame tava vānara . pratyayaṃ samare ślāghyamahamutpādayāmi te.. 83..
एवमुक्त्वा तु सुग्रीवं सान्त्वयँल्लक्ष्मणाग्रजः । राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया॥ ८४॥
evamuktvā tu sugrīvaṃ sāntvayam̐llakṣmaṇāgrajaḥ . rāghavo dundubheḥ kāyaṃ pādāṅguṣṭhena līlayā.. 84..
तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम् । असुरस्य तनुं शुष्कां पादाङ्गुष्ठेन वीर्यवान्॥ ८५॥
tolayitvā mahābāhuścikṣepa daśayojanam . asurasya tanuṃ śuṣkāṃ pādāṅguṣṭhena vīryavān.. 85..
क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत् । लक्ष्मणस्याग्रतो रामं तपन्तमिव भास्करम् । हरीणामग्रतो वीरमिदं वचनमर्थवत्॥ ८६॥
kṣiptaṃ dṛṣṭvā tataḥ kāyaṃ sugrīvaḥ punarabravīt . lakṣmaṇasyāgrato rāmaṃ tapantamiva bhāskaram . harīṇāmagrato vīramidaṃ vacanamarthavat.. 86..
आर्द्रः समांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे । परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा॥ ८७॥
ārdraḥ samāṃsaḥ pratyagraḥ kṣiptaḥ kāyaḥ purā sakhe . pariśrāntena mattena bhrātrā me vālinā tadā.. 87..
लघुः सम्प्रति निर्मांसस्तृणभूतश्च राघव । क्षिप्त एवं प्रहर्षेण भवता रघुनन्दन॥ ८८॥
laghuḥ samprati nirmāṃsastṛṇabhūtaśca rāghava . kṣipta evaṃ praharṣeṇa bhavatā raghunandana.. 88..
नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम् । आर्द्रं शुष्कमिति ह्येतत् सुमहद् राघवान्तरम्॥ ८९॥
nātra śakyaṃ balaṃ jñātuṃ tava vā tasya vādhikam . ārdraṃ śuṣkamiti hyetat sumahad rāghavāntaram.. 89..
स एव संशयस्तात तव तस्य च यद्बलम् । सालमेकं विनिर्भिद्य भवेद् व्यक्तिर्बलाबले॥ ९०॥
sa eva saṃśayastāta tava tasya ca yadbalam . sālamekaṃ vinirbhidya bhaved vyaktirbalābale.. 90..
कृत्वैतत् कार्मुकं सज्यं हस्तिहस्तमिवाततम् । आकर्णपूर्णमायम्य विसृजस्व महाशरम्॥ ९१॥
kṛtvaitat kārmukaṃ sajyaṃ hastihastamivātatam . ākarṇapūrṇamāyamya visṛjasva mahāśaram.. 91..
इमं हि सालं प्रहितस्त्वया शरो न संशयोऽत्रास्ति विदारयिष्यति । अलं विमर्शेन मम प्रियं ध्रुवं कुरुष्व राजन् प्रतिशापितो मया॥ ९२॥
imaṃ hi sālaṃ prahitastvayā śaro na saṃśayo'trāsti vidārayiṣyati . alaṃ vimarśena mama priyaṃ dhruvaṃ kuruṣva rājan pratiśāpito mayā.. 92..
यथा हि तेजःसु वरः सदारवि- र्यथा हि शैलो हिमवान् महाद्रिषु । यथा चतुष्पात्सु च केसरी वर- स्तथा नराणामसि विक्रमे वरः॥ ९३॥
yathā hi tejaḥsu varaḥ sadāravi- ryathā hi śailo himavān mahādriṣu . yathā catuṣpātsu ca kesarī vara- stathā narāṇāmasi vikrame varaḥ.. 93..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकादशः सर्गः ॥४-११॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ekādaśaḥ sargaḥ ..4-11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In