This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 11

Rama Throws Skeleton of Dundhubhi

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकादशः सर्गः ॥४-११॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ekādaśaḥ sargaḥ || 4-11 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   0

रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् । सुग्रीवः पूजयांचक्रे राघवं प्रशशंस च॥ १॥
rāmasya vacanaṃ śrutvā harṣapauruṣavardhanam | sugrīvaḥ pūjayāṃcakre rāghavaṃ praśaśaṃsa ca || 1 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   1

असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः । त्वं दहेः कुपितो लोकान् युगान्त इव भास्करः॥ २॥
asaṃśayaṃ prajvalitaistīkṣṇairmarmātigaiḥ śaraiḥ | tvaṃ daheḥ kupito lokān yugānta iva bhāskaraḥ || 2 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   2

वालिनः पौरुषं यत्तद् यच्च वीर्यं धृतिश्च या । तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम्॥ ३॥
vālinaḥ pauruṣaṃ yattad yacca vīryaṃ dhṛtiśca yā | tanmamaikamanāḥ śrutvā vidhatsva yadanantaram || 3 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   3

समुद्रात् पश्चिमात् पूर्वं दक्षिणादपि चोत्तरम् । क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः॥ ४॥
samudrāt paścimāt pūrvaṃ dakṣiṇādapi cottaram | krāmatyanudite sūrye vālī vyapagataklamaḥ || 4 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   4

अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि । ऊर्ध्वमुत्पात्य तरसा प्रतिगृह्णाति वीर्यवान्॥ ५॥
agrāṇyāruhya śailānāṃ śikharāṇi mahāntyapi | ūrdhvamutpātya tarasā pratigṛhṇāti vīryavān || 5 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   5

बहवः सारवन्तश्च वनेषु विविधा द्रुमाः । वालिना तरसा भग्ना बलं प्रथयताऽऽत्मनः॥ ६॥
bahavaḥ sāravantaśca vaneṣu vividhā drumāḥ | vālinā tarasā bhagnā balaṃ prathayatā''tmanaḥ || 6 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   6

महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः । बलं नागसहस्रस्य धारयामास वीर्यवान्॥ ७॥
mahiṣo dundubhirnāma kailāsaśikharaprabhaḥ | balaṃ nāgasahasrasya dhārayāmāsa vīryavān || 7 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   7

स वीर्योत्सेकदुष्टात्मा वरदानेन मोहितः । जगाम स महाकायः समुद्रं सरितां पतिम्॥ ८॥
sa vīryotsekaduṣṭātmā varadānena mohitaḥ | jagāma sa mahākāyaḥ samudraṃ saritāṃ patim || 8 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   8

ऊर्मिमन्तमतिक्रम्य सागरं रत्नसंचयम् । मम युद्धं प्रयच्छेति तमुवाच महार्णवम्॥ ९॥
ūrmimantamatikramya sāgaraṃ ratnasaṃcayam | mama yuddhaṃ prayaccheti tamuvāca mahārṇavam || 9 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   9

ततः समुद्रो धर्मात्मा समुत्थाय महाबलः । अब्रवीद् वचनं राजन्नसुरं कालचोदितम्॥ १०॥
tataḥ samudro dharmātmā samutthāya mahābalaḥ | abravīd vacanaṃ rājannasuraṃ kālacoditam || 10 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   10

समर्थो नास्मि ते दातुं युद्धं युद्धविशारद । श्रूयतां त्वभिधास्यामि यस्ते युद्धं प्रदास्यति॥ ११॥
samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada | śrūyatāṃ tvabhidhāsyāmi yaste yuddhaṃ pradāsyati || 11 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   11

शैलराजो महारण्ये तपस्विशरणं परम् । शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः॥ १२॥
śailarājo mahāraṇye tapasviśaraṇaṃ param | śaṃkaraśvaśuro nāmnā himavāniti viśrutaḥ || 12 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   12

महाप्रस्रवणोपेतो बहुकन्दरनिर्झरः । स समर्थस्तव प्रीतिमतुलां कर्तुमर्हति॥ १३॥
mahāprasravaṇopeto bahukandaranirjharaḥ | sa samarthastava prītimatulāṃ kartumarhati || 13 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   13

तं भीतमिति विज्ञाय समुद्रमसुरोत्तमः । हिमवद्वनमागम्य शरश्चापादिव च्युतः॥ १४॥
taṃ bhītamiti vijñāya samudramasurottamaḥ | himavadvanamāgamya śaraścāpādiva cyutaḥ || 14 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   14

ततस्तस्य गिरेः श्वेता गजेन्द्रप्रतिमाः शिलाः । चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च॥ १५॥
tatastasya gireḥ śvetā gajendrapratimāḥ śilāḥ | cikṣepa bahudhā bhūmau dundubhirvinanāda ca || 15 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   15

ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः । हिमवानब्रवीद् वाक्यं स्व एव शिखरे स्थितः॥ १६॥
tataḥ śvetāmbudākāraḥ saumyaḥ prītikarākṛtiḥ | himavānabravīd vākyaṃ sva eva śikhare sthitaḥ || 16 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   16

क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल । रणकर्मस्वकुशलस्तपस्विशरणो ह्यहम्॥ १७॥
kleṣṭumarhasi māṃ na tvaṃ dundubhe dharmavatsala | raṇakarmasvakuśalastapasviśaraṇo hyaham || 17 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   17

तस्य तद् वचनं श्रुत्वा गिरिराजस्य धीमतः । उवाच दुन्दुभिर्वाक्यं क्रोधात् संरक्तलोचनः॥ १८॥
tasya tad vacanaṃ śrutvā girirājasya dhīmataḥ | uvāca dundubhirvākyaṃ krodhāt saṃraktalocanaḥ || 18 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   18

यदि युद्धेऽसमर्थस्त्वं मद्भयाद् वा निरुद्यमः । तमाचक्ष्व प्रदद्यान्मे यो हि युद्धं युयुत्सतः॥ १९॥
yadi yuddhe'samarthastvaṃ madbhayād vā nirudyamaḥ | tamācakṣva pradadyānme yo hi yuddhaṃ yuyutsataḥ || 19 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   19

हिमवानब्रवीद् वाक्यं श्रुत्वा वाक्यविशारदः । अनुक्तपूर्वं धर्मात्मा क्रोधात् तमसुरोत्तमम्॥ २०॥
himavānabravīd vākyaṃ śrutvā vākyaviśāradaḥ | anuktapūrvaṃ dharmātmā krodhāt tamasurottamam || 20 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   20

वाली नाम महाप्राज्ञ शक्रपुत्रः प्रतापवान् । अध्यास्ते वानरः श्रीमान् किष्किन्धामतुलप्रभाम्॥ २१॥
vālī nāma mahāprājña śakraputraḥ pratāpavān | adhyāste vānaraḥ śrīmān kiṣkindhāmatulaprabhām || 21 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   21

स समर्थो महाप्राज्ञस्तव युद्धविशारदः । द्वन्द्वयुद्धं स दातुं ते नमुचेरिव वासवः॥ २२॥
sa samartho mahāprājñastava yuddhaviśāradaḥ | dvandvayuddhaṃ sa dātuṃ te namuceriva vāsavaḥ || 22 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   22

तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि । स हि दुर्मर्षणो नित्यं शूरः समरकर्मणि॥ २३॥
taṃ śīghramabhigaccha tvaṃ yadi yuddhamihecchasi | sa hi durmarṣaṇo nityaṃ śūraḥ samarakarmaṇi || 23 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   23

श्रुत्वा हिमवतो वाक्यं कोपाविष्टः स दुन्दुभिः । जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा॥ २४॥
śrutvā himavato vākyaṃ kopāviṣṭaḥ sa dundubhiḥ | jagāma tāṃ purīṃ tasya kiṣkindhāṃ vālinastadā || 24 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   24

धारयन् माहिषं रूपं तीक्ष्णशृङ्गो भयावहः । प्रावृषीव महामेघस्तोयपूर्णो नभस्तले॥ २५॥
dhārayan māhiṣaṃ rūpaṃ tīkṣṇaśṛṅgo bhayāvahaḥ | prāvṛṣīva mahāmeghastoyapūrṇo nabhastale || 25 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   25

ततस्तु द्वारमागम्य किष्किन्धाया महाबलः । ननर्द कम्पयन् भूमिं दुन्दुभिर्दुन्दुभिर्यथा॥ २६॥
tatastu dvāramāgamya kiṣkindhāyā mahābalaḥ | nanarda kampayan bhūmiṃ dundubhirdundubhiryathā || 26 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   26

समीपजान् द्रुमान् भञ्जन् वसुधां दारयन् खुरैः । विषाणेनोल्लिखन् दर्पात् तद्‍द्वारं द्विरदो यथा॥ २७॥
samīpajān drumān bhañjan vasudhāṃ dārayan khuraiḥ | viṣāṇenollikhan darpāt tad‍dvāraṃ dvirado yathā || 27 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   27

अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः । निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमा॥ २८॥
antaḥpuragato vālī śrutvā śabdamamarṣaṇaḥ | niṣpapāta saha strībhistārābhiriva candramā || 28 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   28

मितं व्यक्ताक्षरपदं तमुवाच स दुन्दुभिम् । हरीणामीश्वरो वाली सर्वेषां वनचारिणाम्॥ २९॥
mitaṃ vyaktākṣarapadaṃ tamuvāca sa dundubhim | harīṇāmīśvaro vālī sarveṣāṃ vanacāriṇām || 29 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   29

किमर्थं नगरद्वारमिदं रुद्‍ध्वा विनर्दसे । दुन्दुभे विदितो मेऽसि रक्ष प्राणान् महाबल॥ ३०॥
kimarthaṃ nagaradvāramidaṃ rud‍dhvā vinardase | dundubhe vidito me'si rakṣa prāṇān mahābala || 30 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   30

तस्य तद् वचनं श्रुत्वा वानरेन्द्रस्य धीमतः । उवाच दुन्दुभिर्वाक्यं क्रोधात् संरक्तलोचनः॥ ३१॥
tasya tad vacanaṃ śrutvā vānarendrasya dhīmataḥ | uvāca dundubhirvākyaṃ krodhāt saṃraktalocanaḥ || 31 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   31

न त्वं स्त्रीसंनिधौ वीर वचनं वक्तुमर्हसि । मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते बलम्॥ ३२॥
na tvaṃ strīsaṃnidhau vīra vacanaṃ vaktumarhasi | mama yuddhaṃ prayacchādya tato jñāsyāmi te balam || 32 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   32

अथवा धारयिष्यामि क्रोधमद्य निशामिमाम् । गृह्यतामुदयः स्वैरं कामभोगेषु वानर॥ ३३॥
athavā dhārayiṣyāmi krodhamadya niśāmimām | gṛhyatāmudayaḥ svairaṃ kāmabhogeṣu vānara || 33 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   33

दीयतां सम्प्रदानं च परिष्वज्य च वानरान् । सर्वशाखामृगेन्द्रस्त्वं संसादय सुहृज्जनम्॥ ३४॥
dīyatāṃ sampradānaṃ ca pariṣvajya ca vānarān | sarvaśākhāmṛgendrastvaṃ saṃsādaya suhṛjjanam || 34 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   34

सुदृष्टां कुरु किष्किन्धां कुरुष्वात्मसमं पुरे । क्रीडस्व च समं स्त्रीभिरहं ते दर्पशासनः॥ ३५॥
sudṛṣṭāṃ kuru kiṣkindhāṃ kuruṣvātmasamaṃ pure | krīḍasva ca samaṃ strībhirahaṃ te darpaśāsanaḥ || 35 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   35

यो हि मत्तं प्रमत्तं वा भग्नं वा रहितं कृशम् । हन्यात् स भ्रूणहा लोके त्वद्विधं मदमोहितम्॥ ३६॥
yo hi mattaṃ pramattaṃ vā bhagnaṃ vā rahitaṃ kṛśam | hanyāt sa bhrūṇahā loke tvadvidhaṃ madamohitam || 36 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   36

स प्रहस्याब्रवीन्मन्दं क्रोधात् तमसुरेश्वरम् । विसृज्य ताः स्त्रियः सर्वास्ताराप्रभृतिकास्तदा॥ ३७॥
sa prahasyābravīnmandaṃ krodhāt tamasureśvaram | visṛjya tāḥ striyaḥ sarvāstārāprabhṛtikāstadā || 37 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   37

मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगे । मदोऽयं सम्प्रहारेऽस्मिन् वीरपानं समर्थ्यताम्॥ ३८॥
matto'yamiti mā maṃsthā yadyabhīto'si saṃyuge | mado'yaṃ samprahāre'smin vīrapānaṃ samarthyatām || 38 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   38

तमेवमुक्त्वा संक्रुद्धो मालामुत्क्षिप्य काञ्चनीम् । पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत॥ ३९॥
tamevamuktvā saṃkruddho mālāmutkṣipya kāñcanīm | pitrā dattāṃ mahendreṇa yuddhāya vyavatiṣṭhata || 39 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   39

विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसंनिभम् । आविध्यत तथा वाली विनदन् कपिकुञ्जरः॥ ४०॥
viṣāṇayorgṛhītvā taṃ dundubhiṃ girisaṃnibham | āvidhyata tathā vālī vinadan kapikuñjaraḥ || 40 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   40

बलाद् व्यापादयांचक्रे ननर्द च महास्वनम् । श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः॥ ४१॥
balād vyāpādayāṃcakre nanarda ca mahāsvanam | śrotrābhyāmatha raktaṃ tu tasya susrāva pātyataḥ || 41 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   41

तयोस्तु क्रोधसंरम्भात् परस्परजयैषिणोः । युद्धं समभवद् घोरं दुन्दुभेर्वालिनस्तथा॥ ४२॥
tayostu krodhasaṃrambhāt parasparajayaiṣiṇoḥ | yuddhaṃ samabhavad ghoraṃ dundubhervālinastathā || 42 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   42

अयुध्यत तदा वाली शक्रतुल्यपराक्रमः । मुष्टिभिर्जानुभिः पद्भिः शिलाभिः पादपैस्तथा॥ ४३॥
ayudhyata tadā vālī śakratulyaparākramaḥ | muṣṭibhirjānubhiḥ padbhiḥ śilābhiḥ pādapaistathā || 43 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   43

परस्परं घ्नतोस्तत्र वानरासुरयोस्तदा । आसीद्धीनोऽसुरो युद्धे शक्रसूनुर्व्यवर्धत॥ ४४॥
parasparaṃ ghnatostatra vānarāsurayostadā | āsīddhīno'suro yuddhe śakrasūnurvyavardhata || 44 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   44

तं तु दुन्दुभिमुद्यम्य धरण्यामभ्यपातयत् । युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा॥ ४५॥
taṃ tu dundubhimudyamya dharaṇyāmabhyapātayat | yuddhe prāṇahare tasminniṣpiṣṭo dundubhistadā || 45 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   45

स्रोतोभ्यो बहु रक्तं तु तस्य सुस्राव पात्यतः । पपात च महाबाहुः क्षितौ पञ्चत्वमागतः॥ ४६॥
srotobhyo bahu raktaṃ tu tasya susrāva pātyataḥ | papāta ca mahābāhuḥ kṣitau pañcatvamāgataḥ || 46 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   46

तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम् । चिक्षेप वेगवान् वाली वेगेनैकेन योजनम्॥ ४७॥
taṃ tolayitvā bāhubhyāṃ gatasattvamacetanam | cikṣepa vegavān vālī vegenaikena yojanam || 47 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   47

तस्य वेगप्रविद्धस्य वक्त्रात् क्षतजबिन्दवः । प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति॥ ४८॥
tasya vegapraviddhasya vaktrāt kṣatajabindavaḥ | prapeturmārutotkṣiptā mataṅgasyāśramaṃ prati || 48 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   48

तान् दृष्ट्वा पतितांस्तत्र मुनिः शोणितविप्रुषः । क्रुद्धस्तस्य महाभाग चिन्तयामास को न्वयम्॥ ४९॥
tān dṛṣṭvā patitāṃstatra muniḥ śoṇitavipruṣaḥ | kruddhastasya mahābhāga cintayāmāsa ko nvayam || 49 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   49

येनाहं सहसा स्पृष्टः शोणितेन दुरात्मना । कोऽयं दुरात्मा दुर्बुद्धिरकृतात्मा च बालिशः॥ ५०॥
yenāhaṃ sahasā spṛṣṭaḥ śoṇitena durātmanā | ko'yaṃ durātmā durbuddhirakṛtātmā ca bāliśaḥ || 50 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   50

इत्युक्त्वा स विनिष्क्रम्य ददृशे मुनिसत्तमः । महिषं पर्वताकारं गतासुं पतितं भुवि॥ ५१॥
ityuktvā sa viniṣkramya dadṛśe munisattamaḥ | mahiṣaṃ parvatākāraṃ gatāsuṃ patitaṃ bhuvi || 51 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   51

स तु विज्ञाय तपसा वानरेण कृतं हि तत् । उत्ससर्ज महाशापं क्षेप्तारं वानरं प्रति॥ ५२॥
sa tu vijñāya tapasā vānareṇa kṛtaṃ hi tat | utsasarja mahāśāpaṃ kṣeptāraṃ vānaraṃ prati || 52 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   52

इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत् । वनं मत्संश्रयं येन दूषितं रुधिरस्रवैः॥ ५३॥
iha tenāpraveṣṭavyaṃ praviṣṭasya vadho bhavet | vanaṃ matsaṃśrayaṃ yena dūṣitaṃ rudhirasravaiḥ || 53 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   53

क्षिपता पादपाश्चेमे सम्भग्नाश्चासुरीं तनुम् । समन्तादाश्रमं पूर्णं योजनं मामकं यदि॥ ५४॥
kṣipatā pādapāśceme sambhagnāścāsurīṃ tanum | samantādāśramaṃ pūrṇaṃ yojanaṃ māmakaṃ yadi || 54 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   54

आगमिष्यति दुर्बुद्धिर्व्यक्तं स न भविष्यति । ये चास्य सचिवाः केचित् संश्रिता मामकं वनम्॥ ५५॥
āgamiṣyati durbuddhirvyaktaṃ sa na bhaviṣyati | ye cāsya sacivāḥ kecit saṃśritā māmakaṃ vanam || 55 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   55

न च तैरिह वस्तव्यं श्रुत्वा यान्तु यथासुखम् । तेऽपि वा यदि तिष्ठन्ति शपिष्ये तानपि ध्रुवम्॥ ५६॥
na ca tairiha vastavyaṃ śrutvā yāntu yathāsukham | te'pi vā yadi tiṣṭhanti śapiṣye tānapi dhruvam || 56 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   56

वनेऽस्मिन् मामके नित्यं पुत्रवत् परिरक्षिते । पत्राङ्कुरविनाशाय फलमूलाभवाय च॥ ५७॥
vane'smin māmake nityaṃ putravat parirakṣite | patrāṅkuravināśāya phalamūlābhavāya ca || 57 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   57

दिवसश्चाद्य मर्यादा यं द्रष्टा श्वोऽस्मि वानरम् । बहुवर्षसहस्राणि स वै शैलो भविष्यति॥ ५८॥
divasaścādya maryādā yaṃ draṣṭā śvo'smi vānaram | bahuvarṣasahasrāṇi sa vai śailo bhaviṣyati || 58 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   58

ततस्ते वानराः श्रुत्वा गिरं मुनिसमीरिताम् । निश्चक्रमुर्वनात् तस्मात् तान् दृष्ट्वा वालिरब्रवीत्॥ ५९॥
tataste vānarāḥ śrutvā giraṃ munisamīritām | niścakramurvanāt tasmāt tān dṛṣṭvā vālirabravīt || 59 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   59

किं भवन्तः समस्ताश्च मतङ्गवनवासिनः । मत्समीपमनुप्राप्ता अपि स्वस्ति वनौकसाम्॥ ६०॥
kiṃ bhavantaḥ samastāśca mataṅgavanavāsinaḥ | matsamīpamanuprāptā api svasti vanaukasām || 60 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   60

ततस्ते कारणं सर्वं तथा शापं च वालिनः । शशंसुर्वानराः सर्वे वालिने हेममालिने॥ ६१॥
tataste kāraṇaṃ sarvaṃ tathā śāpaṃ ca vālinaḥ | śaśaṃsurvānarāḥ sarve vāline hemamāline || 61 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   61

एतच्छ्रुत्वा तदा वाली वचनं वानरेरितम् । स महर्षिं समासाद्य याचते स्म कृताञ्जलिः॥ ६२॥
etacchrutvā tadā vālī vacanaṃ vānareritam | sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ || 62 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   62

महर्षिस्तमनादृत्य प्रविवेशाश्रमं प्रति । शापधारणभीतस्तु वाली विह्वलतां गतः॥ ६३॥
maharṣistamanādṛtya praviveśāśramaṃ prati | śāpadhāraṇabhītastu vālī vihvalatāṃ gataḥ || 63 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   63

ततः शापभयाद् भीतो ऋष्यमूकं महागिरिम् । प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर॥ ६४॥
tataḥ śāpabhayād bhīto ṛṣyamūkaṃ mahāgirim | praveṣṭuṃ necchati harirdraṣṭuṃ vāpi nareśvara || 64 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   64

तस्याप्रवेशं ज्ञात्वाहमिदं राम महावनम् । विचरामि सहामात्यो विषादेन विवर्जितः॥ ६५॥
tasyāpraveśaṃ jñātvāhamidaṃ rāma mahāvanam | vicarāmi sahāmātyo viṣādena vivarjitaḥ || 65 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   65

एषोऽस्थिनिचयस्तस्य दुन्दुभेः सम्प्रकाशते । वीर्योत्सेकान्निरस्तस्य गिरिकूटनिभो महान्॥ ६६॥
eṣo'sthinicayastasya dundubheḥ samprakāśate | vīryotsekānnirastasya girikūṭanibho mahān || 66 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   66

इमे च विपुलाः सालाः सप्त शाखावलम्बिनः । यत्रैकं घटते वाली निष्पत्रयितुमोजसा॥ ६७॥
ime ca vipulāḥ sālāḥ sapta śākhāvalambinaḥ | yatraikaṃ ghaṭate vālī niṣpatrayitumojasā || 67 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   67

एतदस्यासमं वीर्यं मया राम प्रकाशितम् । कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप॥ ६८॥
etadasyāsamaṃ vīryaṃ mayā rāma prakāśitam | kathaṃ taṃ vālinaṃ hantuṃ samare śakṣyase nṛpa || 68 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   68

तथा ब्रुवाणं सुग्रीवं प्रहसँल्लक्ष्मणोऽब्रवीत् । कस्मिन् कर्मणि निर्वृत्ते श्रद्दध्या वालिनो वधम्॥ ६९॥
tathā bruvāṇaṃ sugrīvaṃ prahasaँllakṣmaṇo'bravīt | kasmin karmaṇi nirvṛtte śraddadhyā vālino vadham || 69 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   69

तमुवाचाथ सुग्रीवः सप्त सालानिमान् पुरा । एवमेकैकशो वाली विव्याधाथ स चासकृत्॥ ७०॥
tamuvācātha sugrīvaḥ sapta sālānimān purā | evamekaikaśo vālī vivyādhātha sa cāsakṛt || 70 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   70

रामो निर्दारयेदेषां बाणेनैकेन च द्रुमम् । वालिनं निहतं मन्ये दृष्ट्वा रामस्य विक्रमम्॥ ७१॥
rāmo nirdārayedeṣāṃ bāṇenaikena ca drumam | vālinaṃ nihataṃ manye dṛṣṭvā rāmasya vikramam || 71 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   71

हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण । उद्यम्य प्रक्षिपेच्चापि तरसा द्वे धनुःशते॥ ७२॥
hatasya mahiṣasyāsthi pādenaikena lakṣmaṇa | udyamya prakṣipeccāpi tarasā dve dhanuḥśate || 72 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   72

एवमुक्त्वा तु सुग्रीवो रामं रक्तान्तलोचनम् । ध्यात्वा मुहूर्तं काकुत्स्थं पुनरेव वचोऽब्रवीत्॥ ७३॥
evamuktvā tu sugrīvo rāmaṃ raktāntalocanam | dhyātvā muhūrtaṃ kākutsthaṃ punareva vaco'bravīt || 73 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   73

शूरश्च शूरमानी च प्रख्यातबलपौरुषः । बलवान् वानरो वाली संयुगेष्वपराजितः॥ ७४॥
śūraśca śūramānī ca prakhyātabalapauruṣaḥ | balavān vānaro vālī saṃyugeṣvaparājitaḥ || 74 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   74

दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि । यानि संचिन्त्य भीतोऽहमृष्यमूकमुपाश्रितः॥ ७५॥
dṛśyante cāsya karmāṇi duṣkarāṇi surairapi | yāni saṃcintya bhīto'hamṛṣyamūkamupāśritaḥ || 75 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   75

तमजय्यमधृष्यं च वानरेन्द्रममर्षणम् । विचिन्तयन्न मुञ्चापि ऋष्यमूकममुं त्वहम्॥ ७६॥
tamajayyamadhṛṣyaṃ ca vānarendramamarṣaṇam | vicintayanna muñcāpi ṛṣyamūkamamuṃ tvaham || 76 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   76

उद्विग्नः शङ्कितश्चाहं विचरामि महावने । अनुरक्तैः सहामात्यैर्हनुमत्प्रमुखैर्वरैः॥ ७७॥
udvignaḥ śaṅkitaścāhaṃ vicarāmi mahāvane | anuraktaiḥ sahāmātyairhanumatpramukhairvaraiḥ || 77 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   77

उपलब्धं च मे श्लाघ्यं सन्मित्रं मित्रवत्सल । त्वामहं पुरुषव्याघ्र हिमवन्तमिवाश्रितः॥ ७८॥
upalabdhaṃ ca me ślāghyaṃ sanmitraṃ mitravatsala | tvāmahaṃ puruṣavyāghra himavantamivāśritaḥ || 78 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   78

किं तु तस्य बलज्ञोऽहं दुर्भ्रातुर्बलशालिनः । अप्रत्यक्षं तु मे वीर्यं समरे तव राघव॥ ७९॥
kiṃ tu tasya balajño'haṃ durbhrāturbalaśālinaḥ | apratyakṣaṃ tu me vīryaṃ samare tava rāghava || 79 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   79

न खल्वहं त्वां तुलये नावमन्ये न भीषये । कर्मभिस्तस्य भीमैश्च कातर्यं जनितं मम॥ ८०॥
na khalvahaṃ tvāṃ tulaye nāvamanye na bhīṣaye | karmabhistasya bhīmaiśca kātaryaṃ janitaṃ mama || 80 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   80

कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः । सूचयन्ति परं तेजो भस्मच्छन्नमिवानलम्॥ ८१॥
kāmaṃ rāghava te vāṇī pramāṇaṃ dhairyamākṛtiḥ | sūcayanti paraṃ tejo bhasmacchannamivānalam || 81 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   81

तस्य तद् वचनं श्रुत्वा सुग्रीवस्य महात्मनः । स्मितपूर्वमथो रामः प्रत्युवाच हरिं प्रति॥ ८२॥
tasya tad vacanaṃ śrutvā sugrīvasya mahātmanaḥ | smitapūrvamatho rāmaḥ pratyuvāca hariṃ prati || 82 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   82

यदि न प्रत्ययोऽस्मासु विक्रमे तव वानर । प्रत्ययं समरे श्लाघ्यमहमुत्पादयामि ते॥ ८३॥
yadi na pratyayo'smāsu vikrame tava vānara | pratyayaṃ samare ślāghyamahamutpādayāmi te || 83 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   83

एवमुक्त्वा तु सुग्रीवं सान्त्वयँल्लक्ष्मणाग्रजः । राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया॥ ८४॥
evamuktvā tu sugrīvaṃ sāntvayaँllakṣmaṇāgrajaḥ | rāghavo dundubheḥ kāyaṃ pādāṅguṣṭhena līlayā || 84 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   84

तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम् । असुरस्य तनुं शुष्कां पादाङ्गुष्ठेन वीर्यवान्॥ ८५॥
tolayitvā mahābāhuścikṣepa daśayojanam | asurasya tanuṃ śuṣkāṃ pādāṅguṣṭhena vīryavān || 85 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   85

क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत् । लक्ष्मणस्याग्रतो रामं तपन्तमिव भास्करम् । हरीणामग्रतो वीरमिदं वचनमर्थवत्॥ ८६॥
kṣiptaṃ dṛṣṭvā tataḥ kāyaṃ sugrīvaḥ punarabravīt | lakṣmaṇasyāgrato rāmaṃ tapantamiva bhāskaram | harīṇāmagrato vīramidaṃ vacanamarthavat || 86 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   86

आर्द्रः समांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे । परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा॥ ८७॥
ārdraḥ samāṃsaḥ pratyagraḥ kṣiptaḥ kāyaḥ purā sakhe | pariśrāntena mattena bhrātrā me vālinā tadā || 87 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   87

लघुः सम्प्रति निर्मांसस्तृणभूतश्च राघव । क्षिप्त एवं प्रहर्षेण भवता रघुनन्दन॥ ८८॥
laghuḥ samprati nirmāṃsastṛṇabhūtaśca rāghava | kṣipta evaṃ praharṣeṇa bhavatā raghunandana || 88 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   88

नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम् । आर्द्रं शुष्कमिति ह्येतत् सुमहद् राघवान्तरम्॥ ८९॥
nātra śakyaṃ balaṃ jñātuṃ tava vā tasya vādhikam | ārdraṃ śuṣkamiti hyetat sumahad rāghavāntaram || 89 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   89

स एव संशयस्तात तव तस्य च यद‍्बलम् । सालमेकं विनिर्भिद्य भवेद् व्यक्तिर्बलाबले॥ ९०॥
sa eva saṃśayastāta tava tasya ca yada‍्balam | sālamekaṃ vinirbhidya bhaved vyaktirbalābale || 90 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   90

कृत्वैतत् कार्मुकं सज्यं हस्तिहस्तमिवाततम् । आकर्णपूर्णमायम्य विसृजस्व महाशरम्॥ ९१॥
kṛtvaitat kārmukaṃ sajyaṃ hastihastamivātatam | ākarṇapūrṇamāyamya visṛjasva mahāśaram || 91 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   91

इमं हि सालं प्रहितस्त्वया शरो न संशयोऽत्रास्ति विदारयिष्यति । अलं विमर्शेन मम प्रियं ध्रुवं कुरुष्व राजन् प्रतिशापितो मया॥ ९२॥
imaṃ hi sālaṃ prahitastvayā śaro na saṃśayo'trāsti vidārayiṣyati | alaṃ vimarśena mama priyaṃ dhruvaṃ kuruṣva rājan pratiśāpito mayā || 92 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   92

यथा हि तेजःसु वरः सदारवि- र्यथा हि शैलो हिमवान् महाद्रिषु । यथा चतुष्पात्सु च केसरी वर- स्तथा नराणामसि विक्रमे वरः॥ ९३॥
yathā hi tejaḥsu varaḥ sadāravi- ryathā hi śailo himavān mahādriṣu | yathā catuṣpātsu ca kesarī vara- stathā narāṇāmasi vikrame varaḥ || 93 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   93

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकादशः सर्गः ॥४-११॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ekādaśaḥ sargaḥ || 4-11 ||

Kanda : Kishkinda Kanda

Sarga :   11

Shloka :   94

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In