This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्वादशः सर्गः ॥४-१२॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe dvādaśaḥ sargaḥ ..4-12..
एतच्च वचनं श्रुत्वा सुग्रीवस्य सुभाषितम् । प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम्॥ १॥
etacca vacanaṃ śrutvā sugrīvasya subhāṣitam . pratyayārthaṃ mahātejā rāmo jagrāha kārmukam.. 1..
स गृहीत्वा धनुर्घोरं शरमेकं च मानदः । सालमुद्दिश्य चिक्षेप पूरयन् स रवैर्दिशः॥ २॥
sa gṛhītvā dhanurghoraṃ śaramekaṃ ca mānadaḥ . sālamuddiśya cikṣepa pūrayan sa ravairdiśaḥ.. 2..
स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः । भित्त्वा सालान् गिरिप्रस्थं सप्तं भूमिं विवेश ह॥ ३॥
sa visṛṣṭo balavatā bāṇaḥ svarṇapariṣkṛtaḥ . bhittvā sālān giriprasthaṃ saptaṃ bhūmiṃ viveśa ha.. 3..
सायकस्तु मुहूर्तेन सालान् भित्त्वा महाजवः । निष्पत्य च पुनस्तूणं तमेव प्रविवेश ह॥ ४॥
sāyakastu muhūrtena sālān bhittvā mahājavaḥ . niṣpatya ca punastūṇaṃ tameva praviveśa ha.. 4..
तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानरपुङ्गवः । रामस्य शरवेगेन विस्मयं परमं गतः॥ ५॥
tān dṛṣṭvā sapta nirbhinnān sālān vānarapuṅgavaḥ . rāmasya śaravegena vismayaṃ paramaṃ gataḥ.. 5..
स मूर्ध्ना न्यपतद् भूमौ प्रलम्बीकृतभूषणः । सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः॥ ६॥
sa mūrdhnā nyapatad bhūmau pralambīkṛtabhūṣaṇaḥ . sugrīvaḥ paramaprīto rāghavāya kṛtāñjaliḥ.. 6..
इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः । रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम्॥ ७॥
idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ . rāmaṃ sarvāstraviduṣāṃ śreṣṭhaṃ śūramavasthitam.. 7..
सेन्द्रानपि सुरान् सर्वांस्त्वं बाणैः पुरुषर्षभ । समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो॥ ८॥
sendrānapi surān sarvāṃstvaṃ bāṇaiḥ puruṣarṣabha . samarthaḥ samare hantuṃ kiṃ punarvālinaṃ prabho.. 8..
येन सप्त महासाला गिरिर्भूमिश्च दारिताः । बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः॥ ९॥
yena sapta mahāsālā girirbhūmiśca dāritāḥ . bāṇenaikena kākutstha sthātā te ko raṇāgrataḥ.. 9..
अद्य मे विगतः शोकः प्रीतिरद्य परा मम । सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम्॥ १०॥
adya me vigataḥ śokaḥ prītiradya parā mama . suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam.. 10..
तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम् । वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः॥ ११॥
tamadyaiva priyārthaṃ me vairiṇaṃ bhrātṛrūpiṇam . vālinaṃ jahi kākutstha mayā baddho'yamañjaliḥ.. 11..
ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् । प्रत्युवाच महाप्राज्ञो लक्ष्मणानुगतं वचः॥ १२॥
tato rāmaḥ pariṣvajya sugrīvaṃ priyadarśanam . pratyuvāca mahāprājño lakṣmaṇānugataṃ vacaḥ.. 12..
अस्माद्गच्छाम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः । गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम्॥ १३॥
asmādgacchāma kiṣkindhāṃ kṣipraṃ gaccha tvamagrataḥ . gatvā cāhvaya sugrīva vālinaṃ bhrātṛgandhinam.. 13..
सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् । वृक्षैरात्मानमावृत्य ह्यतिष्ठन् गहने वने॥ १४॥
sarve te tvaritaṃ gatvā kiṣkindhāṃ vālinaḥ purīm . vṛkṣairātmānamāvṛtya hyatiṣṭhan gahane vane.. 14..
सुग्रीवोऽप्यनदद् घोरं वालिनो ह्वानकारणात् । गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम्॥ १५॥
sugrīvo'pyanadad ghoraṃ vālino hvānakāraṇāt . gāḍhaṃ parihito vegānnādairbhindannivāmbaram.. 15..
तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः । निष्पपात सुसंरब्धो भास्करोऽस्ततटादिव॥ १६॥
taṃ śrutvā ninadaṃ bhrātuḥ kruddho vālī mahābalaḥ . niṣpapāta susaṃrabdho bhāskaro'stataṭādiva.. 16..
ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् । गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव॥ १७॥
tataḥ sutumulaṃ yuddhaṃ vālisugrīvayorabhūt . gagane grahayorghoraṃ budhāṅgārakayoriva.. 17..
तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः । जघ्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्च्छितौ॥ १८॥
talairaśanikalpaiśca vajrakalpaiśca muṣṭibhiḥ . jaghnatuḥ samare'nyonyaṃ bhrātarau krodhamūrcchitau.. 18..
ततो रामो धनुष्पाणिस्तावुभौ समुदैक्षत । अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ॥ १९॥
tato rāmo dhanuṣpāṇistāvubhau samudaikṣata . anyonyasadṛśau vīrāvubhau devāvivāśvinau.. 19..
यन्नावगच्छत् सुग्रीवं वालिनं वापि राघवः । ततो न कृतवान् बुद्धिं मोक्तुमन्तकरं शरम्॥ २०॥
yannāvagacchat sugrīvaṃ vālinaṃ vāpi rāghavaḥ . tato na kṛtavān buddhiṃ moktumantakaraṃ śaram.. 20..
एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना । अपश्यन् राघवं नाथमृष्यमूकं प्रदुद्रुवे॥ २१॥
etasminnantare bhagnaḥ sugrīvastena vālinā . apaśyan rāghavaṃ nāthamṛṣyamūkaṃ pradudruve.. 21..
क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतः । वालिनाभिद्रुतः क्रोधात् प्रविवेश महावनम्॥ २२॥
klānto rudhirasiktāṅgaḥ prahārairjarjarīkṛtaḥ . vālinābhidrutaḥ krodhāt praviveśa mahāvanam.. 22..
तं प्रविष्टं वनं दृष्ट्वा वाली शापभयात् ततः । मुक्तो ह्यसि त्वमित्युक्त्वा स निवृत्तो महाबलः॥ २३॥
taṃ praviṣṭaṃ vanaṃ dṛṣṭvā vālī śāpabhayāt tataḥ . mukto hyasi tvamityuktvā sa nivṛtto mahābalaḥ.. 23..
राघवोऽपि सह भ्रात्रा सह चैव हनूमता । तदेव वनमागच्छत् सुग्रीवो यत्र वानरः॥ २४॥
rāghavo'pi saha bhrātrā saha caiva hanūmatā . tadeva vanamāgacchat sugrīvo yatra vānaraḥ.. 24..
तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् । ह्रीमान् दीनमुवाचेदं वसुधामवलोकयन्॥ २५॥
taṃ samīkṣyāgataṃ rāmaṃ sugrīvaḥ sahalakṣmaṇam . hrīmān dīnamuvācedaṃ vasudhāmavalokayan.. 25..
आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम् । वैरिणा घातयित्वा च किमिदानीं त्वया कृतम्॥ २६॥
āhvayasveti māmuktvā darśayitvā ca vikramam . vairiṇā ghātayitvā ca kimidānīṃ tvayā kṛtam.. 26..
तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः । वालिनं न निहन्मीति ततो नाहमितो व्रजे॥ २७॥
tāmeva velāṃ vaktavyaṃ tvayā rāghava tattvataḥ . vālinaṃ na nihanmīti tato nāhamito vraje.. 27..
तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः । करुणं दीनया वाचा राघवः पुनरब्रवीत्॥ २८॥
tasya caivaṃ bruvāṇasya sugrīvasya mahātmanaḥ . karuṇaṃ dīnayā vācā rāghavaḥ punarabravīt.. 28..
सुग्रीव श्रूयतां तात क्रोधश्च व्यपनीयताम् । कारणं येन बाणोऽयं स मया न विसर्जितः॥ २९॥
sugrīva śrūyatāṃ tāta krodhaśca vyapanīyatām . kāraṇaṃ yena bāṇo'yaṃ sa mayā na visarjitaḥ.. 29..
अलंकारेण वेषेण प्रमाणेन गतेन च । त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम्॥ ३०॥
alaṃkāreṇa veṣeṇa pramāṇena gatena ca . tvaṃ ca sugrīva vālī ca sadṛśau sthaḥ parasparam.. 30..
स्वरेण वर्चसा चैव प्रेक्षितेन च वानर । विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये॥ ३१॥
svareṇa varcasā caiva prekṣitena ca vānara . vikrameṇa ca vākyaiśca vyaktiṃ vāṃ nopalakṣaye.. 31..
ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम । नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम्॥ ३२॥
tato'haṃ rūpasādṛśyānmohito vānarottama . notsṛjāmi mahāvegaṃ śaraṃ śatrunibarhaṇam.. 32..
जीवितान्तकरं घोरं सादृश्यात् तु विशङ्कितः । मूलघातो न नौ स्याद्धि द्वयोरिति कृतो मया॥ ३३॥
jīvitāntakaraṃ ghoraṃ sādṛśyāt tu viśaṅkitaḥ . mūlaghāto na nau syāddhi dvayoriti kṛto mayā.. 33..
त्वयि वीर विपन्ने हि अज्ञानाल्लाघवान्मया । मौढ्यं च मम बाल्यं च ख्यापितं स्यात् कपीश्वर॥ ३४॥
tvayi vīra vipanne hi ajñānāllāghavānmayā . mauḍhyaṃ ca mama bālyaṃ ca khyāpitaṃ syāt kapīśvara.. 34..
दत्ताभयवधो नाम पातकं महदद्भुतम् । अहं च लक्ष्मणश्चैव सीता च वरवर्णिनी॥ ३५॥
dattābhayavadho nāma pātakaṃ mahadadbhutam . ahaṃ ca lakṣmaṇaścaiva sītā ca varavarṇinī.. 35..
त्वदधीना वयं सर्वे वनेऽस्मिन् शरणं भवान् । तस्माद् युध्यस्व भूयस्त्वं मा माशङ्कीश्च वानर॥ ३६॥
tvadadhīnā vayaṃ sarve vane'smin śaraṇaṃ bhavān . tasmād yudhyasva bhūyastvaṃ mā māśaṅkīśca vānara.. 36..
एतन्मुहूर्ते तु मया पश्य वालिनमाहवे । निरस्तमिषुणैकेन चेष्टमानं महीतले॥ ३७॥
etanmuhūrte tu mayā paśya vālinamāhave . nirastamiṣuṇaikena ceṣṭamānaṃ mahītale.. 37..
अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर । येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम्॥ ३८॥
abhijñānaṃ kuruṣva tvamātmano vānareśvara . yena tvāmabhijānīyāṃ dvandvayuddhamupāgatam.. 38..
गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम् । कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः॥ ३९॥
gajapuṣpīmimāṃ phullāmutpāṭya śubhalakṣaṇām . kuru lakṣmaṇa kaṇṭhe'sya sugrīvasya mahātmanaḥ.. 39..
ततो गिरितटे जातामुत्पाट्य कुसुमायुताम् । लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत्॥ ४०॥
tato giritaṭe jātāmutpāṭya kusumāyutām . lakṣmaṇo gajapuṣpīṃ tāṃ tasya kaṇṭhe vyasarjayat.. 40..
स तया शुशुभे श्रीमाँल्लतया कण्ठसक्तया । मालयेव बलाकानां ससंध्य इव तोयदः॥ ४१॥
sa tayā śuśubhe śrīmām̐llatayā kaṇṭhasaktayā . mālayeva balākānāṃ sasaṃdhya iva toyadaḥ.. 41..
विभ्राजमानो वपुषा रामवाक्यसमाहितः । जगाम सह रामेण किष्किन्धां पुनराप सः॥ ४२॥
vibhrājamāno vapuṣā rāmavākyasamāhitaḥ . jagāma saha rāmeṇa kiṣkindhāṃ punarāpa saḥ.. 42..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्वादशः सर्गः ॥४-१२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe dvādaśaḥ sargaḥ ..4-12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In