This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 12

First Fight of Sugreeva with Vali

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्वादशः सर्गः ॥४-१२॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe dvādaśaḥ sargaḥ || 4-12 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   0

एतच्च वचनं श्रुत्वा सुग्रीवस्य सुभाषितम् । प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम्॥ १॥
etacca vacanaṃ śrutvā sugrīvasya subhāṣitam | pratyayārthaṃ mahātejā rāmo jagrāha kārmukam || 1 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   1

स गृहीत्वा धनुर्घोरं शरमेकं च मानदः । सालमुद्दिश्य चिक्षेप पूरयन् स रवैर्दिशः॥ २॥
sa gṛhītvā dhanurghoraṃ śaramekaṃ ca mānadaḥ | sālamuddiśya cikṣepa pūrayan sa ravairdiśaḥ || 2 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   2

स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः । भित्त्वा सालान् गिरिप्रस्थं सप्तं भूमिं विवेश ह॥ ३॥
sa visṛṣṭo balavatā bāṇaḥ svarṇapariṣkṛtaḥ | bhittvā sālān giriprasthaṃ saptaṃ bhūmiṃ viveśa ha || 3 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   3

सायकस्तु मुहूर्तेन सालान् भित्त्वा महाजवः । निष्पत्य च पुनस्तूणं तमेव प्रविवेश ह॥ ४॥
sāyakastu muhūrtena sālān bhittvā mahājavaḥ | niṣpatya ca punastūṇaṃ tameva praviveśa ha || 4 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   4

तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानरपुङ्गवः । रामस्य शरवेगेन विस्मयं परमं गतः॥ ५॥
tān dṛṣṭvā sapta nirbhinnān sālān vānarapuṅgavaḥ | rāmasya śaravegena vismayaṃ paramaṃ gataḥ || 5 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   5

स मूर्ध्ना न्यपतद् भूमौ प्रलम्बीकृतभूषणः । सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः॥ ६॥
sa mūrdhnā nyapatad bhūmau pralambīkṛtabhūṣaṇaḥ | sugrīvaḥ paramaprīto rāghavāya kṛtāñjaliḥ || 6 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   6

इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः । रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम्॥ ७॥
idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ | rāmaṃ sarvāstraviduṣāṃ śreṣṭhaṃ śūramavasthitam || 7 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   7

सेन्द्रानपि सुरान् सर्वांस्त्वं बाणैः पुरुषर्षभ । समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो॥ ८॥
sendrānapi surān sarvāṃstvaṃ bāṇaiḥ puruṣarṣabha | samarthaḥ samare hantuṃ kiṃ punarvālinaṃ prabho || 8 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   8

येन सप्त महासाला गिरिर्भूमिश्च दारिताः । बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः॥ ९॥
yena sapta mahāsālā girirbhūmiśca dāritāḥ | bāṇenaikena kākutstha sthātā te ko raṇāgrataḥ || 9 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   9

अद्य मे विगतः शोकः प्रीतिरद्य परा मम । सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम्॥ १०॥
adya me vigataḥ śokaḥ prītiradya parā mama | suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam || 10 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   10

तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम् । वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः॥ ११॥
tamadyaiva priyārthaṃ me vairiṇaṃ bhrātṛrūpiṇam | vālinaṃ jahi kākutstha mayā baddho'yamañjaliḥ || 11 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   11

ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् । प्रत्युवाच महाप्राज्ञो लक्ष्मणानुगतं वचः॥ १२॥
tato rāmaḥ pariṣvajya sugrīvaṃ priyadarśanam | pratyuvāca mahāprājño lakṣmaṇānugataṃ vacaḥ || 12 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   12

अस्माद‍्गच्छाम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः । गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम्॥ १३॥
asmāda‍्gacchāma kiṣkindhāṃ kṣipraṃ gaccha tvamagrataḥ | gatvā cāhvaya sugrīva vālinaṃ bhrātṛgandhinam || 13 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   13

सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् । वृक्षैरात्मानमावृत्य ह्यतिष्ठन् गहने वने॥ १४॥
sarve te tvaritaṃ gatvā kiṣkindhāṃ vālinaḥ purīm | vṛkṣairātmānamāvṛtya hyatiṣṭhan gahane vane || 14 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   14

सुग्रीवोऽप्यनदद् घोरं वालिनो ह्वानकारणात् । गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम्॥ १५॥
sugrīvo'pyanadad ghoraṃ vālino hvānakāraṇāt | gāḍhaṃ parihito vegānnādairbhindannivāmbaram || 15 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   15

तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः । निष्पपात सुसंरब्धो भास्करोऽस्ततटादिव॥ १६॥
taṃ śrutvā ninadaṃ bhrātuḥ kruddho vālī mahābalaḥ | niṣpapāta susaṃrabdho bhāskaro'stataṭādiva || 16 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   16

ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् । गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव॥ १७॥
tataḥ sutumulaṃ yuddhaṃ vālisugrīvayorabhūt | gagane grahayorghoraṃ budhāṅgārakayoriva || 17 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   17

तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः । जघ्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्च्छितौ॥ १८॥
talairaśanikalpaiśca vajrakalpaiśca muṣṭibhiḥ | jaghnatuḥ samare'nyonyaṃ bhrātarau krodhamūrcchitau || 18 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   18

ततो रामो धनुष्पाणिस्तावुभौ समुदैक्षत । अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ॥ १९॥
tato rāmo dhanuṣpāṇistāvubhau samudaikṣata | anyonyasadṛśau vīrāvubhau devāvivāśvinau || 19 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   19

यन्नावगच्छत् सुग्रीवं वालिनं वापि राघवः । ततो न कृतवान् बुद्धिं मोक्तुमन्तकरं शरम्॥ २०॥
yannāvagacchat sugrīvaṃ vālinaṃ vāpi rāghavaḥ | tato na kṛtavān buddhiṃ moktumantakaraṃ śaram || 20 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   20

एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना । अपश्यन् राघवं नाथमृष्यमूकं प्रदुद्रुवे॥ २१॥
etasminnantare bhagnaḥ sugrīvastena vālinā | apaśyan rāghavaṃ nāthamṛṣyamūkaṃ pradudruve || 21 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   21

क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतः । वालिनाभिद्रुतः क्रोधात् प्रविवेश महावनम्॥ २२॥
klānto rudhirasiktāṅgaḥ prahārairjarjarīkṛtaḥ | vālinābhidrutaḥ krodhāt praviveśa mahāvanam || 22 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   22

तं प्रविष्टं वनं दृष्ट्वा वाली शापभयात् ततः । मुक्तो ह्यसि त्वमित्युक्त्वा स निवृत्तो महाबलः॥ २३॥
taṃ praviṣṭaṃ vanaṃ dṛṣṭvā vālī śāpabhayāt tataḥ | mukto hyasi tvamityuktvā sa nivṛtto mahābalaḥ || 23 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   23

राघवोऽपि सह भ्रात्रा सह चैव हनूमता । तदेव वनमागच्छत् सुग्रीवो यत्र वानरः॥ २४॥
rāghavo'pi saha bhrātrā saha caiva hanūmatā | tadeva vanamāgacchat sugrīvo yatra vānaraḥ || 24 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   24

तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् । ह्रीमान् दीनमुवाचेदं वसुधामवलोकयन्॥ २५॥
taṃ samīkṣyāgataṃ rāmaṃ sugrīvaḥ sahalakṣmaṇam | hrīmān dīnamuvācedaṃ vasudhāmavalokayan || 25 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   25

आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम् । वैरिणा घातयित्वा च किमिदानीं त्वया कृतम्॥ २६॥
āhvayasveti māmuktvā darśayitvā ca vikramam | vairiṇā ghātayitvā ca kimidānīṃ tvayā kṛtam || 26 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   26

तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः । वालिनं न निहन्मीति ततो नाहमितो व्रजे॥ २७॥
tāmeva velāṃ vaktavyaṃ tvayā rāghava tattvataḥ | vālinaṃ na nihanmīti tato nāhamito vraje || 27 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   27

तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः । करुणं दीनया वाचा राघवः पुनरब्रवीत्॥ २८॥
tasya caivaṃ bruvāṇasya sugrīvasya mahātmanaḥ | karuṇaṃ dīnayā vācā rāghavaḥ punarabravīt || 28 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   28

सुग्रीव श्रूयतां तात क्रोधश्च व्यपनीयताम् । कारणं येन बाणोऽयं स मया न विसर्जितः॥ २९॥
sugrīva śrūyatāṃ tāta krodhaśca vyapanīyatām | kāraṇaṃ yena bāṇo'yaṃ sa mayā na visarjitaḥ || 29 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   29

अलंकारेण वेषेण प्रमाणेन गतेन च । त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम्॥ ३०॥
alaṃkāreṇa veṣeṇa pramāṇena gatena ca | tvaṃ ca sugrīva vālī ca sadṛśau sthaḥ parasparam || 30 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   30

स्वरेण वर्चसा चैव प्रेक्षितेन च वानर । विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये॥ ३१॥
svareṇa varcasā caiva prekṣitena ca vānara | vikrameṇa ca vākyaiśca vyaktiṃ vāṃ nopalakṣaye || 31 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   31

ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम । नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम्॥ ३२॥
tato'haṃ rūpasādṛśyānmohito vānarottama | notsṛjāmi mahāvegaṃ śaraṃ śatrunibarhaṇam || 32 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   32

जीवितान्तकरं घोरं सादृश्यात् तु विशङ्कितः । मूलघातो न नौ स्याद्धि द्वयोरिति कृतो मया॥ ३३॥
jīvitāntakaraṃ ghoraṃ sādṛśyāt tu viśaṅkitaḥ | mūlaghāto na nau syāddhi dvayoriti kṛto mayā || 33 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   33

त्वयि वीर विपन्ने हि अज्ञानाल्लाघवान्मया । मौढ्यं च मम बाल्यं च ख्यापितं स्यात् कपीश्वर॥ ३४॥
tvayi vīra vipanne hi ajñānāllāghavānmayā | mauḍhyaṃ ca mama bālyaṃ ca khyāpitaṃ syāt kapīśvara || 34 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   34

दत्ताभयवधो नाम पातकं महदद्भुतम् । अहं च लक्ष्मणश्चैव सीता च वरवर्णिनी॥ ३५॥
dattābhayavadho nāma pātakaṃ mahadadbhutam | ahaṃ ca lakṣmaṇaścaiva sītā ca varavarṇinī || 35 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   35

त्वदधीना वयं सर्वे वनेऽस्मिन् शरणं भवान् । तस्माद् युध्यस्व भूयस्त्वं मा माशङ्कीश्च वानर॥ ३६॥
tvadadhīnā vayaṃ sarve vane'smin śaraṇaṃ bhavān | tasmād yudhyasva bhūyastvaṃ mā māśaṅkīśca vānara || 36 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   36

एतन्मुहूर्ते तु मया पश्य वालिनमाहवे । निरस्तमिषुणैकेन चेष्टमानं महीतले॥ ३७॥
etanmuhūrte tu mayā paśya vālinamāhave | nirastamiṣuṇaikena ceṣṭamānaṃ mahītale || 37 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   37

अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर । येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम्॥ ३८॥
abhijñānaṃ kuruṣva tvamātmano vānareśvara | yena tvāmabhijānīyāṃ dvandvayuddhamupāgatam || 38 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   38

गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम् । कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः॥ ३९॥
gajapuṣpīmimāṃ phullāmutpāṭya śubhalakṣaṇām | kuru lakṣmaṇa kaṇṭhe'sya sugrīvasya mahātmanaḥ || 39 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   39

ततो गिरितटे जातामुत्पाट्य कुसुमायुताम् । लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत्॥ ४०॥
tato giritaṭe jātāmutpāṭya kusumāyutām | lakṣmaṇo gajapuṣpīṃ tāṃ tasya kaṇṭhe vyasarjayat || 40 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   40

स तया शुशुभे श्रीमाँल्लतया कण्ठसक्तया । मालयेव बलाकानां ससंध्य इव तोयदः॥ ४१॥
sa tayā śuśubhe śrīmāँllatayā kaṇṭhasaktayā | mālayeva balākānāṃ sasaṃdhya iva toyadaḥ || 41 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   41

विभ्राजमानो वपुषा रामवाक्यसमाहितः । जगाम सह रामेण किष्किन्धां पुनराप सः॥ ४२॥
vibhrājamāno vapuṣā rāmavākyasamāhitaḥ | jagāma saha rāmeṇa kiṣkindhāṃ punarāpa saḥ || 42 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   42

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्वादशः सर्गः ॥४-१२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe dvādaśaḥ sargaḥ || 4-12 ||

Kanda : Kishkinda Kanda

Sarga :   12

Shloka :   43

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In