This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रयोदशः सर्गः ॥४-१३॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe trayodaśaḥ sargaḥ ..4-13..
ऋष्यमूकात् स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः । जगाम सह सुग्रीवो वालिविक्रमपालिताम्॥ १॥
ṛṣyamūkāt sa dharmātmā kiṣkindhāṃ lakṣmaṇāgrajaḥ . jagāma saha sugrīvo vālivikramapālitām.. 1..
समुद्यम्य महच्चापं रामः काञ्चनभूषितम् । शरांश्चादित्यसंकाशान् गृहीत्वा रणसाधकान्॥ २॥
samudyamya mahaccāpaṃ rāmaḥ kāñcanabhūṣitam . śarāṃścādityasaṃkāśān gṛhītvā raṇasādhakān.. 2..
अग्रतस्तु ययौ तस्य राघवस्य महात्मनः । सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः॥ ३॥
agratastu yayau tasya rāghavasya mahātmanaḥ . sugrīvaḥ saṃhatagrīvo lakṣmaṇaśca mahābalaḥ.. 3..
पृष्ठतो हनुमान् वीरो नलो नीलश्च वीर्यवान् । तारश्चैव महातेजा हरियूथपयूथपः॥ ४॥
pṛṣṭhato hanumān vīro nalo nīlaśca vīryavān . tāraścaiva mahātejā hariyūthapayūthapaḥ.. 4..
ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः । प्रसन्नाम्बुवहाश्चैव सरितः सागरंगमाः॥ ५॥
te vīkṣamāṇā vṛkṣāṃśca puṣpabhārāvalambinaḥ . prasannāmbuvahāścaiva saritaḥ sāgaraṃgamāḥ.. 5..
कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा । शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः॥ ६॥
kandarāṇi ca śailāṃśca nirdarāṇi guhāstathā . śikharāṇi ca mukhyāni darīśca priyadarśanāḥ.. 6..
वैदूर्यविमलैस्तोयैः पद्मैश्चाकोशकुड्मलैः । शोभितान् सजलान् मार्गे तटाकांश्चावलोकयन्॥ ७॥
vaidūryavimalaistoyaiḥ padmaiścākośakuḍmalaiḥ . śobhitān sajalān mārge taṭākāṃścāvalokayan.. 7..
कारण्डैः सारसैर्हंसैर्वञ्जुलैर्जलकुक्कुटैः । चक्रवाकैस्तथा चान्यैः शकुनैः प्रतिनादितान्॥ ८॥
kāraṇḍaiḥ sārasairhaṃsairvañjulairjalakukkuṭaiḥ . cakravākaistathā cānyaiḥ śakunaiḥ pratināditān.. 8..
मृदुशष्पाङ्कुराहारान्निर्भयान् वनगोचरान् । चरतः सर्वतः पश्यन् स्थलीषु हरिणान् स्थितान्॥ ९॥
mṛduśaṣpāṅkurāhārānnirbhayān vanagocarān . carataḥ sarvataḥ paśyan sthalīṣu hariṇān sthitān.. 9..
तटाकवैरिणश्चापि शुक्लदन्तविभूषितान् । घोरानेकचरान् वन्यान् द्विरदान् कूलघातिनः॥ १०॥
taṭākavairiṇaścāpi śukladantavibhūṣitān . ghorānekacarān vanyān dviradān kūlaghātinaḥ.. 10..
मत्तान् गिरितटोत्कृष्टान् पर्वतानिव जङ्गमान् । वानरान् द्विरदप्रख्यान् महीरेणुसमुक्षितान्॥ ११॥
mattān giritaṭotkṛṣṭān parvatāniva jaṅgamān . vānarān dviradaprakhyān mahīreṇusamukṣitān.. 11..
वने वनचरांश्चान्यान् खेचरांश्च विहंगमान् । पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः॥ १२॥
vane vanacarāṃścānyān khecarāṃśca vihaṃgamān . paśyantastvaritā jagmuḥ sugrīvavaśavartinaḥ.. 12..
तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः । द्रुमषण्डवनं दृष्ट्वा रामः सुग्रीवमब्रवीत्॥ १३॥
teṣāṃ tu gacchatāṃ tatra tvaritaṃ raghunandanaḥ . drumaṣaṇḍavanaṃ dṛṣṭvā rāmaḥ sugrīvamabravīt.. 13..
एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते । मेघसंघातविपुलः पर्यन्तकदलीवृतः॥ १४॥
eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate . meghasaṃghātavipulaḥ paryantakadalīvṛtaḥ.. 14..
किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं मम । कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया॥ १५॥
kimetajjñātumicchāmi sakhe kautūhalaṃ mama . kautūhalāpanayanaṃ kartumicchāmyahaṃ tvayā.. 15..
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । गच्छन् नेवाचचक्षेऽथ सुग्रीवस्तन्महद् वनम्॥ १६॥
tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ . gacchan nevācacakṣe'tha sugrīvastanmahad vanam.. 16..
एतद् राघव विस्तीर्णमाश्रमं श्रमनाशनम् । उद्यानवनसम्पन्नं स्वादुमूलफलोदकम्॥ १७॥
etad rāghava vistīrṇamāśramaṃ śramanāśanam . udyānavanasampannaṃ svādumūlaphalodakam.. 17..
अत्र सप्तजना नाम मुनयः संशितव्रताः । सप्तैवासन्नधःशीर्षा नियतं जलशायिनः॥ १८॥
atra saptajanā nāma munayaḥ saṃśitavratāḥ . saptaivāsannadhaḥśīrṣā niyataṃ jalaśāyinaḥ.. 18..
सप्तरात्रे कृताहारा वायुनाचलवासिनः । दिवं वर्षशतैर्याताः सप्तभिः सकलेवराः॥ १९॥
saptarātre kṛtāhārā vāyunācalavāsinaḥ . divaṃ varṣaśatairyātāḥ saptabhiḥ sakalevarāḥ.. 19..
तेषामेतत्प्रभावेण द्रुमप्राकारसंवृतम् । आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः॥ २०॥
teṣāmetatprabhāveṇa drumaprākārasaṃvṛtam . āśramaṃ sudurādharṣamapi sendraiḥ surāsuraiḥ.. 20..
पक्षिणो वर्जयन्त्येतत् तथान्ये वनचारिणः । विशन्ति मोहाद् येऽप्यत्र न निवर्तन्ति ते पुनः॥ २१॥
pakṣiṇo varjayantyetat tathānye vanacāriṇaḥ . viśanti mohād ye'pyatra na nivartanti te punaḥ.. 21..
विभूषणरवाश्चात्र श्रूयन्ते सकलाक्षराः । तूर्यगीतस्वनश्चापि गन्धो दिव्यश्च राघव॥ २२॥
vibhūṣaṇaravāścātra śrūyante sakalākṣarāḥ . tūryagītasvanaścāpi gandho divyaśca rāghava.. 22..
त्रेताग्नयोऽपि दीप्यन्ते धूमो ह्येष प्रदृश्यते । वेष्टयन्निव वृक्षाग्रान् कपोताङ्गारुणो घनः॥ २३॥
tretāgnayo'pi dīpyante dhūmo hyeṣa pradṛśyate . veṣṭayanniva vṛkṣāgrān kapotāṅgāruṇo ghanaḥ.. 23..
एते वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः । मेघजालप्रतिच्छन्ना वैडूर्यगिरयो यथा॥ २४॥
ete vṛkṣāḥ prakāśante dhūmasaṃsaktamastakāḥ . meghajālapraticchannā vaiḍūryagirayo yathā.. 24..
कुरु प्रणामं धर्मात्मंस्तेषामुद्दिश्य राघव । लक्ष्मणेन सह भ्रात्रा प्रयतः संहताञ्जलिः॥ २५॥
kuru praṇāmaṃ dharmātmaṃsteṣāmuddiśya rāghava . lakṣmaṇena saha bhrātrā prayataḥ saṃhatāñjaliḥ.. 25..
प्रणमन्ति हि ये तेषामृषीणां भावितात्मनाम् । न तेषामशुभं किंचिच्छरीरे राम विद्यते॥ २६॥
praṇamanti hi ye teṣāmṛṣīṇāṃ bhāvitātmanām . na teṣāmaśubhaṃ kiṃciccharīre rāma vidyate.. 26..
ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः । समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत्॥ २७॥
tato rāmaḥ saha bhrātrā lakṣmaṇena kṛtāñjaliḥ . samuddiśya mahātmānastānṛṣīnabhyavādayat.. 27..
अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः । सुग्रीवो वानराश्चैव जम्मुः संहृष्टमानसाः॥ २८॥
abhivādya ca dharmātmā rāmo bhrātā ca lakṣmaṇaḥ . sugrīvo vānarāścaiva jammuḥ saṃhṛṣṭamānasāḥ.. 28..
ते गत्वा दूरमध्वानं तस्मात् सप्तजनाश्रमात् । ददृशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम्॥ २९॥
te gatvā dūramadhvānaṃ tasmāt saptajanāśramāt . dadṛśustāṃ durādharṣāṃ kiṣkindhāṃ vālipālitām.. 29..
ततस्तु रामानुजरामवानराः प्रगृह्य शस्त्राण्युदितोग्रतेजसः । पुरीं सुरेशात्मजवीर्यपालितां वधाय शत्रोः पुनरागतास्त्विह॥ ३०॥
tatastu rāmānujarāmavānarāḥ pragṛhya śastrāṇyuditogratejasaḥ . purīṃ sureśātmajavīryapālitāṃ vadhāya śatroḥ punarāgatāstviha.. 30..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रयोदशः सर्गः ॥४-१३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe trayodaśaḥ sargaḥ ..4-13..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In