श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रयोदशः सर्गः ॥४-१३॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe trayodaśaḥ sargaḥ || 4-13 ||
ऋष्यमूकात् स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः । जगाम सह सुग्रीवो वालिविक्रमपालिताम्॥ १॥
ṛṣyamūkāt sa dharmātmā kiṣkindhāṃ lakṣmaṇāgrajaḥ | jagāma saha sugrīvo vālivikramapālitām || 1 ||
समुद्यम्य महच्चापं रामः काञ्चनभूषितम् । शरांश्चादित्यसंकाशान् गृहीत्वा रणसाधकान्॥ २॥
samudyamya mahaccāpaṃ rāmaḥ kāñcanabhūṣitam | śarāṃścādityasaṃkāśān gṛhītvā raṇasādhakān || 2 ||
अग्रतस्तु ययौ तस्य राघवस्य महात्मनः । सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः॥ ३॥
agratastu yayau tasya rāghavasya mahātmanaḥ | sugrīvaḥ saṃhatagrīvo lakṣmaṇaśca mahābalaḥ || 3 ||
पृष्ठतो हनुमान् वीरो नलो नीलश्च वीर्यवान् । तारश्चैव महातेजा हरियूथपयूथपः॥ ४॥
pṛṣṭhato hanumān vīro nalo nīlaśca vīryavān | tāraścaiva mahātejā hariyūthapayūthapaḥ || 4 ||
ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः । प्रसन्नाम्बुवहाश्चैव सरितः सागरंगमाः॥ ५॥
te vīkṣamāṇā vṛkṣāṃśca puṣpabhārāvalambinaḥ | prasannāmbuvahāścaiva saritaḥ sāgaraṃgamāḥ || 5 ||
कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा । शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः॥ ६॥
kandarāṇi ca śailāṃśca nirdarāṇi guhāstathā | śikharāṇi ca mukhyāni darīśca priyadarśanāḥ || 6 ||
वैदूर्यविमलैस्तोयैः पद्मैश्चाकोशकुड्मलैः । शोभितान् सजलान् मार्गे तटाकांश्चावलोकयन्॥ ७॥
vaidūryavimalaistoyaiḥ padmaiścākośakuḍmalaiḥ | śobhitān sajalān mārge taṭākāṃścāvalokayan || 7 ||
कारण्डैः सारसैर्हंसैर्वञ्जुलैर्जलकुक्कुटैः । चक्रवाकैस्तथा चान्यैः शकुनैः प्रतिनादितान्॥ ८॥
kāraṇḍaiḥ sārasairhaṃsairvañjulairjalakukkuṭaiḥ | cakravākaistathā cānyaiḥ śakunaiḥ pratināditān || 8 ||
मृदुशष्पाङ्कुराहारान्निर्भयान् वनगोचरान् । चरतः सर्वतः पश्यन् स्थलीषु हरिणान् स्थितान्॥ ९॥
mṛduśaṣpāṅkurāhārānnirbhayān vanagocarān | carataḥ sarvataḥ paśyan sthalīṣu hariṇān sthitān || 9 ||
तटाकवैरिणश्चापि शुक्लदन्तविभूषितान् । घोरानेकचरान् वन्यान् द्विरदान् कूलघातिनः॥ १०॥
taṭākavairiṇaścāpi śukladantavibhūṣitān | ghorānekacarān vanyān dviradān kūlaghātinaḥ || 10 ||
मत्तान् गिरितटोत्कृष्टान् पर्वतानिव जङ्गमान् । वानरान् द्विरदप्रख्यान् महीरेणुसमुक्षितान्॥ ११॥
mattān giritaṭotkṛṣṭān parvatāniva jaṅgamān | vānarān dviradaprakhyān mahīreṇusamukṣitān || 11 ||
वने वनचरांश्चान्यान् खेचरांश्च विहंगमान् । पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः॥ १२॥
vane vanacarāṃścānyān khecarāṃśca vihaṃgamān | paśyantastvaritā jagmuḥ sugrīvavaśavartinaḥ || 12 ||
तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः । द्रुमषण्डवनं दृष्ट्वा रामः सुग्रीवमब्रवीत्॥ १३॥
teṣāṃ tu gacchatāṃ tatra tvaritaṃ raghunandanaḥ | drumaṣaṇḍavanaṃ dṛṣṭvā rāmaḥ sugrīvamabravīt || 13 ||
एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते । मेघसंघातविपुलः पर्यन्तकदलीवृतः॥ १४॥
eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate | meghasaṃghātavipulaḥ paryantakadalīvṛtaḥ || 14 ||
किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं मम । कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया॥ १५॥
kimetajjñātumicchāmi sakhe kautūhalaṃ mama | kautūhalāpanayanaṃ kartumicchāmyahaṃ tvayā || 15 ||
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । गच्छन् नेवाचचक्षेऽथ सुग्रीवस्तन्महद् वनम्॥ १६॥
tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ | gacchan nevācacakṣe'tha sugrīvastanmahad vanam || 16 ||
एतद् राघव विस्तीर्णमाश्रमं श्रमनाशनम् । उद्यानवनसम्पन्नं स्वादुमूलफलोदकम्॥ १७॥
etad rāghava vistīrṇamāśramaṃ śramanāśanam | udyānavanasampannaṃ svādumūlaphalodakam || 17 ||
अत्र सप्तजना नाम मुनयः संशितव्रताः । सप्तैवासन्नधःशीर्षा नियतं जलशायिनः॥ १८॥
atra saptajanā nāma munayaḥ saṃśitavratāḥ | saptaivāsannadhaḥśīrṣā niyataṃ jalaśāyinaḥ || 18 ||
सप्तरात्रे कृताहारा वायुनाचलवासिनः । दिवं वर्षशतैर्याताः सप्तभिः सकलेवराः॥ १९॥
saptarātre kṛtāhārā vāyunācalavāsinaḥ | divaṃ varṣaśatairyātāḥ saptabhiḥ sakalevarāḥ || 19 ||
तेषामेतत्प्रभावेण द्रुमप्राकारसंवृतम् । आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः॥ २०॥
teṣāmetatprabhāveṇa drumaprākārasaṃvṛtam | āśramaṃ sudurādharṣamapi sendraiḥ surāsuraiḥ || 20 ||
पक्षिणो वर्जयन्त्येतत् तथान्ये वनचारिणः । विशन्ति मोहाद् येऽप्यत्र न निवर्तन्ति ते पुनः॥ २१॥
pakṣiṇo varjayantyetat tathānye vanacāriṇaḥ | viśanti mohād ye'pyatra na nivartanti te punaḥ || 21 ||
विभूषणरवाश्चात्र श्रूयन्ते सकलाक्षराः । तूर्यगीतस्वनश्चापि गन्धो दिव्यश्च राघव॥ २२॥
vibhūṣaṇaravāścātra śrūyante sakalākṣarāḥ | tūryagītasvanaścāpi gandho divyaśca rāghava || 22 ||
त्रेताग्नयोऽपि दीप्यन्ते धूमो ह्येष प्रदृश्यते । वेष्टयन्निव वृक्षाग्रान् कपोताङ्गारुणो घनः॥ २३॥
tretāgnayo'pi dīpyante dhūmo hyeṣa pradṛśyate | veṣṭayanniva vṛkṣāgrān kapotāṅgāruṇo ghanaḥ || 23 ||
एते वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः । मेघजालप्रतिच्छन्ना वैडूर्यगिरयो यथा॥ २४॥
ete vṛkṣāḥ prakāśante dhūmasaṃsaktamastakāḥ | meghajālapraticchannā vaiḍūryagirayo yathā || 24 ||
कुरु प्रणामं धर्मात्मंस्तेषामुद्दिश्य राघव । लक्ष्मणेन सह भ्रात्रा प्रयतः संहताञ्जलिः॥ २५॥
kuru praṇāmaṃ dharmātmaṃsteṣāmuddiśya rāghava | lakṣmaṇena saha bhrātrā prayataḥ saṃhatāñjaliḥ || 25 ||
प्रणमन्ति हि ये तेषामृषीणां भावितात्मनाम् । न तेषामशुभं किंचिच्छरीरे राम विद्यते॥ २६॥
praṇamanti hi ye teṣāmṛṣīṇāṃ bhāvitātmanām | na teṣāmaśubhaṃ kiṃciccharīre rāma vidyate || 26 ||
ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः । समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत्॥ २७॥
tato rāmaḥ saha bhrātrā lakṣmaṇena kṛtāñjaliḥ | samuddiśya mahātmānastānṛṣīnabhyavādayat || 27 ||
अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः । सुग्रीवो वानराश्चैव जम्मुः संहृष्टमानसाः॥ २८॥
abhivādya ca dharmātmā rāmo bhrātā ca lakṣmaṇaḥ | sugrīvo vānarāścaiva jammuḥ saṃhṛṣṭamānasāḥ || 28 ||
ते गत्वा दूरमध्वानं तस्मात् सप्तजनाश्रमात् । ददृशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम्॥ २९॥
te gatvā dūramadhvānaṃ tasmāt saptajanāśramāt | dadṛśustāṃ durādharṣāṃ kiṣkindhāṃ vālipālitām || 29 ||
ततस्तु रामानुजरामवानराः प्रगृह्य शस्त्राण्युदितोग्रतेजसः । पुरीं सुरेशात्मजवीर्यपालितां वधाय शत्रोः पुनरागतास्त्विह॥ ३०॥
tatastu rāmānujarāmavānarāḥ pragṛhya śastrāṇyuditogratejasaḥ | purīṃ sureśātmajavīryapālitāṃ vadhāya śatroḥ punarāgatāstviha || 30 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रयोदशः सर्गः ॥४-१३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe trayodaśaḥ sargaḥ || 4-13 ||