This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुर्दशः सर्गः ॥४-१४॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe caturdaśaḥ sargaḥ ..4-14..
सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् । वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने॥ १॥
sarve te tvaritaṃ gatvā kiṣkindhāṃ vālinaḥ purīm . vṛkṣairātmānamāvṛtya vyatiṣṭhan gahane vane.. 1..
विसार्य सर्वतो दृष्टिं कानने काननप्रियः । सुग्रीवो विपुलग्रीवः क्रोधमाहारयद् भृशम्॥ २॥
visārya sarvato dṛṣṭiṃ kānane kānanapriyaḥ . sugrīvo vipulagrīvaḥ krodhamāhārayad bhṛśam.. 2..
ततस्तु निनदं घोरं कृत्वा युद्धाय चाह्वयत् । परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम्॥ ३॥
tatastu ninadaṃ ghoraṃ kṛtvā yuddhāya cāhvayat . parivāraiḥ parivṛto nādairbhindannivāmbaram.. 3..
गर्जन्निव महामेघो वायुवेगपुरःसरः । अथ बालार्कसदृशो दृप्तसिंहगतिस्ततः॥ ४॥
garjanniva mahāmegho vāyuvegapuraḥsaraḥ . atha bālārkasadṛśo dṛptasiṃhagatistataḥ.. 4..
दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत् । हरिवागुरया व्याप्तां तप्तकाञ्चनतोरणाम्॥ ५॥
dṛṣṭvā rāmaṃ kriyādakṣaṃ sugrīvo vākyamabravīt . harivāgurayā vyāptāṃ taptakāñcanatoraṇām.. 5..
प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम् । प्रतिज्ञा या कृता वीर त्वया वालिवधे पुरा॥ ६॥
prāptāḥ sma dhvajayantrāḍhyāṃ kiṣkindhāṃ vālinaḥ purīm . pratijñā yā kṛtā vīra tvayā vālivadhe purā.. 6..
सफलां कुरु तां क्षिप्रं लतां काल इवागतः । एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः॥ ७॥
saphalāṃ kuru tāṃ kṣipraṃ latāṃ kāla ivāgataḥ . evamuktastu dharmātmā sugrīveṇa sa rāghavaḥ.. 7..
तमेवोवाच वचनं सुग्रीवं शत्रुसूदनः । कृताभिज्ञानचिह्नस्त्वमनया गजसाह्वया॥ ८॥
tamevovāca vacanaṃ sugrīvaṃ śatrusūdanaḥ . kṛtābhijñānacihnastvamanayā gajasāhvayā.. 8..
लक्ष्मणेन समुत्पाट्य एषा कण्ठे कृता तव । शोभसेऽप्यधिकं वीर लतया कण्ठसक्तया॥ ९॥
lakṣmaṇena samutpāṭya eṣā kaṇṭhe kṛtā tava . śobhase'pyadhikaṃ vīra latayā kaṇṭhasaktayā.. 9..
विपरीत इवाकाशे सूर्यो नक्षत्रमालया । अद्य वालिसमुत्थं ते भयं वैरं च वानर॥ १०॥
viparīta ivākāśe sūryo nakṣatramālayā . adya vālisamutthaṃ te bhayaṃ vairaṃ ca vānara.. 10..
एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे । मम दर्शय सुग्रीव वैरिणं भ्रातृरूपिणम्॥ ११॥
ekenāhaṃ pramokṣyāmi bāṇamokṣeṇa saṃyuge . mama darśaya sugrīva vairiṇaṃ bhrātṛrūpiṇam.. 11..
वाली विनिहतो यावद्वने पांसुषु चेष्टते । यदि दृष्टिपथं प्राप्तो जीवन् स विनिवर्तते॥ १२॥
vālī vinihato yāvadvane pāṃsuṣu ceṣṭate . yadi dṛṣṭipathaṃ prāpto jīvan sa vinivartate.. 12..
ततो दोषेण मागच्छेत् सद्यो गर्हेच्च मां भवान् । प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः॥ १३॥
tato doṣeṇa māgacchet sadyo garhecca māṃ bhavān . pratyakṣaṃ sapta te sālā mayā bāṇena dāritāḥ.. 13..
तेनावेहि बलेनाद्य वालिनं निहतं रणे । अनृतं नोक्तपूर्वं मे चिरं कृच्छ्रेऽपि तिष्ठता॥ १४॥
tenāvehi balenādya vālinaṃ nihataṃ raṇe . anṛtaṃ noktapūrvaṃ me ciraṃ kṛcchre'pi tiṣṭhatā.. 14..
धर्मलोभपरीतेन न च वक्ष्ये कथंचन । सफलां च करिष्यामि प्रतिज्ञां जहि संभ्रमम्॥ १५॥
dharmalobhaparītena na ca vakṣye kathaṃcana . saphalāṃ ca kariṣyāmi pratijñāṃ jahi saṃbhramam.. 15..
प्रसूतं कलमक्षेत्रं वर्षेणेव शतक्रतुः । तदाह्वाननिमित्तं च वालिनो हेममालिनः॥ १६॥
prasūtaṃ kalamakṣetraṃ varṣeṇeva śatakratuḥ . tadāhvānanimittaṃ ca vālino hemamālinaḥ.. 16..
सुग्रीव कुरु तं शब्दं निष्पतेद् येन वानरः । जितकाशी जयश्लाघी त्वया चाधर्षितः पुरात्॥ १७॥
sugrīva kuru taṃ śabdaṃ niṣpated yena vānaraḥ . jitakāśī jayaślāghī tvayā cādharṣitaḥ purāt.. 17..
निष्पतिष्यत्यसङ्गेन वाली स प्रियसंयुगः । रिपूणां धर्षितं श्रुत्वा मर्षयन्ति न संयुगे॥ १८॥
niṣpatiṣyatyasaṅgena vālī sa priyasaṃyugaḥ . ripūṇāṃ dharṣitaṃ śrutvā marṣayanti na saṃyuge.. 18..
जानन्तस्तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः । स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः॥ १९॥
jānantastu svakaṃ vīryaṃ strīsamakṣaṃ viśeṣataḥ . sa tu rāmavacaḥ śrutvā sugrīvo hemapiṅgalaḥ.. 19..
ननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम् । तत्र शब्देन वित्रस्ता गावो यान्ति हतप्रभाः॥ २०॥
nanarda krūranādena vinirbhindannivāmbaram . tatra śabdena vitrastā gāvo yānti hataprabhāḥ.. 20..
राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः । द्रवन्ति च मृगाः शीघ्रं भग्ना इव रणे हयाः । पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः॥ २१॥
rājadoṣaparāmṛṣṭāḥ kulastriya ivākulāḥ . dravanti ca mṛgāḥ śīghraṃ bhagnā iva raṇe hayāḥ . patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ.. 21..
ततः स जीमूतकृतप्रणादो नादं ह्यमुञ्चत् त्वरया प्रतीतः । सूर्यात्मजः शौर्यविवृद्धतेजाः सरित्पतिर्वाऽनिलचञ्चलोर्मिः॥ २२॥
tataḥ sa jīmūtakṛtapraṇādo nādaṃ hyamuñcat tvarayā pratītaḥ . sūryātmajaḥ śauryavivṛddhatejāḥ saritpatirvā'nilacañcalormiḥ.. 22..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुर्दशः सर्गः ॥४-१४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe caturdaśaḥ sargaḥ ..4-14..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In