This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 15

Tara Tries to Dissuade Vali

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चदशः सर्गः ॥४-१५॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe pañcadaśaḥ sargaḥ || 4-15 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   0

अथ तस्य निनादं तं सुग्रीवस्य महात्मनः । शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः॥ १॥
atha tasya ninādaṃ taṃ sugrīvasya mahātmanaḥ | śuśrāvāntaḥpuragato vālī bhrāturamarṣaṇaḥ || 1 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   1

श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् । मदश्चैकपदे नष्टः क्रोधश्चापादितो महान्॥ २॥
śrutvā tu tasya ninadaṃ sarvabhūtaprakampanam | madaścaikapade naṣṭaḥ krodhaścāpādito mahān || 2 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   2

ततो रोषपरीताङ्गो वाली स कनकप्रभः । उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः॥ ३॥
tato roṣaparītāṅgo vālī sa kanakaprabhaḥ | uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ || 3 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   3

वाली दंष्ट्राकरालस्तु क्रोधाद् दीप्ताग्निलोचनः । भात्युत्पतितपद्माभः समृणाल इव ह्रदः॥ ४॥
vālī daṃṣṭrākarālastu krodhād dīptāgnilocanaḥ | bhātyutpatitapadmābhaḥ samṛṇāla iva hradaḥ || 4 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   4

शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः । वेगेन च पदन्यासैर्दारयन्निव मेदिनीम्॥ ५॥
śabdaṃ durmarṣaṇaṃ śrutvā niṣpapāta tato hariḥ | vegena ca padanyāsairdārayanniva medinīm || 5 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   5

तं तु तारा परिष्वज्य स्नेहाद् दर्शितसौहृदा । उवाच त्रस्तसम्भ्रान्ता हितोदर्कमिदं वचः॥ ६॥
taṃ tu tārā pariṣvajya snehād darśitasauhṛdā | uvāca trastasambhrāntā hitodarkamidaṃ vacaḥ || 6 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   6

साधु क्रोधमिमं वीर नदीवेगमिवागतम् । शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम्॥ ७॥
sādhu krodhamimaṃ vīra nadīvegamivāgatam | śayanādutthitaḥ kālyaṃ tyaja bhuktāmiva srajam || 7 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   7

काल्यमेतेन संग्रामं करिष्यसि च वानर । वीर ते शत्रुबाहुल्यं फल्गुता वा न विद्यते॥ ८॥
kālyametena saṃgrāmaṃ kariṣyasi ca vānara | vīra te śatrubāhulyaṃ phalgutā vā na vidyate || 8 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   8

सहसा तव निष्क्रामो मम तावन्न रोचते । श्रूयतामभिधास्यामि यन्निमित्तं निवार्यते॥ ९॥
sahasā tava niṣkrāmo mama tāvanna rocate | śrūyatāmabhidhāsyāmi yannimittaṃ nivāryate || 9 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   9

पूर्वमापतितः क्रोधात् स त्वामाह्वयते युधि । निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः॥ १०॥
pūrvamāpatitaḥ krodhāt sa tvāmāhvayate yudhi | niṣpatya ca nirastaste hanyamāno diśo gataḥ || 10 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   10

त्वया तस्य निरस्तस्य पीडितस्य विशेषतः । इहैत्य पुनराह्वानं शङ्कां जनयतीव मे॥ ११॥
tvayā tasya nirastasya pīḍitasya viśeṣataḥ | ihaitya punarāhvānaṃ śaṅkāṃ janayatīva me || 11 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   11

दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः । निनादस्य च संरम्भो नैतदल्पं हि कारणम्॥ १२॥
darpaśca vyavasāyaśca yādṛśastasya nardataḥ | ninādasya ca saṃrambho naitadalpaṃ hi kāraṇam || 12 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   12

नासहायमहं मन्ये सुग्रीवं तमिहागतम् । अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति॥ १३॥
nāsahāyamahaṃ manye sugrīvaṃ tamihāgatam | avaṣṭabdhasahāyaśca yamāśrityaiṣa garjati || 13 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   13

प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः । नापरीक्षितवीर्येण सुग्रीवः सख्यमेष्यति॥ १४॥
prakṛtyā nipuṇaścaiva buddhimāṃścaiva vānaraḥ | nāparīkṣitavīryeṇa sugrīvaḥ sakhyameṣyati || 14 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   14

पूर्वमेव मया वीर श्रुतं कथयतो वचः । अङ्गदस्य कुमारस्य वक्ष्याम्यद्य हितं वचः॥ १५॥
pūrvameva mayā vīra śrutaṃ kathayato vacaḥ | aṅgadasya kumārasya vakṣyāmyadya hitaṃ vacaḥ || 15 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   15

अङ्गदस्तु कुमारोऽयं वनान्तमुपनिर्गतः । प्रवृत्तिस्तेन कथिता चारैरासीन्निवेदिता॥ १६॥
aṅgadastu kumāro'yaṃ vanāntamupanirgataḥ | pravṛttistena kathitā cārairāsīnniveditā || 16 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   16

अयोध्याधिपतेः पुत्रौ शूरौ समरदुर्जयौ । इक्ष्वाकूणां कुले जातौ प्रथितौ रामलक्ष्मणौ॥ १७॥
ayodhyādhipateḥ putrau śūrau samaradurjayau | ikṣvākūṇāṃ kule jātau prathitau rāmalakṣmaṇau || 17 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   17

सुग्रीवप्रियकामार्थं प्राप्तौ तत्र दुरासदौ । स ते भ्रातुर्हि विख्यातः सहायो रणकर्मणि॥ १८॥
sugrīvapriyakāmārthaṃ prāptau tatra durāsadau | sa te bhrāturhi vikhyātaḥ sahāyo raṇakarmaṇi || 18 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   18

रामः परबलामर्दी युगान्ताग्निरिवोत्थितः । निवासवृक्षः साधूनामापन्नानां परा गतिः॥ १९॥
rāmaḥ parabalāmardī yugāntāgnirivotthitaḥ | nivāsavṛkṣaḥ sādhūnāmāpannānāṃ parā gatiḥ || 19 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   19

आर्तानां संश्रयश्चैव यशसश्चैकभाजनम् । ज्ञानविज्ञानसम्पन्नो निदेशे निरतः पितुः॥ २०॥
ārtānāṃ saṃśrayaścaiva yaśasaścaikabhājanam | jñānavijñānasampanno nideśe nirataḥ pituḥ || 20 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   20

धातूनामिव शैलेन्द्रो गुणानामाकरो महान् । तत् क्षमो न विरोधस्ते सह तेन महात्मना॥ २१॥
dhātūnāmiva śailendro guṇānāmākaro mahān | tat kṣamo na virodhaste saha tena mahātmanā || 21 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   21

दुर्जयेनाप्रमेयेण रामेण रणकर्मसु । शूर वक्ष्यामि ते किंचिन्न चेच्छाम्यभ्यसूयितुम्॥ २२॥
durjayenāprameyeṇa rāmeṇa raṇakarmasu | śūra vakṣyāmi te kiṃcinna cecchāmyabhyasūyitum || 22 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   22

श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् । यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय॥ २३॥
śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yaddhitam | yauvarājyena sugrīvaṃ tūrṇaṃ sādhvabhiṣecaya || 23 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   23

विग्रहं मा कृथा वीर भ्रात्रा राजन् यवीयसा । अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम्॥ २४॥
vigrahaṃ mā kṛthā vīra bhrātrā rājan yavīyasā | ahaṃ hi te kṣamaṃ manye tena rāmeṇa sauhṛdam || 24 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   24

सुग्रीवेण च सम्प्रीतिं वैरमुत्सृज्य दूरतः । लालनीयो हि ते भ्राता यवीयानेष वानरः॥ २५॥
sugrīveṇa ca samprītiṃ vairamutsṛjya dūrataḥ | lālanīyo hi te bhrātā yavīyāneṣa vānaraḥ || 25 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   25

तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते । नहि तेन समं बन्धुं भुवि पश्यामि कंचन॥ २६॥
tatra vā sannihastho vā sarvathā bandhureva te | nahi tena samaṃ bandhuṃ bhuvi paśyāmi kaṃcana || 26 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   26

दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम् । वैरमेतत् समुत्सृज्य तव पार्श्वे स तिष्ठतु॥ २७॥
dānamānādisatkāraiḥ kuruṣva pratyanantaram | vairametat samutsṛjya tava pārśve sa tiṣṭhatu || 27 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   27

सुग्रीवो विपुलग्रीवो महाबन्धुर्मतस्तव । भ्रातृसौहृदमालम्ब्य नान्या गतिरिहास्ति ते॥ २८॥
sugrīvo vipulagrīvo mahābandhurmatastava | bhrātṛsauhṛdamālambya nānyā gatirihāsti te || 28 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   28

यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम् । याच्यमानः प्रियत्वेन साधु वाक्यं कुरुष्व मे॥ २९॥
yadi te matpriyaṃ kāryaṃ yadi cāvaiṣi māṃ hitām | yācyamānaḥ priyatvena sādhu vākyaṃ kuruṣva me || 29 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   29

प्रसीद पथ्यं शृणु जल्पितं हि मे न रोषमेवानुविधातुमर्हसि । क्षमो हि ते कोशलराजसूनुना न विग्रहः शक्रसमानतेजसा॥ ३०॥
prasīda pathyaṃ śṛṇu jalpitaṃ hi me na roṣamevānuvidhātumarhasi | kṣamo hi te kośalarājasūnunā na vigrahaḥ śakrasamānatejasā || 30 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   30

तदा हि तारा हितमेव वाक्यं तं वालिनं पथ्यमिदं बभाषे । न रोचते तद् वचनं हि तस्य कालाभिपन्नस्य विनाशकाले॥ ३१॥
tadā hi tārā hitameva vākyaṃ taṃ vālinaṃ pathyamidaṃ babhāṣe | na rocate tad vacanaṃ hi tasya kālābhipannasya vināśakāle || 31 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   31

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चदशः सर्गः ॥४-१५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe pañcadaśaḥ sargaḥ || 4-15 ||

Kanda : Kishkinda Kanda

Sarga :   15

Shloka :   32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In