This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चदशः सर्गः ॥४-१५॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe pañcadaśaḥ sargaḥ ..4-15..
अथ तस्य निनादं तं सुग्रीवस्य महात्मनः । शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः॥ १॥
atha tasya ninādaṃ taṃ sugrīvasya mahātmanaḥ . śuśrāvāntaḥpuragato vālī bhrāturamarṣaṇaḥ.. 1..
श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् । मदश्चैकपदे नष्टः क्रोधश्चापादितो महान्॥ २॥
śrutvā tu tasya ninadaṃ sarvabhūtaprakampanam . madaścaikapade naṣṭaḥ krodhaścāpādito mahān.. 2..
ततो रोषपरीताङ्गो वाली स कनकप्रभः । उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः॥ ३॥
tato roṣaparītāṅgo vālī sa kanakaprabhaḥ . uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ.. 3..
वाली दंष्ट्राकरालस्तु क्रोधाद् दीप्ताग्निलोचनः । भात्युत्पतितपद्माभः समृणाल इव ह्रदः॥ ४॥
vālī daṃṣṭrākarālastu krodhād dīptāgnilocanaḥ . bhātyutpatitapadmābhaḥ samṛṇāla iva hradaḥ.. 4..
शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः । वेगेन च पदन्यासैर्दारयन्निव मेदिनीम्॥ ५॥
śabdaṃ durmarṣaṇaṃ śrutvā niṣpapāta tato hariḥ . vegena ca padanyāsairdārayanniva medinīm.. 5..
तं तु तारा परिष्वज्य स्नेहाद् दर्शितसौहृदा । उवाच त्रस्तसम्भ्रान्ता हितोदर्कमिदं वचः॥ ६॥
taṃ tu tārā pariṣvajya snehād darśitasauhṛdā . uvāca trastasambhrāntā hitodarkamidaṃ vacaḥ.. 6..
साधु क्रोधमिमं वीर नदीवेगमिवागतम् । शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम्॥ ७॥
sādhu krodhamimaṃ vīra nadīvegamivāgatam . śayanādutthitaḥ kālyaṃ tyaja bhuktāmiva srajam.. 7..
काल्यमेतेन संग्रामं करिष्यसि च वानर । वीर ते शत्रुबाहुल्यं फल्गुता वा न विद्यते॥ ८॥
kālyametena saṃgrāmaṃ kariṣyasi ca vānara . vīra te śatrubāhulyaṃ phalgutā vā na vidyate.. 8..
सहसा तव निष्क्रामो मम तावन्न रोचते । श्रूयतामभिधास्यामि यन्निमित्तं निवार्यते॥ ९॥
sahasā tava niṣkrāmo mama tāvanna rocate . śrūyatāmabhidhāsyāmi yannimittaṃ nivāryate.. 9..
पूर्वमापतितः क्रोधात् स त्वामाह्वयते युधि । निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः॥ १०॥
pūrvamāpatitaḥ krodhāt sa tvāmāhvayate yudhi . niṣpatya ca nirastaste hanyamāno diśo gataḥ.. 10..
त्वया तस्य निरस्तस्य पीडितस्य विशेषतः । इहैत्य पुनराह्वानं शङ्कां जनयतीव मे॥ ११॥
tvayā tasya nirastasya pīḍitasya viśeṣataḥ . ihaitya punarāhvānaṃ śaṅkāṃ janayatīva me.. 11..
दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः । निनादस्य च संरम्भो नैतदल्पं हि कारणम्॥ १२॥
darpaśca vyavasāyaśca yādṛśastasya nardataḥ . ninādasya ca saṃrambho naitadalpaṃ hi kāraṇam.. 12..
नासहायमहं मन्ये सुग्रीवं तमिहागतम् । अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति॥ १३॥
nāsahāyamahaṃ manye sugrīvaṃ tamihāgatam . avaṣṭabdhasahāyaśca yamāśrityaiṣa garjati.. 13..
प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः । नापरीक्षितवीर्येण सुग्रीवः सख्यमेष्यति॥ १४॥
prakṛtyā nipuṇaścaiva buddhimāṃścaiva vānaraḥ . nāparīkṣitavīryeṇa sugrīvaḥ sakhyameṣyati.. 14..
पूर्वमेव मया वीर श्रुतं कथयतो वचः । अङ्गदस्य कुमारस्य वक्ष्याम्यद्य हितं वचः॥ १५॥
pūrvameva mayā vīra śrutaṃ kathayato vacaḥ . aṅgadasya kumārasya vakṣyāmyadya hitaṃ vacaḥ.. 15..
अङ्गदस्तु कुमारोऽयं वनान्तमुपनिर्गतः । प्रवृत्तिस्तेन कथिता चारैरासीन्निवेदिता॥ १६॥
aṅgadastu kumāro'yaṃ vanāntamupanirgataḥ . pravṛttistena kathitā cārairāsīnniveditā.. 16..
अयोध्याधिपतेः पुत्रौ शूरौ समरदुर्जयौ । इक्ष्वाकूणां कुले जातौ प्रथितौ रामलक्ष्मणौ॥ १७॥
ayodhyādhipateḥ putrau śūrau samaradurjayau . ikṣvākūṇāṃ kule jātau prathitau rāmalakṣmaṇau.. 17..
सुग्रीवप्रियकामार्थं प्राप्तौ तत्र दुरासदौ । स ते भ्रातुर्हि विख्यातः सहायो रणकर्मणि॥ १८॥
sugrīvapriyakāmārthaṃ prāptau tatra durāsadau . sa te bhrāturhi vikhyātaḥ sahāyo raṇakarmaṇi.. 18..
रामः परबलामर्दी युगान्ताग्निरिवोत्थितः । निवासवृक्षः साधूनामापन्नानां परा गतिः॥ १९॥
rāmaḥ parabalāmardī yugāntāgnirivotthitaḥ . nivāsavṛkṣaḥ sādhūnāmāpannānāṃ parā gatiḥ.. 19..
आर्तानां संश्रयश्चैव यशसश्चैकभाजनम् । ज्ञानविज्ञानसम्पन्नो निदेशे निरतः पितुः॥ २०॥
ārtānāṃ saṃśrayaścaiva yaśasaścaikabhājanam . jñānavijñānasampanno nideśe nirataḥ pituḥ.. 20..
धातूनामिव शैलेन्द्रो गुणानामाकरो महान् । तत् क्षमो न विरोधस्ते सह तेन महात्मना॥ २१॥
dhātūnāmiva śailendro guṇānāmākaro mahān . tat kṣamo na virodhaste saha tena mahātmanā.. 21..
दुर्जयेनाप्रमेयेण रामेण रणकर्मसु । शूर वक्ष्यामि ते किंचिन्न चेच्छाम्यभ्यसूयितुम्॥ २२॥
durjayenāprameyeṇa rāmeṇa raṇakarmasu . śūra vakṣyāmi te kiṃcinna cecchāmyabhyasūyitum.. 22..
श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् । यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय॥ २३॥
śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yaddhitam . yauvarājyena sugrīvaṃ tūrṇaṃ sādhvabhiṣecaya.. 23..
विग्रहं मा कृथा वीर भ्रात्रा राजन् यवीयसा । अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम्॥ २४॥
vigrahaṃ mā kṛthā vīra bhrātrā rājan yavīyasā . ahaṃ hi te kṣamaṃ manye tena rāmeṇa sauhṛdam.. 24..
सुग्रीवेण च सम्प्रीतिं वैरमुत्सृज्य दूरतः । लालनीयो हि ते भ्राता यवीयानेष वानरः॥ २५॥
sugrīveṇa ca samprītiṃ vairamutsṛjya dūrataḥ . lālanīyo hi te bhrātā yavīyāneṣa vānaraḥ.. 25..
तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते । नहि तेन समं बन्धुं भुवि पश्यामि कंचन॥ २६॥
tatra vā sannihastho vā sarvathā bandhureva te . nahi tena samaṃ bandhuṃ bhuvi paśyāmi kaṃcana.. 26..
दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम् । वैरमेतत् समुत्सृज्य तव पार्श्वे स तिष्ठतु॥ २७॥
dānamānādisatkāraiḥ kuruṣva pratyanantaram . vairametat samutsṛjya tava pārśve sa tiṣṭhatu.. 27..
सुग्रीवो विपुलग्रीवो महाबन्धुर्मतस्तव । भ्रातृसौहृदमालम्ब्य नान्या गतिरिहास्ति ते॥ २८॥
sugrīvo vipulagrīvo mahābandhurmatastava . bhrātṛsauhṛdamālambya nānyā gatirihāsti te.. 28..
यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम् । याच्यमानः प्रियत्वेन साधु वाक्यं कुरुष्व मे॥ २९॥
yadi te matpriyaṃ kāryaṃ yadi cāvaiṣi māṃ hitām . yācyamānaḥ priyatvena sādhu vākyaṃ kuruṣva me.. 29..
प्रसीद पथ्यं शृणु जल्पितं हि मे न रोषमेवानुविधातुमर्हसि । क्षमो हि ते कोशलराजसूनुना न विग्रहः शक्रसमानतेजसा॥ ३०॥
prasīda pathyaṃ śṛṇu jalpitaṃ hi me na roṣamevānuvidhātumarhasi . kṣamo hi te kośalarājasūnunā na vigrahaḥ śakrasamānatejasā.. 30..
तदा हि तारा हितमेव वाक्यं तं वालिनं पथ्यमिदं बभाषे । न रोचते तद् वचनं हि तस्य कालाभिपन्नस्य विनाशकाले॥ ३१॥
tadā hi tārā hitameva vākyaṃ taṃ vālinaṃ pathyamidaṃ babhāṣe . na rocate tad vacanaṃ hi tasya kālābhipannasya vināśakāle.. 31..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चदशः सर्गः ॥४-१५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe pañcadaśaḥ sargaḥ ..4-15..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In