श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षोडशः सर्गः ॥४-१६॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ṣoḍaśaḥ sargaḥ || 4-16 ||
तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम् । वाली निर्भर्त्सयामास वचनं चेदमब्रवीत्॥ १॥
tāmevaṃ bruvatīṃ tārāṃ tārādhipanibhānanām | vālī nirbhartsayāmāsa vacanaṃ cedamabravīt || 1 ||
गर्जतोऽस्य सुसंरब्धं भ्रातुः शत्रोर्विशेषतः । मर्षयिष्यामि केनापि कारणेन वरानने॥ २॥
garjato'sya susaṃrabdhaṃ bhrātuḥ śatrorviśeṣataḥ | marṣayiṣyāmi kenāpi kāraṇena varānane || 2 ||
अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् । धर्षणामर्षणं भीरु मरणादतिरिच्यते॥ ३॥
adharṣitānāṃ śūrāṇāṃ samareṣvanivartinām | dharṣaṇāmarṣaṇaṃ bhīru maraṇādatiricyate || 3 ||
सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे । सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जितम्॥ ४॥
soḍhuṃ na ca samartho'haṃ yuddhakāmasya saṃyuge | sugrīvasya ca saṃrambhaṃ hīnagrīvasya garjitam || 4 ||
न च कार्यो विषादस्ते राघवं प्रति मत्कृते । धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति॥ ५॥
na ca kāryo viṣādaste rāghavaṃ prati matkṛte | dharmajñaśca kṛtajñaśca kathaṃ pāpaṃ kariṣyati || 5 ||
निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि । सौहृदं दर्शितं तावन्मयि भक्तिस्त्वया कृता॥ ६॥
nivartasva saha strībhiḥ kathaṃ bhūyo'nugacchasi | sauhṛdaṃ darśitaṃ tāvanmayi bhaktistvayā kṛtā || 6 ||
प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम् । दर्पं चास्य विनेष्यामि न च प्राणैर्वियोक्ष्यते॥ ७॥
pratiyotsyāmyahaṃ gatvā sugrīvaṃ jahi sambhramam | darpaṃ cāsya vineṣyāmi na ca prāṇairviyokṣyate || 7 ||
अहं ह्याजिस्थितस्यास्य करिष्यामि यदीप्सितम् । वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति॥ ८॥
ahaṃ hyājisthitasyāsya kariṣyāmi yadīpsitam | vṛkṣairmuṣṭiprahāraiśca pīḍitaḥ pratiyāsyati || 8 ||
न मे गर्वितमायस्तं सहिष्यति दुरात्मवान् । कृतं तारे सहायत्वं दर्शितं सौहृदं मयि॥ ९॥
na me garvitamāyastaṃ sahiṣyati durātmavān | kṛtaṃ tāre sahāyatvaṃ darśitaṃ sauhṛdaṃ mayi || 9 ||
शापितासि मम प्राणैर्निवर्तस्व जनेन च । अलं जित्वा निवर्तिष्ये तमहं भ्रातरं रणे॥ १०॥
śāpitāsi mama prāṇairnivartasva janena ca | alaṃ jitvā nivartiṣye tamahaṃ bhrātaraṃ raṇe || 10 ||
तं तु तारा परिष्वज्य वालिनं प्रियवादिनी । चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम्॥ ११॥
taṃ tu tārā pariṣvajya vālinaṃ priyavādinī | cakāra rudatī mandaṃ dakṣiṇā sā pradakṣiṇam || 11 ||
ततः स्वस्त्ययनं कृत्वा मन्त्रविद् विजयैषिणी । अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता॥ १२॥
tataḥ svastyayanaṃ kṛtvā mantravid vijayaiṣiṇī | antaḥpuraṃ saha strībhiḥ praviṣṭā śokamohitā || 12 ||
प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम् । नगर्या निर्ययौ क्रुद्धो महासर्प इव श्वसन्॥ १३॥
praviṣṭāyāṃ tu tārāyāṃ saha strībhiḥ svamālayam | nagaryā niryayau kruddho mahāsarpa iva śvasan || 13 ||
स निःश्वस्य महारोषो वाली परमवेगवान् । सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकांक्षया॥ १४॥
sa niḥśvasya mahāroṣo vālī paramavegavān | sarvataścārayan dṛṣṭiṃ śatrudarśanakāṃkṣayā || 14 ||
स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम् । सुसंवीतमवष्टब्धं दीप्यमानमिवानलम्॥ १५॥
sa dadarśa tataḥ śrīmān sugrīvaṃ hemapiṅgalam | susaṃvītamavaṣṭabdhaṃ dīpyamānamivānalam || 15 ||
तं स दृष्ट्वा महाबाहुः सुग्रीवं पर्यवस्थितम् । गाढं परिदधे वासो वाली परमकोपनः॥ १६॥
taṃ sa dṛṣṭvā mahābāhuḥ sugrīvaṃ paryavasthitam | gāḍhaṃ paridadhe vāso vālī paramakopanaḥ || 16 ||
स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान् । सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः॥ १७॥
sa vālī gāḍhasaṃvīto muṣṭimudyamya vīryavān | sugrīvamevābhimukho yayau yoddhuṃ kṛtakṣaṇaḥ || 17 ||
श्लिष्टं मुष्टिं समुद्यम्य संरब्धतरमागतः । सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम्॥ १८॥
śliṣṭaṃ muṣṭiṃ samudyamya saṃrabdhataramāgataḥ | sugrīvo'pi samuddiśya vālinaṃ hemamālinam || 18 ||
तं वाली क्रोधताम्राक्षः सुग्रीवं रणकोविदम् । आपतन्तं महावेगमिदं वचनमब्रवीत्॥ १९॥
taṃ vālī krodhatāmrākṣaḥ sugrīvaṃ raṇakovidam | āpatantaṃ mahāvegamidaṃ vacanamabravīt || 19 ||
एष मुष्टिर्महान् बद्धो गाढः सुनियताङ्गुलिः । मया वेगविमुक्तस्ते प्राणानादाय यास्यति॥ २०॥
eṣa muṣṭirmahān baddho gāḍhaḥ suniyatāṅguliḥ | mayā vegavimuktaste prāṇānādāya yāsyati || 20 ||
एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत् । तव चैष हरन् प्राणान् मुष्टिः पततु मूर्धनि॥ २१॥
evamuktastu sugrīvaḥ kruddho vālinamabravīt | tava caiṣa haran prāṇān muṣṭiḥ patatu mūrdhani || 21 ||
ताडितस्तेन तं क्रुद्धः समभिक्रम्य वेगतः । अभवच्छोणितोद्गारी सापीड इव पर्वतः॥ २२॥
tāḍitastena taṃ kruddhaḥ samabhikramya vegataḥ | abhavacchoṇitoda्gārī sāpīḍa iva parvataḥ || 22 ||
सुग्रीवेण तु निःशङ्कं सालमुत्पाट्य तेजसा । गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः॥ २३॥
sugrīveṇa tu niḥśaṅkaṃ sālamutpāṭya tejasā | gātreṣvabhihato vālī vajreṇeva mahāgiriḥ || 23 ||
स तु वृक्षेण निर्भग्नः सालताडनविह्वलः । गुरुभारभराक्रान्ता नौः ससार्थेव सागरे॥ २४॥
sa tu vṛkṣeṇa nirbhagnaḥ sālatāḍanavihvalaḥ | gurubhārabharākrāntā nauḥ sasārtheva sāgare || 24 ||
तौ भीमबलविक्रान्तौ सुपर्णसमवेगितौ । प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे॥ २५॥
tau bhīmabalavikrāntau suparṇasamavegitau | pravṛddhau ghoravapuṣau candrasūryāvivāmbare || 25 ||
परस्परममित्रघ्नौ छिद्रान्वेषणतत्परौ । ततोऽवर्धत वाली तु बलवीर्यसमन्वितः॥ २६॥
parasparamamitraghnau chidrānveṣaṇatatparau | tato'vardhata vālī tu balavīryasamanvitaḥ || 26 ||
सूर्यपुत्रो महावीर्यः सुग्रीवः परिहीयत । वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः॥ २७॥
sūryaputro mahāvīryaḥ sugrīvaḥ parihīyata | vālinā bhagnadarpastu sugrīvo mandavikramaḥ || 27 ||
वालिनं प्रति सामर्षो दर्शयामास राघवम् । वृक्षैः सशाखैः शिखरैर्वज्रकोटिनिभैर्नखैः॥ २८॥
vālinaṃ prati sāmarṣo darśayāmāsa rāghavam | vṛkṣaiḥ saśākhaiḥ śikharairvajrakoṭinibhairnakhaiḥ || 28 ||
मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनः पुनः । तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव॥ २९॥
muṣṭibhirjānubhiḥ padbhirbāhubhiśca punaḥ punaḥ | tayoryuddhamabhūda्ghoraṃ vṛtravāsavayoriva || 29 ||
तौ शोणिताक्तौ युध्येतां वानरौ वनचारिणौ । मेघाविव महाशब्दैस्तर्जमानौ परस्परम्॥ ३०॥
tau śoṇitāktau yudhyetāṃ vānarau vanacāriṇau | meghāviva mahāśabdaistarjamānau parasparam || 30 ||
हीयमानमथापश्यत् सुग्रीवं वानरेश्वरम् । प्रेक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः॥ ३१॥
hīyamānamathāpaśyat sugrīvaṃ vānareśvaram | prekṣamāṇaṃ diśaścaiva rāghavaḥ sa muhurmuhuḥ || 31 ||
ततो रामो महातेजा आर्तं दृष्ट्वा हरीश्वरम् । स शरं वीक्षते वीरो वालिनो वधकांक्षया॥ ३२॥
tato rāmo mahātejā ārtaṃ dṛṣṭvā harīśvaram | sa śaraṃ vīkṣate vīro vālino vadhakāṃkṣayā || 32 ||
ततो धनुषि संधाय शरमाशीविषोपमम् । पूरयामास तच्चापं कालचक्रमिवान्तकः॥ ३३॥
tato dhanuṣi saṃdhāya śaramāśīviṣopamam | pūrayāmāsa taccāpaṃ kālacakramivāntakaḥ || 33 ||
तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः । प्रदुद्रुवुर्मृगाश्चैव युगान्त इव मोहिताः॥ ३४॥
tasya jyātalaghoṣeṇa trastāḥ patraratheśvarāḥ | pradudruvurmṛgāścaiva yugānta iva mohitāḥ || 34 ||
मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसंनिभः । राघवेण महाबाणो वालिवक्षसि पातितः॥ ३५॥
muktastu vajranirghoṣaḥ pradīptāśanisaṃnibhaḥ | rāghaveṇa mahābāṇo vālivakṣasi pātitaḥ || 35 ||
ततस्तेन महातेजा वीर्ययुक्तः कपीश्वरः । वेगेनाभिहतो वाली निपपात महीतले॥ ३६॥
tatastena mahātejā vīryayuktaḥ kapīśvaraḥ | vegenābhihato vālī nipapāta mahītale || 36 ||
इन्द्रध्वज इवोद्धूतः पौर्णमास्यां महीतले । आश्वयुक्समये मासि गतश्रीको विचेतनः । बाष्पसंरुद्धकण्ठस्तु वाली चार्तस्वरः शनैः॥ ३७॥
indradhvaja ivoda्dhūtaḥ paurṇamāsyāṃ mahītale | āśvayuksamaye māsi gataśrīko vicetanaḥ | bāṣpasaṃruddhakaṇṭhastu vālī cārtasvaraḥ śanaiḥ || 37 ||
नरोत्तमः कालयुगान्तकोपमं शरोत्तमं काञ्चनरूप्यभूषितम् । ससर्ज दीप्तं तममित्रमर्दनं सधूममग्निं मुखतो यथा हरः॥ ३८॥
narottamaḥ kālayugāntakopamaṃ śarottamaṃ kāñcanarūpyabhūṣitam | sasarja dīptaṃ tamamitramardanaṃ sadhūmamagniṃ mukhato yathā haraḥ || 38 ||
अथोक्षितः शोणिततोयविस्रवैः सुपुष्पिताशोक इवानिलोद्धतः । विचेतनो वासवसूनुराहवे प्रभ्रंशितेन्द्रध्वजवत् क्षितिं गतः॥ ३९॥
athokṣitaḥ śoṇitatoyavisravaiḥ supuṣpitāśoka ivāniloddhataḥ | vicetano vāsavasūnurāhave prabhraṃśitendradhvajavat kṣitiṃ gataḥ || 39 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षोडशः सर्गः ॥४-१६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ṣoḍaśaḥ sargaḥ || 4-16 ||