This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षोडशः सर्गः ॥४-१६॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ṣoḍaśaḥ sargaḥ ..4-16..
तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम् । वाली निर्भर्त्सयामास वचनं चेदमब्रवीत्॥ १॥
tāmevaṃ bruvatīṃ tārāṃ tārādhipanibhānanām . vālī nirbhartsayāmāsa vacanaṃ cedamabravīt.. 1..
गर्जतोऽस्य सुसंरब्धं भ्रातुः शत्रोर्विशेषतः । मर्षयिष्यामि केनापि कारणेन वरानने॥ २॥
garjato'sya susaṃrabdhaṃ bhrātuḥ śatrorviśeṣataḥ . marṣayiṣyāmi kenāpi kāraṇena varānane.. 2..
अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् । धर्षणामर्षणं भीरु मरणादतिरिच्यते॥ ३॥
adharṣitānāṃ śūrāṇāṃ samareṣvanivartinām . dharṣaṇāmarṣaṇaṃ bhīru maraṇādatiricyate.. 3..
सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे । सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जितम्॥ ४॥
soḍhuṃ na ca samartho'haṃ yuddhakāmasya saṃyuge . sugrīvasya ca saṃrambhaṃ hīnagrīvasya garjitam.. 4..
न च कार्यो विषादस्ते राघवं प्रति मत्कृते । धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति॥ ५॥
na ca kāryo viṣādaste rāghavaṃ prati matkṛte . dharmajñaśca kṛtajñaśca kathaṃ pāpaṃ kariṣyati.. 5..
निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि । सौहृदं दर्शितं तावन्मयि भक्तिस्त्वया कृता॥ ६॥
nivartasva saha strībhiḥ kathaṃ bhūyo'nugacchasi . sauhṛdaṃ darśitaṃ tāvanmayi bhaktistvayā kṛtā.. 6..
प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम् । दर्पं चास्य विनेष्यामि न च प्राणैर्वियोक्ष्यते॥ ७॥
pratiyotsyāmyahaṃ gatvā sugrīvaṃ jahi sambhramam . darpaṃ cāsya vineṣyāmi na ca prāṇairviyokṣyate.. 7..
अहं ह्याजिस्थितस्यास्य करिष्यामि यदीप्सितम् । वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति॥ ८॥
ahaṃ hyājisthitasyāsya kariṣyāmi yadīpsitam . vṛkṣairmuṣṭiprahāraiśca pīḍitaḥ pratiyāsyati.. 8..
न मे गर्वितमायस्तं सहिष्यति दुरात्मवान् । कृतं तारे सहायत्वं दर्शितं सौहृदं मयि॥ ९॥
na me garvitamāyastaṃ sahiṣyati durātmavān . kṛtaṃ tāre sahāyatvaṃ darśitaṃ sauhṛdaṃ mayi.. 9..
शापितासि मम प्राणैर्निवर्तस्व जनेन च । अलं जित्वा निवर्तिष्ये तमहं भ्रातरं रणे॥ १०॥
śāpitāsi mama prāṇairnivartasva janena ca . alaṃ jitvā nivartiṣye tamahaṃ bhrātaraṃ raṇe.. 10..
तं तु तारा परिष्वज्य वालिनं प्रियवादिनी । चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम्॥ ११॥
taṃ tu tārā pariṣvajya vālinaṃ priyavādinī . cakāra rudatī mandaṃ dakṣiṇā sā pradakṣiṇam.. 11..
ततः स्वस्त्ययनं कृत्वा मन्त्रविद् विजयैषिणी । अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता॥ १२॥
tataḥ svastyayanaṃ kṛtvā mantravid vijayaiṣiṇī . antaḥpuraṃ saha strībhiḥ praviṣṭā śokamohitā.. 12..
प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम् । नगर्या निर्ययौ क्रुद्धो महासर्प इव श्वसन्॥ १३॥
praviṣṭāyāṃ tu tārāyāṃ saha strībhiḥ svamālayam . nagaryā niryayau kruddho mahāsarpa iva śvasan.. 13..
स निःश्वस्य महारोषो वाली परमवेगवान् । सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकांक्षया॥ १४॥
sa niḥśvasya mahāroṣo vālī paramavegavān . sarvataścārayan dṛṣṭiṃ śatrudarśanakāṃkṣayā.. 14..
स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम् । सुसंवीतमवष्टब्धं दीप्यमानमिवानलम्॥ १५॥
sa dadarśa tataḥ śrīmān sugrīvaṃ hemapiṅgalam . susaṃvītamavaṣṭabdhaṃ dīpyamānamivānalam.. 15..
तं स दृष्ट्वा महाबाहुः सुग्रीवं पर्यवस्थितम् । गाढं परिदधे वासो वाली परमकोपनः॥ १६॥
taṃ sa dṛṣṭvā mahābāhuḥ sugrīvaṃ paryavasthitam . gāḍhaṃ paridadhe vāso vālī paramakopanaḥ.. 16..
स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान् । सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः॥ १७॥
sa vālī gāḍhasaṃvīto muṣṭimudyamya vīryavān . sugrīvamevābhimukho yayau yoddhuṃ kṛtakṣaṇaḥ.. 17..
श्लिष्टं मुष्टिं समुद्यम्य संरब्धतरमागतः । सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम्॥ १८॥
śliṣṭaṃ muṣṭiṃ samudyamya saṃrabdhataramāgataḥ . sugrīvo'pi samuddiśya vālinaṃ hemamālinam.. 18..
तं वाली क्रोधताम्राक्षः सुग्रीवं रणकोविदम् । आपतन्तं महावेगमिदं वचनमब्रवीत्॥ १९॥
taṃ vālī krodhatāmrākṣaḥ sugrīvaṃ raṇakovidam . āpatantaṃ mahāvegamidaṃ vacanamabravīt.. 19..
एष मुष्टिर्महान् बद्धो गाढः सुनियताङ्गुलिः । मया वेगविमुक्तस्ते प्राणानादाय यास्यति॥ २०॥
eṣa muṣṭirmahān baddho gāḍhaḥ suniyatāṅguliḥ . mayā vegavimuktaste prāṇānādāya yāsyati.. 20..
एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत् । तव चैष हरन् प्राणान् मुष्टिः पततु मूर्धनि॥ २१॥
evamuktastu sugrīvaḥ kruddho vālinamabravīt . tava caiṣa haran prāṇān muṣṭiḥ patatu mūrdhani.. 21..
ताडितस्तेन तं क्रुद्धः समभिक्रम्य वेगतः । अभवच्छोणितोद्गारी सापीड इव पर्वतः॥ २२॥
tāḍitastena taṃ kruddhaḥ samabhikramya vegataḥ . abhavacchoṇitodgārī sāpīḍa iva parvataḥ.. 22..
सुग्रीवेण तु निःशङ्कं सालमुत्पाट्य तेजसा । गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः॥ २३॥
sugrīveṇa tu niḥśaṅkaṃ sālamutpāṭya tejasā . gātreṣvabhihato vālī vajreṇeva mahāgiriḥ.. 23..
स तु वृक्षेण निर्भग्नः सालताडनविह्वलः । गुरुभारभराक्रान्ता नौः ससार्थेव सागरे॥ २४॥
sa tu vṛkṣeṇa nirbhagnaḥ sālatāḍanavihvalaḥ . gurubhārabharākrāntā nauḥ sasārtheva sāgare.. 24..
तौ भीमबलविक्रान्तौ सुपर्णसमवेगितौ । प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे॥ २५॥
tau bhīmabalavikrāntau suparṇasamavegitau . pravṛddhau ghoravapuṣau candrasūryāvivāmbare.. 25..
परस्परममित्रघ्नौ छिद्रान्वेषणतत्परौ । ततोऽवर्धत वाली तु बलवीर्यसमन्वितः॥ २६॥
parasparamamitraghnau chidrānveṣaṇatatparau . tato'vardhata vālī tu balavīryasamanvitaḥ.. 26..
सूर्यपुत्रो महावीर्यः सुग्रीवः परिहीयत । वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः॥ २७॥
sūryaputro mahāvīryaḥ sugrīvaḥ parihīyata . vālinā bhagnadarpastu sugrīvo mandavikramaḥ.. 27..
वालिनं प्रति सामर्षो दर्शयामास राघवम् । वृक्षैः सशाखैः शिखरैर्वज्रकोटिनिभैर्नखैः॥ २८॥
vālinaṃ prati sāmarṣo darśayāmāsa rāghavam . vṛkṣaiḥ saśākhaiḥ śikharairvajrakoṭinibhairnakhaiḥ.. 28..
मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनः पुनः । तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव॥ २९॥
muṣṭibhirjānubhiḥ padbhirbāhubhiśca punaḥ punaḥ . tayoryuddhamabhūdghoraṃ vṛtravāsavayoriva.. 29..
तौ शोणिताक्तौ युध्येतां वानरौ वनचारिणौ । मेघाविव महाशब्दैस्तर्जमानौ परस्परम्॥ ३०॥
tau śoṇitāktau yudhyetāṃ vānarau vanacāriṇau . meghāviva mahāśabdaistarjamānau parasparam.. 30..
हीयमानमथापश्यत् सुग्रीवं वानरेश्वरम् । प्रेक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः॥ ३१॥
hīyamānamathāpaśyat sugrīvaṃ vānareśvaram . prekṣamāṇaṃ diśaścaiva rāghavaḥ sa muhurmuhuḥ.. 31..
ततो रामो महातेजा आर्तं दृष्ट्वा हरीश्वरम् । स शरं वीक्षते वीरो वालिनो वधकांक्षया॥ ३२॥
tato rāmo mahātejā ārtaṃ dṛṣṭvā harīśvaram . sa śaraṃ vīkṣate vīro vālino vadhakāṃkṣayā.. 32..
ततो धनुषि संधाय शरमाशीविषोपमम् । पूरयामास तच्चापं कालचक्रमिवान्तकः॥ ३३॥
tato dhanuṣi saṃdhāya śaramāśīviṣopamam . pūrayāmāsa taccāpaṃ kālacakramivāntakaḥ.. 33..
तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः । प्रदुद्रुवुर्मृगाश्चैव युगान्त इव मोहिताः॥ ३४॥
tasya jyātalaghoṣeṇa trastāḥ patraratheśvarāḥ . pradudruvurmṛgāścaiva yugānta iva mohitāḥ.. 34..
मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसंनिभः । राघवेण महाबाणो वालिवक्षसि पातितः॥ ३५॥
muktastu vajranirghoṣaḥ pradīptāśanisaṃnibhaḥ . rāghaveṇa mahābāṇo vālivakṣasi pātitaḥ.. 35..
ततस्तेन महातेजा वीर्ययुक्तः कपीश्वरः । वेगेनाभिहतो वाली निपपात महीतले॥ ३६॥
tatastena mahātejā vīryayuktaḥ kapīśvaraḥ . vegenābhihato vālī nipapāta mahītale.. 36..
इन्द्रध्वज इवोद्धूतः पौर्णमास्यां महीतले । आश्वयुक्समये मासि गतश्रीको विचेतनः । बाष्पसंरुद्धकण्ठस्तु वाली चार्तस्वरः शनैः॥ ३७॥
indradhvaja ivoddhūtaḥ paurṇamāsyāṃ mahītale . āśvayuksamaye māsi gataśrīko vicetanaḥ . bāṣpasaṃruddhakaṇṭhastu vālī cārtasvaraḥ śanaiḥ.. 37..
नरोत्तमः कालयुगान्तकोपमं शरोत्तमं काञ्चनरूप्यभूषितम् । ससर्ज दीप्तं तममित्रमर्दनं सधूममग्निं मुखतो यथा हरः॥ ३८॥
narottamaḥ kālayugāntakopamaṃ śarottamaṃ kāñcanarūpyabhūṣitam . sasarja dīptaṃ tamamitramardanaṃ sadhūmamagniṃ mukhato yathā haraḥ.. 38..
अथोक्षितः शोणिततोयविस्रवैः सुपुष्पिताशोक इवानिलोद्धतः । विचेतनो वासवसूनुराहवे प्रभ्रंशितेन्द्रध्वजवत् क्षितिं गतः॥ ३९॥
athokṣitaḥ śoṇitatoyavisravaiḥ supuṣpitāśoka ivāniloddhataḥ . vicetano vāsavasūnurāhave prabhraṃśitendradhvajavat kṣitiṃ gataḥ.. 39..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षोडशः सर्गः ॥४-१६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ṣoḍaśaḥ sargaḥ ..4-16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In