This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 16

Vali is Shot by Rama

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षोडशः सर्गः ॥४-१६॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ṣoḍaśaḥ sargaḥ || 4-16 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   0

तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम् । वाली निर्भर्त्सयामास वचनं चेदमब्रवीत्॥ १॥
tāmevaṃ bruvatīṃ tārāṃ tārādhipanibhānanām | vālī nirbhartsayāmāsa vacanaṃ cedamabravīt || 1 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   1

गर्जतोऽस्य सुसंरब्धं भ्रातुः शत्रोर्विशेषतः । मर्षयिष्यामि केनापि कारणेन वरानने॥ २॥
garjato'sya susaṃrabdhaṃ bhrātuḥ śatrorviśeṣataḥ | marṣayiṣyāmi kenāpi kāraṇena varānane || 2 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   2

अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् । धर्षणामर्षणं भीरु मरणादतिरिच्यते॥ ३॥
adharṣitānāṃ śūrāṇāṃ samareṣvanivartinām | dharṣaṇāmarṣaṇaṃ bhīru maraṇādatiricyate || 3 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   3

सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे । सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जितम्॥ ४॥
soḍhuṃ na ca samartho'haṃ yuddhakāmasya saṃyuge | sugrīvasya ca saṃrambhaṃ hīnagrīvasya garjitam || 4 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   4

न च कार्यो विषादस्ते राघवं प्रति मत्कृते । धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति॥ ५॥
na ca kāryo viṣādaste rāghavaṃ prati matkṛte | dharmajñaśca kṛtajñaśca kathaṃ pāpaṃ kariṣyati || 5 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   5

निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि । सौहृदं दर्शितं तावन्मयि भक्तिस्त्वया कृता॥ ६॥
nivartasva saha strībhiḥ kathaṃ bhūyo'nugacchasi | sauhṛdaṃ darśitaṃ tāvanmayi bhaktistvayā kṛtā || 6 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   6

प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम् । दर्पं चास्य विनेष्यामि न च प्राणैर्वियोक्ष्यते॥ ७॥
pratiyotsyāmyahaṃ gatvā sugrīvaṃ jahi sambhramam | darpaṃ cāsya vineṣyāmi na ca prāṇairviyokṣyate || 7 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   7

अहं ह्याजिस्थितस्यास्य करिष्यामि यदीप्सितम् । वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति॥ ८॥
ahaṃ hyājisthitasyāsya kariṣyāmi yadīpsitam | vṛkṣairmuṣṭiprahāraiśca pīḍitaḥ pratiyāsyati || 8 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   8

न मे गर्वितमायस्तं सहिष्यति दुरात्मवान् । कृतं तारे सहायत्वं दर्शितं सौहृदं मयि॥ ९॥
na me garvitamāyastaṃ sahiṣyati durātmavān | kṛtaṃ tāre sahāyatvaṃ darśitaṃ sauhṛdaṃ mayi || 9 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   9

शापितासि मम प्राणैर्निवर्तस्व जनेन च । अलं जित्वा निवर्तिष्ये तमहं भ्रातरं रणे॥ १०॥
śāpitāsi mama prāṇairnivartasva janena ca | alaṃ jitvā nivartiṣye tamahaṃ bhrātaraṃ raṇe || 10 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   10

तं तु तारा परिष्वज्य वालिनं प्रियवादिनी । चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम्॥ ११॥
taṃ tu tārā pariṣvajya vālinaṃ priyavādinī | cakāra rudatī mandaṃ dakṣiṇā sā pradakṣiṇam || 11 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   11

ततः स्वस्त्ययनं कृत्वा मन्त्रविद् विजयैषिणी । अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता॥ १२॥
tataḥ svastyayanaṃ kṛtvā mantravid vijayaiṣiṇī | antaḥpuraṃ saha strībhiḥ praviṣṭā śokamohitā || 12 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   12

प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम् । नगर्या निर्ययौ क्रुद्धो महासर्प इव श्वसन्॥ १३॥
praviṣṭāyāṃ tu tārāyāṃ saha strībhiḥ svamālayam | nagaryā niryayau kruddho mahāsarpa iva śvasan || 13 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   13

स निःश्वस्य महारोषो वाली परमवेगवान् । सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकांक्षया॥ १४॥
sa niḥśvasya mahāroṣo vālī paramavegavān | sarvataścārayan dṛṣṭiṃ śatrudarśanakāṃkṣayā || 14 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   14

स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम् । सुसंवीतमवष्टब्धं दीप्यमानमिवानलम्॥ १५॥
sa dadarśa tataḥ śrīmān sugrīvaṃ hemapiṅgalam | susaṃvītamavaṣṭabdhaṃ dīpyamānamivānalam || 15 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   15

तं स दृष्ट्वा महाबाहुः सुग्रीवं पर्यवस्थितम् । गाढं परिदधे वासो वाली परमकोपनः॥ १६॥
taṃ sa dṛṣṭvā mahābāhuḥ sugrīvaṃ paryavasthitam | gāḍhaṃ paridadhe vāso vālī paramakopanaḥ || 16 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   16

स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान् । सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः॥ १७॥
sa vālī gāḍhasaṃvīto muṣṭimudyamya vīryavān | sugrīvamevābhimukho yayau yoddhuṃ kṛtakṣaṇaḥ || 17 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   17

श्लिष्टं मुष्टिं समुद्यम्य संरब्धतरमागतः । सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम्॥ १८॥
śliṣṭaṃ muṣṭiṃ samudyamya saṃrabdhataramāgataḥ | sugrīvo'pi samuddiśya vālinaṃ hemamālinam || 18 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   18

तं वाली क्रोधताम्राक्षः सुग्रीवं रणकोविदम् । आपतन्तं महावेगमिदं वचनमब्रवीत्॥ १९॥
taṃ vālī krodhatāmrākṣaḥ sugrīvaṃ raṇakovidam | āpatantaṃ mahāvegamidaṃ vacanamabravīt || 19 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   19

एष मुष्टिर्महान् बद्धो गाढः सुनियताङ्गुलिः । मया वेगविमुक्तस्ते प्राणानादाय यास्यति॥ २०॥
eṣa muṣṭirmahān baddho gāḍhaḥ suniyatāṅguliḥ | mayā vegavimuktaste prāṇānādāya yāsyati || 20 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   20

एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत् । तव चैष हरन् प्राणान् मुष्टिः पततु मूर्धनि॥ २१॥
evamuktastu sugrīvaḥ kruddho vālinamabravīt | tava caiṣa haran prāṇān muṣṭiḥ patatu mūrdhani || 21 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   21

ताडितस्तेन तं क्रुद्धः समभिक्रम्य वेगतः । अभवच्छोणितोद‍्गारी सापीड इव पर्वतः॥ २२॥
tāḍitastena taṃ kruddhaḥ samabhikramya vegataḥ | abhavacchoṇitoda‍्gārī sāpīḍa iva parvataḥ || 22 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   22

सुग्रीवेण तु निःशङ्कं सालमुत्पाट्य तेजसा । गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः॥ २३॥
sugrīveṇa tu niḥśaṅkaṃ sālamutpāṭya tejasā | gātreṣvabhihato vālī vajreṇeva mahāgiriḥ || 23 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   23

स तु वृक्षेण निर्भग्नः सालताडनविह्वलः । गुरुभारभराक्रान्ता नौः ससार्थेव सागरे॥ २४॥
sa tu vṛkṣeṇa nirbhagnaḥ sālatāḍanavihvalaḥ | gurubhārabharākrāntā nauḥ sasārtheva sāgare || 24 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   24

तौ भीमबलविक्रान्तौ सुपर्णसमवेगितौ । प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे॥ २५॥
tau bhīmabalavikrāntau suparṇasamavegitau | pravṛddhau ghoravapuṣau candrasūryāvivāmbare || 25 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   25

परस्परममित्रघ्नौ छिद्रान्वेषणतत्परौ । ततोऽवर्धत वाली तु बलवीर्यसमन्वितः॥ २६॥
parasparamamitraghnau chidrānveṣaṇatatparau | tato'vardhata vālī tu balavīryasamanvitaḥ || 26 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   26

सूर्यपुत्रो महावीर्यः सुग्रीवः परिहीयत । वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः॥ २७॥
sūryaputro mahāvīryaḥ sugrīvaḥ parihīyata | vālinā bhagnadarpastu sugrīvo mandavikramaḥ || 27 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   27

वालिनं प्रति सामर्षो दर्शयामास राघवम् । वृक्षैः सशाखैः शिखरैर्वज्रकोटिनिभैर्नखैः॥ २८॥
vālinaṃ prati sāmarṣo darśayāmāsa rāghavam | vṛkṣaiḥ saśākhaiḥ śikharairvajrakoṭinibhairnakhaiḥ || 28 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   28

मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनः पुनः । तयोर्युद्धमभूद‍्घोरं वृत्रवासवयोरिव॥ २९॥
muṣṭibhirjānubhiḥ padbhirbāhubhiśca punaḥ punaḥ | tayoryuddhamabhūda‍्ghoraṃ vṛtravāsavayoriva || 29 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   29

तौ शोणिताक्तौ युध्येतां वानरौ वनचारिणौ । मेघाविव महाशब्दैस्तर्जमानौ परस्परम्॥ ३०॥
tau śoṇitāktau yudhyetāṃ vānarau vanacāriṇau | meghāviva mahāśabdaistarjamānau parasparam || 30 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   30

हीयमानमथापश्यत् सुग्रीवं वानरेश्वरम् । प्रेक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः॥ ३१॥
hīyamānamathāpaśyat sugrīvaṃ vānareśvaram | prekṣamāṇaṃ diśaścaiva rāghavaḥ sa muhurmuhuḥ || 31 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   31

ततो रामो महातेजा आर्तं दृष्ट्वा हरीश्वरम् । स शरं वीक्षते वीरो वालिनो वधकांक्षया॥ ३२॥
tato rāmo mahātejā ārtaṃ dṛṣṭvā harīśvaram | sa śaraṃ vīkṣate vīro vālino vadhakāṃkṣayā || 32 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   32

ततो धनुषि संधाय शरमाशीविषोपमम् । पूरयामास तच्चापं कालचक्रमिवान्तकः॥ ३३॥
tato dhanuṣi saṃdhāya śaramāśīviṣopamam | pūrayāmāsa taccāpaṃ kālacakramivāntakaḥ || 33 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   33

तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः । प्रदुद्रुवुर्मृगाश्चैव युगान्त इव मोहिताः॥ ३४॥
tasya jyātalaghoṣeṇa trastāḥ patraratheśvarāḥ | pradudruvurmṛgāścaiva yugānta iva mohitāḥ || 34 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   34

मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसंनिभः । राघवेण महाबाणो वालिवक्षसि पातितः॥ ३५॥
muktastu vajranirghoṣaḥ pradīptāśanisaṃnibhaḥ | rāghaveṇa mahābāṇo vālivakṣasi pātitaḥ || 35 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   35

ततस्तेन महातेजा वीर्ययुक्तः कपीश्वरः । वेगेनाभिहतो वाली निपपात महीतले॥ ३६॥
tatastena mahātejā vīryayuktaḥ kapīśvaraḥ | vegenābhihato vālī nipapāta mahītale || 36 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   36

इन्द्रध्वज इवोद‍्धूतः पौर्णमास्यां महीतले । आश्वयुक्समये मासि गतश्रीको विचेतनः । बाष्पसंरुद्धकण्ठस्तु वाली चार्तस्वरः शनैः॥ ३७॥
indradhvaja ivoda‍्dhūtaḥ paurṇamāsyāṃ mahītale | āśvayuksamaye māsi gataśrīko vicetanaḥ | bāṣpasaṃruddhakaṇṭhastu vālī cārtasvaraḥ śanaiḥ || 37 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   37

नरोत्तमः कालयुगान्तकोपमं शरोत्तमं काञ्चनरूप्यभूषितम् । ससर्ज दीप्तं तममित्रमर्दनं सधूममग्निं मुखतो यथा हरः॥ ३८॥
narottamaḥ kālayugāntakopamaṃ śarottamaṃ kāñcanarūpyabhūṣitam | sasarja dīptaṃ tamamitramardanaṃ sadhūmamagniṃ mukhato yathā haraḥ || 38 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   38

अथोक्षितः शोणिततोयविस्रवैः सुपुष्पिताशोक इवानिलोद्धतः । विचेतनो वासवसूनुराहवे प्रभ्रंशितेन्द्रध्वजवत् क्षितिं गतः॥ ३९॥
athokṣitaḥ śoṇitatoyavisravaiḥ supuṣpitāśoka ivāniloddhataḥ | vicetano vāsavasūnurāhave prabhraṃśitendradhvajavat kṣitiṃ gataḥ || 39 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   39

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षोडशः सर्गः ॥४-१६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ṣoḍaśaḥ sargaḥ || 4-16 ||

Kanda : Kishkinda Kanda

Sarga :   16

Shloka :   40

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In