This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 17

Vali Accuses Rama

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तदशः सर्गः ॥४-१७॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe saptadaśaḥ sargaḥ || 4-17 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   0

ततः शरेणाभिहतो रामेण रणकर्कशः । पपात सहसा वाली निकृत्त इव पादपः॥ १॥
tataḥ śareṇābhihato rāmeṇa raṇakarkaśaḥ | papāta sahasā vālī nikṛtta iva pādapaḥ || 1 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   1

स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः । अपतद् देवराजस्य मुक्तरश्मिरिव ध्वजः॥ २॥
sa bhūmau nyastasarvāṅgastaptakāñcanabhūṣaṇaḥ | apatad devarājasya muktaraśmiriva dhvajaḥ || 2 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   2

अस्मिन् निपतिते भूमौ हर्यृक्षाणां गणेश्वरे । नष्टचन्द्रमिव व्योम न व्यराजत मेदिनी॥ ३॥
asmin nipatite bhūmau haryṛkṣāṇāṃ gaṇeśvare | naṣṭacandramiva vyoma na vyarājata medinī || 3 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   3

भूमौ निपतितस्यापि तस्य देहं महात्मनः । न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः॥ ४॥
bhūmau nipatitasyāpi tasya dehaṃ mahātmanaḥ | na śrīrjahāti na prāṇā na tejo na parākramaḥ || 4 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   4

शक्रदत्ता वरा माला काञ्चनी रत्नभूषिता । दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा॥ ५॥
śakradattā varā mālā kāñcanī ratnabhūṣitā | dadhāra harimukhyasya prāṇāṃstejaḥ śriyaṃ ca sā || 5 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   5

स तया मालया वीरो हैमया हरियूथपः । संध्यानुगतपर्यन्तः पयोधर इवाभवत्॥ ६॥
sa tayā mālayā vīro haimayā hariyūthapaḥ | saṃdhyānugataparyantaḥ payodhara ivābhavat || 6 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   6

तस्य माला च देहश्च मर्मघाती च यः शरः । त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते॥ ७॥
tasya mālā ca dehaśca marmaghātī ca yaḥ śaraḥ | tridheva racitā lakṣmīḥ patitasyāpi śobhate || 7 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   7

तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम् । रामबाणासनक्षिप्तमावहत् परमां गतिम्॥ ८॥
tadastraṃ tasya vīrasya svargamārgaprabhāvanam | rāmabāṇāsanakṣiptamāvahat paramāṃ gatim || 8 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   8

तं तथा पतितं संख्ये गतार्चिषमिवानलम् । ययातिमिव पुण्यान्ते देवलोकादिह च्युतम्॥ ९॥
taṃ tathā patitaṃ saṃkhye gatārciṣamivānalam | yayātimiva puṇyānte devalokādiha cyutam || 9 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   9

आदित्यमिव कालेन युगान्ते भुवि पातितम् । महेन्द्रमिव दुर्धर्षमुपेन्द्रमिव दुःसहम्॥ १०॥
ādityamiva kālena yugānte bhuvi pātitam | mahendramiva durdharṣamupendramiva duḥsaham || 10 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   10

महेन्द्रपुत्रं पतितं वालिनं हेममालिनम् । व्यूढोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम्॥ ११॥
mahendraputraṃ patitaṃ vālinaṃ hemamālinam | vyūḍhoraskaṃ mahābāhuṃ dīptāsyaṃ harilocanam || 11 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   11

लक्ष्मणानुचरो रामो ददर्शोपससर्प च । तं तथा पतितं वीरं गतार्चिषमिवानलम्॥ १२॥
lakṣmaṇānucaro rāmo dadarśopasasarpa ca | taṃ tathā patitaṃ vīraṃ gatārciṣamivānalam || 12 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   12

बहुमान्य च तं वीरं वीक्षमाणं शनैरिव । उपयातौ महावीर्यौ भ्रातरौ रामलक्ष्मणौ॥ १३॥
bahumānya ca taṃ vīraṃ vīkṣamāṇaṃ śanairiva | upayātau mahāvīryau bhrātarau rāmalakṣmaṇau || 13 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   13

तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम् । अब्रवीत् परुषं वाक्यं प्रश्रितं धर्मसंहितम्॥ १४॥
taṃ dṛṣṭvā rāghavaṃ vālī lakṣmaṇaṃ ca mahābalam | abravīt paruṣaṃ vākyaṃ praśritaṃ dharmasaṃhitam || 14 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   14

स भूमावल्पतेजोऽसुर्निहतो नष्टचेतनः । अर्थसंहितया वाचा गर्वितं रणगर्वितम्॥ १५॥
sa bhūmāvalpatejo'surnihato naṣṭacetanaḥ | arthasaṃhitayā vācā garvitaṃ raṇagarvitam || 15 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   15

त्वं नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः । पराङ्मुखवधं कृत्वा कोऽत्र प्राप्तस्त्वया गुणः । यदहं युद्धसंरब्धस्त्वत्कृते निधनं गतः॥ १६॥
tvaṃ narādhipateḥ putraḥ prathitaḥ priyadarśanaḥ | parāṅmukhavadhaṃ kṛtvā ko'tra prāptastvayā guṇaḥ | yadahaṃ yuddhasaṃrabdhastvatkṛte nidhanaṃ gataḥ || 16 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   16

कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः । रामः करुणवेदी च प्रजानां च हिते रतः॥ १७॥
kulīnaḥ sattvasampannastejasvī caritavrataḥ | rāmaḥ karuṇavedī ca prajānāṃ ca hite rataḥ || 17 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   17

सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः । इत्येतत् सर्वभूतानि कथयन्ति यशो भुवि॥ १८॥
sānukrośo mahotsāhaḥ samayajño dṛḍhavrataḥ | ityetat sarvabhūtāni kathayanti yaśo bhuvi || 18 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   18

दमः शमः क्षमा धर्मो धृतिः सत्यं पराक्रमः । पार्थिवानां गुणा राजन् दण्डश्चाप्यपकारिषु॥ १९॥
damaḥ śamaḥ kṣamā dharmo dhṛtiḥ satyaṃ parākramaḥ | pārthivānāṃ guṇā rājan daṇḍaścāpyapakāriṣu || 19 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   19

तान् गुणान् सम्प्रधार्याहमग्र्यं चाभिजनं तव । तारया प्रतिषिद्धः सन् सुग्रीवेण समागतः॥ २०॥
tān guṇān sampradhāryāhamagryaṃ cābhijanaṃ tava | tārayā pratiṣiddhaḥ san sugrīveṇa samāgataḥ || 20 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   20

न मामन्येन संरब्धं प्रमत्तं वेद‍्धुमर्हसि । इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव॥ २१॥
na māmanyena saṃrabdhaṃ pramattaṃ veda‍्dhumarhasi | iti me buddhirutpannā babhūvādarśane tava || 21 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   21

स त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम् । जाने पापसमाचारं तृणैः कूपमिवावृतम्॥ २२॥
sa tvāṃ vinihatātmānaṃ dharmadhvajamadhārmikam | jāne pāpasamācāraṃ tṛṇaiḥ kūpamivāvṛtam || 22 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   22

सतां वेषधरं पापं प्रच्छन्नमिव पावकम् । नाहं त्वामभिजानामि धर्मच्छद्माभिसंवृतम्॥ २३॥
satāṃ veṣadharaṃ pāpaṃ pracchannamiva pāvakam | nāhaṃ tvāmabhijānāmi dharmacchadmābhisaṃvṛtam || 23 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   23

विषये वा पुरे वा ते यदा पापं करोम्यहम् । न च त्वामवजानेऽहं कस्मात् तं हंस्यकिल्बिषम्॥ २४॥
viṣaye vā pure vā te yadā pāpaṃ karomyaham | na ca tvāmavajāne'haṃ kasmāt taṃ haṃsyakilbiṣam || 24 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   24

फलमूलाशनं नित्यं वानरं वनगोचरम् । मामिहाप्रतियुध्यन्तमन्येन च समागतम्॥ २५॥
phalamūlāśanaṃ nityaṃ vānaraṃ vanagocaram | māmihāpratiyudhyantamanyena ca samāgatam || 25 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   25

त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः । लिङ्गमप्यस्ति ते राजन् दृश्यते धर्मसंहितम्॥ २६॥
tvaṃ narādhipateḥ putraḥ pratītaḥ priyadarśanaḥ | liṅgamapyasti te rājan dṛśyate dharmasaṃhitam || 26 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   26

कः क्षत्रियकुले जातः श्रुतवान् नष्टसंशयः । धर्मलिङ्गप्रतिच्छन्नः क्रूरं कर्म समाचरेत्॥ २७॥
kaḥ kṣatriyakule jātaḥ śrutavān naṣṭasaṃśayaḥ | dharmaliṅgapraticchannaḥ krūraṃ karma samācaret || 27 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   27

त्वं राघवकुले जातो धर्मवानिति विश्रुतः । अभव्यो भव्यरूपेण किमर्थं परिधावसे॥ २८॥
tvaṃ rāghavakule jāto dharmavāniti viśrutaḥ | abhavyo bhavyarūpeṇa kimarthaṃ paridhāvase || 28 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   28

साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ । पार्थिवानां गुणा राजन् दण्डश्चाप्यपकारिषु॥ २९॥
sāma dānaṃ kṣamā dharmaḥ satyaṃ dhṛtiparākramau | pārthivānāṃ guṇā rājan daṇḍaścāpyapakāriṣu || 29 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   29

वयं वनचरा राम मृगा मूलफलाशिनः । एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वर॥ ३०॥
vayaṃ vanacarā rāma mṛgā mūlaphalāśinaḥ | eṣā prakṛtirasmākaṃ puruṣastvaṃ nareśvara || 30 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   30

भूमिर्हिरण्यं रूपं च विग्रहे कारणानि च । तत्र कस्ते वने लोभो मदीयेषु फलेषु वा॥ ३१॥
bhūmirhiraṇyaṃ rūpaṃ ca vigrahe kāraṇāni ca | tatra kaste vane lobho madīyeṣu phaleṣu vā || 31 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   31

नयश्च विनयश्चोभौ निग्रहानुग्रहावपि । राजवृत्तिरसंकीर्णा न नृपाः कामवृत्तयः॥ ३२॥
nayaśca vinayaścobhau nigrahānugrahāvapi | rājavṛttirasaṃkīrṇā na nṛpāḥ kāmavṛttayaḥ || 32 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   32

त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः । राजवृत्तेषु संकीर्णः शरासनपरायणः॥ ३३॥
tvaṃ tu kāmapradhānaśca kopanaścānavasthitaḥ | rājavṛtteṣu saṃkīrṇaḥ śarāsanaparāyaṇaḥ || 33 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   33

न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता । इन्द्रियैः कामवृत्तः सन् कृष्यसे मनुजेश्वर॥ ३४॥
na te'styapacitirdharme nārthe buddhiravasthitā | indriyaiḥ kāmavṛttaḥ san kṛṣyase manujeśvara || 34 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   34

हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम् । किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम्॥ ३५॥
hatvā bāṇena kākutstha māmihānaparādhinam | kiṃ vakṣyasi satāṃ madhye karma kṛtvā jugupsitam || 35 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   35

राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः । नास्तिकः परिवेत्ता च सर्वे निरयगामिनः॥ ३६॥
rājahā brahmahā goghnaścoraḥ prāṇivadhe rataḥ | nāstikaḥ parivettā ca sarve nirayagāminaḥ || 36 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   36

सूचकश्च कदर्यश्च मित्रघ्नो गुरुतल्पगः । लोकं पापात्मनामेते गच्छन्ते नात्र संशयः॥ ३७॥
sūcakaśca kadaryaśca mitraghno gurutalpagaḥ | lokaṃ pāpātmanāmete gacchante nātra saṃśayaḥ || 37 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   37

अधार्यं चर्म मे सद्भी रोमाण्यस्थि च वर्जितम् । अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः॥ ३८॥
adhāryaṃ carma me sadbhī romāṇyasthi ca varjitam | abhakṣyāṇi ca māṃsāni tvadvidhairdharmacāribhiḥ || 38 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   38

पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव । शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः॥ ३९॥
pañca pañcanakhā bhakṣyā brahmakṣatreṇa rāghava | śalyakaḥ śvāvidho godhā śaśaḥ kūrmaśca pañcamaḥ || 39 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   39

चर्म चास्थि च मे राम न स्पृशन्ति मनीषिणः । अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः॥ ४०॥
carma cāsthi ca me rāma na spṛśanti manīṣiṇaḥ | abhakṣyāṇi ca māṃsāni so'haṃ pañcanakho hataḥ || 40 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   40

तारया वाक्यमुक्तोऽहं सत्यं सर्वज्ञया हितम् । तदतिक्रम्य मोहेन कालस्य वशमागतः॥ ४१॥
tārayā vākyamukto'haṃ satyaṃ sarvajñayā hitam | tadatikramya mohena kālasya vaśamāgataḥ || 41 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   41

त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा । प्रमदा शीलसम्पूर्णा पत्येव च विधर्मणा॥ ४२॥
tvayā nāthena kākutstha na sanāthā vasuṃdharā | pramadā śīlasampūrṇā patyeva ca vidharmaṇā || 42 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   42

शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः । कथं दशरथेन त्वं जातः पापो महात्मना॥ ४३॥
śaṭho naikṛtikaḥ kṣudro mithyāpraśritamānasaḥ | kathaṃ daśarathena tvaṃ jātaḥ pāpo mahātmanā || 43 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   43

छिन्नचारित्र्यकक्ष्येण सतां धर्मातिवर्तिना । त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना॥ ४४॥
chinnacāritryakakṣyeṇa satāṃ dharmātivartinā | tyaktadharmāṅkuśenāhaṃ nihato rāmahastinā || 44 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   44

अशुभं चाप्ययुक्तं च सतां चैव विगर्हितम् । वक्ष्यसे चेदृशं कृत्वा सद्भिः सह समागतः॥ ४५॥
aśubhaṃ cāpyayuktaṃ ca satāṃ caiva vigarhitam | vakṣyase cedṛśaṃ kṛtvā sadbhiḥ saha samāgataḥ || 45 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   45

उदासीनेषु योऽस्मासु विक्रमोऽयं प्रकाशितः । अपकारिषु ते राम नैवं पश्यामि विक्रमम्॥ ४६॥
udāsīneṣu yo'smāsu vikramo'yaṃ prakāśitaḥ | apakāriṣu te rāma naivaṃ paśyāmi vikramam || 46 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   46

दृश्यमानस्तु युध्येथा मया युधि नृपात्मज । अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया॥ ४७॥
dṛśyamānastu yudhyethā mayā yudhi nṛpātmaja | adya vaivasvataṃ devaṃ paśyestvaṃ nihato mayā || 47 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   47

त्वयादृश्येन तु रणे निहतोऽहं दुरासदः । प्रसुप्तः पन्नगेनैव नरः पापवशं गतः॥ ४८॥
tvayādṛśyena tu raṇe nihato'haṃ durāsadaḥ | prasuptaḥ pannagenaiva naraḥ pāpavaśaṃ gataḥ || 48 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   48

सुग्रीवप्रियकामेन यदहं निहतस्त्वया । मामेव यदि पूर्वं त्वमेतदर्थमचोदयः । मैथिलीमहमेकाह्ना तव चानीतवान् भवेः॥ ४९॥
sugrīvapriyakāmena yadahaṃ nihatastvayā | māmeva yadi pūrvaṃ tvametadarthamacodayaḥ | maithilīmahamekāhnā tava cānītavān bhaveḥ || 49 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   49

राक्षसं च दुरात्मानं तव भार्यापहारिणम् । कण्ठे बद्‍ध्वा प्रदद्यां तेऽनिहतं रावणं रणे॥ ५०॥
rākṣasaṃ ca durātmānaṃ tava bhāryāpahāriṇam | kaṇṭhe bad‍dhvā pradadyāṃ te'nihataṃ rāvaṇaṃ raṇe || 50 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   50

न्यस्तां सागरतोये वा पाताले वापि मैथिलीम् । आनयेयं तवादेशाच्छ्वेतामश्वतरीमिव॥ ५१॥
nyastāṃ sāgaratoye vā pātāle vāpi maithilīm | ānayeyaṃ tavādeśācchvetāmaśvatarīmiva || 51 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   51

युक्तं यत्प्राप्नुयाद् राज्यं सुग्रीवः स्वर्गते मयि । अयुक्तं यदधर्मेण त्वयाहं निहतो रणे॥ ५२॥
yuktaṃ yatprāpnuyād rājyaṃ sugrīvaḥ svargate mayi | ayuktaṃ yadadharmeṇa tvayāhaṃ nihato raṇe || 52 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   52

काममेवंविधो लोकः कालेन विनियुज्यते । क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम्॥ ५३॥
kāmamevaṃvidho lokaḥ kālena viniyujyate | kṣamaṃ cedbhavatā prāptamuttaraṃ sādhu cintyatām || 53 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   53

इत्येवमुक्त्वा परिशुष्कवक्त्रः शराभिघाताद् व्यथितो महात्मा । समीक्ष्य रामं रविसंनिकाशं तूष्णीं बभौ वानरराजसूनुः॥ ५४॥
ityevamuktvā pariśuṣkavaktraḥ śarābhighātād vyathito mahātmā | samīkṣya rāmaṃ ravisaṃnikāśaṃ tūṣṇīṃ babhau vānararājasūnuḥ || 54 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   54

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे किष्किन्धाकाण्डे सप्तदशः सर्गः ॥४-१७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe kiṣkindhākāṇḍe saptadaśaḥ sargaḥ || 4-17 ||

Kanda : Kishkinda Kanda

Sarga :   17

Shloka :   55

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In