This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तदशः सर्गः ॥४-१७॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe saptadaśaḥ sargaḥ ..4-17..
ततः शरेणाभिहतो रामेण रणकर्कशः । पपात सहसा वाली निकृत्त इव पादपः॥ १॥
tataḥ śareṇābhihato rāmeṇa raṇakarkaśaḥ . papāta sahasā vālī nikṛtta iva pādapaḥ.. 1..
स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः । अपतद् देवराजस्य मुक्तरश्मिरिव ध्वजः॥ २॥
sa bhūmau nyastasarvāṅgastaptakāñcanabhūṣaṇaḥ . apatad devarājasya muktaraśmiriva dhvajaḥ.. 2..
अस्मिन् निपतिते भूमौ हर्यृक्षाणां गणेश्वरे । नष्टचन्द्रमिव व्योम न व्यराजत मेदिनी॥ ३॥
asmin nipatite bhūmau haryṛkṣāṇāṃ gaṇeśvare . naṣṭacandramiva vyoma na vyarājata medinī.. 3..
भूमौ निपतितस्यापि तस्य देहं महात्मनः । न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः॥ ४॥
bhūmau nipatitasyāpi tasya dehaṃ mahātmanaḥ . na śrīrjahāti na prāṇā na tejo na parākramaḥ.. 4..
शक्रदत्ता वरा माला काञ्चनी रत्नभूषिता । दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा॥ ५॥
śakradattā varā mālā kāñcanī ratnabhūṣitā . dadhāra harimukhyasya prāṇāṃstejaḥ śriyaṃ ca sā.. 5..
स तया मालया वीरो हैमया हरियूथपः । संध्यानुगतपर्यन्तः पयोधर इवाभवत्॥ ६॥
sa tayā mālayā vīro haimayā hariyūthapaḥ . saṃdhyānugataparyantaḥ payodhara ivābhavat.. 6..
तस्य माला च देहश्च मर्मघाती च यः शरः । त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते॥ ७॥
tasya mālā ca dehaśca marmaghātī ca yaḥ śaraḥ . tridheva racitā lakṣmīḥ patitasyāpi śobhate.. 7..
तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम् । रामबाणासनक्षिप्तमावहत् परमां गतिम्॥ ८॥
tadastraṃ tasya vīrasya svargamārgaprabhāvanam . rāmabāṇāsanakṣiptamāvahat paramāṃ gatim.. 8..
तं तथा पतितं संख्ये गतार्चिषमिवानलम् । ययातिमिव पुण्यान्ते देवलोकादिह च्युतम्॥ ९॥
taṃ tathā patitaṃ saṃkhye gatārciṣamivānalam . yayātimiva puṇyānte devalokādiha cyutam.. 9..
आदित्यमिव कालेन युगान्ते भुवि पातितम् । महेन्द्रमिव दुर्धर्षमुपेन्द्रमिव दुःसहम्॥ १०॥
ādityamiva kālena yugānte bhuvi pātitam . mahendramiva durdharṣamupendramiva duḥsaham.. 10..
महेन्द्रपुत्रं पतितं वालिनं हेममालिनम् । व्यूढोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम्॥ ११॥
mahendraputraṃ patitaṃ vālinaṃ hemamālinam . vyūḍhoraskaṃ mahābāhuṃ dīptāsyaṃ harilocanam.. 11..
लक्ष्मणानुचरो रामो ददर्शोपससर्प च । तं तथा पतितं वीरं गतार्चिषमिवानलम्॥ १२॥
lakṣmaṇānucaro rāmo dadarśopasasarpa ca . taṃ tathā patitaṃ vīraṃ gatārciṣamivānalam.. 12..
बहुमान्य च तं वीरं वीक्षमाणं शनैरिव । उपयातौ महावीर्यौ भ्रातरौ रामलक्ष्मणौ॥ १३॥
bahumānya ca taṃ vīraṃ vīkṣamāṇaṃ śanairiva . upayātau mahāvīryau bhrātarau rāmalakṣmaṇau.. 13..
तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम् । अब्रवीत् परुषं वाक्यं प्रश्रितं धर्मसंहितम्॥ १४॥
taṃ dṛṣṭvā rāghavaṃ vālī lakṣmaṇaṃ ca mahābalam . abravīt paruṣaṃ vākyaṃ praśritaṃ dharmasaṃhitam.. 14..
स भूमावल्पतेजोऽसुर्निहतो नष्टचेतनः । अर्थसंहितया वाचा गर्वितं रणगर्वितम्॥ १५॥
sa bhūmāvalpatejo'surnihato naṣṭacetanaḥ . arthasaṃhitayā vācā garvitaṃ raṇagarvitam.. 15..
त्वं नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः । पराङ्मुखवधं कृत्वा कोऽत्र प्राप्तस्त्वया गुणः । यदहं युद्धसंरब्धस्त्वत्कृते निधनं गतः॥ १६॥
tvaṃ narādhipateḥ putraḥ prathitaḥ priyadarśanaḥ . parāṅmukhavadhaṃ kṛtvā ko'tra prāptastvayā guṇaḥ . yadahaṃ yuddhasaṃrabdhastvatkṛte nidhanaṃ gataḥ.. 16..
कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः । रामः करुणवेदी च प्रजानां च हिते रतः॥ १७॥
kulīnaḥ sattvasampannastejasvī caritavrataḥ . rāmaḥ karuṇavedī ca prajānāṃ ca hite rataḥ.. 17..
सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः । इत्येतत् सर्वभूतानि कथयन्ति यशो भुवि॥ १८॥
sānukrośo mahotsāhaḥ samayajño dṛḍhavrataḥ . ityetat sarvabhūtāni kathayanti yaśo bhuvi.. 18..
दमः शमः क्षमा धर्मो धृतिः सत्यं पराक्रमः । पार्थिवानां गुणा राजन् दण्डश्चाप्यपकारिषु॥ १९॥
damaḥ śamaḥ kṣamā dharmo dhṛtiḥ satyaṃ parākramaḥ . pārthivānāṃ guṇā rājan daṇḍaścāpyapakāriṣu.. 19..
तान् गुणान् सम्प्रधार्याहमग्र्यं चाभिजनं तव । तारया प्रतिषिद्धः सन् सुग्रीवेण समागतः॥ २०॥
tān guṇān sampradhāryāhamagryaṃ cābhijanaṃ tava . tārayā pratiṣiddhaḥ san sugrīveṇa samāgataḥ.. 20..
न मामन्येन संरब्धं प्रमत्तं वेद्धुमर्हसि । इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव॥ २१॥
na māmanyena saṃrabdhaṃ pramattaṃ veddhumarhasi . iti me buddhirutpannā babhūvādarśane tava.. 21..
स त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम् । जाने पापसमाचारं तृणैः कूपमिवावृतम्॥ २२॥
sa tvāṃ vinihatātmānaṃ dharmadhvajamadhārmikam . jāne pāpasamācāraṃ tṛṇaiḥ kūpamivāvṛtam.. 22..
सतां वेषधरं पापं प्रच्छन्नमिव पावकम् । नाहं त्वामभिजानामि धर्मच्छद्माभिसंवृतम्॥ २३॥
satāṃ veṣadharaṃ pāpaṃ pracchannamiva pāvakam . nāhaṃ tvāmabhijānāmi dharmacchadmābhisaṃvṛtam.. 23..
विषये वा पुरे वा ते यदा पापं करोम्यहम् । न च त्वामवजानेऽहं कस्मात् तं हंस्यकिल्बिषम्॥ २४॥
viṣaye vā pure vā te yadā pāpaṃ karomyaham . na ca tvāmavajāne'haṃ kasmāt taṃ haṃsyakilbiṣam.. 24..
फलमूलाशनं नित्यं वानरं वनगोचरम् । मामिहाप्रतियुध्यन्तमन्येन च समागतम्॥ २५॥
phalamūlāśanaṃ nityaṃ vānaraṃ vanagocaram . māmihāpratiyudhyantamanyena ca samāgatam.. 25..
त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः । लिङ्गमप्यस्ति ते राजन् दृश्यते धर्मसंहितम्॥ २६॥
tvaṃ narādhipateḥ putraḥ pratītaḥ priyadarśanaḥ . liṅgamapyasti te rājan dṛśyate dharmasaṃhitam.. 26..
कः क्षत्रियकुले जातः श्रुतवान् नष्टसंशयः । धर्मलिङ्गप्रतिच्छन्नः क्रूरं कर्म समाचरेत्॥ २७॥
kaḥ kṣatriyakule jātaḥ śrutavān naṣṭasaṃśayaḥ . dharmaliṅgapraticchannaḥ krūraṃ karma samācaret.. 27..
त्वं राघवकुले जातो धर्मवानिति विश्रुतः । अभव्यो भव्यरूपेण किमर्थं परिधावसे॥ २८॥
tvaṃ rāghavakule jāto dharmavāniti viśrutaḥ . abhavyo bhavyarūpeṇa kimarthaṃ paridhāvase.. 28..
साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ । पार्थिवानां गुणा राजन् दण्डश्चाप्यपकारिषु॥ २९॥
sāma dānaṃ kṣamā dharmaḥ satyaṃ dhṛtiparākramau . pārthivānāṃ guṇā rājan daṇḍaścāpyapakāriṣu.. 29..
वयं वनचरा राम मृगा मूलफलाशिनः । एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वर॥ ३०॥
vayaṃ vanacarā rāma mṛgā mūlaphalāśinaḥ . eṣā prakṛtirasmākaṃ puruṣastvaṃ nareśvara.. 30..
भूमिर्हिरण्यं रूपं च विग्रहे कारणानि च । तत्र कस्ते वने लोभो मदीयेषु फलेषु वा॥ ३१॥
bhūmirhiraṇyaṃ rūpaṃ ca vigrahe kāraṇāni ca . tatra kaste vane lobho madīyeṣu phaleṣu vā.. 31..
नयश्च विनयश्चोभौ निग्रहानुग्रहावपि । राजवृत्तिरसंकीर्णा न नृपाः कामवृत्तयः॥ ३२॥
nayaśca vinayaścobhau nigrahānugrahāvapi . rājavṛttirasaṃkīrṇā na nṛpāḥ kāmavṛttayaḥ.. 32..
त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः । राजवृत्तेषु संकीर्णः शरासनपरायणः॥ ३३॥
tvaṃ tu kāmapradhānaśca kopanaścānavasthitaḥ . rājavṛtteṣu saṃkīrṇaḥ śarāsanaparāyaṇaḥ.. 33..
न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता । इन्द्रियैः कामवृत्तः सन् कृष्यसे मनुजेश्वर॥ ३४॥
na te'styapacitirdharme nārthe buddhiravasthitā . indriyaiḥ kāmavṛttaḥ san kṛṣyase manujeśvara.. 34..
हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम् । किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम्॥ ३५॥
hatvā bāṇena kākutstha māmihānaparādhinam . kiṃ vakṣyasi satāṃ madhye karma kṛtvā jugupsitam.. 35..
राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः । नास्तिकः परिवेत्ता च सर्वे निरयगामिनः॥ ३६॥
rājahā brahmahā goghnaścoraḥ prāṇivadhe rataḥ . nāstikaḥ parivettā ca sarve nirayagāminaḥ.. 36..
सूचकश्च कदर्यश्च मित्रघ्नो गुरुतल्पगः । लोकं पापात्मनामेते गच्छन्ते नात्र संशयः॥ ३७॥
sūcakaśca kadaryaśca mitraghno gurutalpagaḥ . lokaṃ pāpātmanāmete gacchante nātra saṃśayaḥ.. 37..
अधार्यं चर्म मे सद्भी रोमाण्यस्थि च वर्जितम् । अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः॥ ३८॥
adhāryaṃ carma me sadbhī romāṇyasthi ca varjitam . abhakṣyāṇi ca māṃsāni tvadvidhairdharmacāribhiḥ.. 38..
पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव । शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः॥ ३९॥
pañca pañcanakhā bhakṣyā brahmakṣatreṇa rāghava . śalyakaḥ śvāvidho godhā śaśaḥ kūrmaśca pañcamaḥ.. 39..
चर्म चास्थि च मे राम न स्पृशन्ति मनीषिणः । अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः॥ ४०॥
carma cāsthi ca me rāma na spṛśanti manīṣiṇaḥ . abhakṣyāṇi ca māṃsāni so'haṃ pañcanakho hataḥ.. 40..
तारया वाक्यमुक्तोऽहं सत्यं सर्वज्ञया हितम् । तदतिक्रम्य मोहेन कालस्य वशमागतः॥ ४१॥
tārayā vākyamukto'haṃ satyaṃ sarvajñayā hitam . tadatikramya mohena kālasya vaśamāgataḥ.. 41..
त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा । प्रमदा शीलसम्पूर्णा पत्येव च विधर्मणा॥ ४२॥
tvayā nāthena kākutstha na sanāthā vasuṃdharā . pramadā śīlasampūrṇā patyeva ca vidharmaṇā.. 42..
शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः । कथं दशरथेन त्वं जातः पापो महात्मना॥ ४३॥
śaṭho naikṛtikaḥ kṣudro mithyāpraśritamānasaḥ . kathaṃ daśarathena tvaṃ jātaḥ pāpo mahātmanā.. 43..
छिन्नचारित्र्यकक्ष्येण सतां धर्मातिवर्तिना । त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना॥ ४४॥
chinnacāritryakakṣyeṇa satāṃ dharmātivartinā . tyaktadharmāṅkuśenāhaṃ nihato rāmahastinā.. 44..
अशुभं चाप्ययुक्तं च सतां चैव विगर्हितम् । वक्ष्यसे चेदृशं कृत्वा सद्भिः सह समागतः॥ ४५॥
aśubhaṃ cāpyayuktaṃ ca satāṃ caiva vigarhitam . vakṣyase cedṛśaṃ kṛtvā sadbhiḥ saha samāgataḥ.. 45..
उदासीनेषु योऽस्मासु विक्रमोऽयं प्रकाशितः । अपकारिषु ते राम नैवं पश्यामि विक्रमम्॥ ४६॥
udāsīneṣu yo'smāsu vikramo'yaṃ prakāśitaḥ . apakāriṣu te rāma naivaṃ paśyāmi vikramam.. 46..
दृश्यमानस्तु युध्येथा मया युधि नृपात्मज । अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया॥ ४७॥
dṛśyamānastu yudhyethā mayā yudhi nṛpātmaja . adya vaivasvataṃ devaṃ paśyestvaṃ nihato mayā.. 47..
त्वयादृश्येन तु रणे निहतोऽहं दुरासदः । प्रसुप्तः पन्नगेनैव नरः पापवशं गतः॥ ४८॥
tvayādṛśyena tu raṇe nihato'haṃ durāsadaḥ . prasuptaḥ pannagenaiva naraḥ pāpavaśaṃ gataḥ.. 48..
सुग्रीवप्रियकामेन यदहं निहतस्त्वया । मामेव यदि पूर्वं त्वमेतदर्थमचोदयः । मैथिलीमहमेकाह्ना तव चानीतवान् भवेः॥ ४९॥
sugrīvapriyakāmena yadahaṃ nihatastvayā . māmeva yadi pūrvaṃ tvametadarthamacodayaḥ . maithilīmahamekāhnā tava cānītavān bhaveḥ.. 49..
राक्षसं च दुरात्मानं तव भार्यापहारिणम् । कण्ठे बद्ध्वा प्रदद्यां तेऽनिहतं रावणं रणे॥ ५०॥
rākṣasaṃ ca durātmānaṃ tava bhāryāpahāriṇam . kaṇṭhe baddhvā pradadyāṃ te'nihataṃ rāvaṇaṃ raṇe.. 50..
न्यस्तां सागरतोये वा पाताले वापि मैथिलीम् । आनयेयं तवादेशाच्छ्वेतामश्वतरीमिव॥ ५१॥
nyastāṃ sāgaratoye vā pātāle vāpi maithilīm . ānayeyaṃ tavādeśācchvetāmaśvatarīmiva.. 51..
युक्तं यत्प्राप्नुयाद् राज्यं सुग्रीवः स्वर्गते मयि । अयुक्तं यदधर्मेण त्वयाहं निहतो रणे॥ ५२॥
yuktaṃ yatprāpnuyād rājyaṃ sugrīvaḥ svargate mayi . ayuktaṃ yadadharmeṇa tvayāhaṃ nihato raṇe.. 52..
काममेवंविधो लोकः कालेन विनियुज्यते । क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम्॥ ५३॥
kāmamevaṃvidho lokaḥ kālena viniyujyate . kṣamaṃ cedbhavatā prāptamuttaraṃ sādhu cintyatām.. 53..
इत्येवमुक्त्वा परिशुष्कवक्त्रः शराभिघाताद् व्यथितो महात्मा । समीक्ष्य रामं रविसंनिकाशं तूष्णीं बभौ वानरराजसूनुः॥ ५४॥
ityevamuktvā pariśuṣkavaktraḥ śarābhighātād vyathito mahātmā . samīkṣya rāmaṃ ravisaṃnikāśaṃ tūṣṇīṃ babhau vānararājasūnuḥ.. 54..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे किष्किन्धाकाण्डे सप्तदशः सर्गः ॥४-१७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe kiṣkindhākāṇḍe saptadaśaḥ sargaḥ ..4-17..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In