तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव । त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः । कार्यकारणसिद्धौ च प्रसन्ना बुद्धिरव्यया॥ ४७॥
PADACHEDA
तत्र अपि खलु मे दोषम् कर्तुम् ना अर्हसि राघव । त्वम् हि दृष्टार्थ-तत्त्व-ज्ञः प्रजानाम् च हिते रतः । कार्य-कारण-सिद्धौ च प्रसन्ना बुद्धिः अव्यया॥ ४७॥
TRANSLITERATION
tatra api khalu me doṣam kartum nā arhasi rāghava . tvam hi dṛṣṭārtha-tattva-jñaḥ prajānām ca hite rataḥ . kārya-kāraṇa-siddhau ca prasannā buddhiḥ avyayā.. 47..