This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 18

Rama Consoles Vali

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टादशः सर्गः ॥४-१८॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe aṣṭādaśaḥ sargaḥ || 4-18 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   0

इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् । परुषं वालिना रामो निहतेन विचेतसा॥ १॥
ityuktaḥ praśritaṃ vākyaṃ dharmārthasahitaṃ hitam | paruṣaṃ vālinā rāmo nihatena vicetasā || 1 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   1

तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम् । उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम्॥ २॥
taṃ niṣprabhamivādityaṃ muktatoyamivāmbudam | uktavākyaṃ hariśreṣṭhamupaśāntamivānalam || 2 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   2

धर्मार्थगुणसम्पन्नं हरीश्वरमनुत्तमम् । अधिक्षिप्तस्तदा रामः पश्चाद् वालिनमब्रवीत्॥ ३॥
dharmārthaguṇasampannaṃ harīśvaramanuttamam | adhikṣiptastadā rāmaḥ paścād vālinamabravīt || 3 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   3

धर्ममर्थं च कामं च समयं चापि लौकिकम् । अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे॥ ४॥
dharmamarthaṃ ca kāmaṃ ca samayaṃ cāpi laukikam | avijñāya kathaṃ bālyānmāmihādya vigarhase || 4 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   4

अपृष्ट्वा बुद्धिसम्पन्नान् वृद्धानाचार्यसम्मतान् । सौम्य वानरचापल्यात् त्वं मां वक्तुमिहेच्छसि॥ ५॥
apṛṣṭvā buddhisampannān vṛddhānācāryasammatān | saumya vānaracāpalyāt tvaṃ māṃ vaktumihecchasi || 5 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   5

इक्ष्वाकूणामियं भूमिः सशैलवनकानना । मृगपक्षिमनुष्याणां निग्रहानुग्रहेष्वपि॥ ६॥
ikṣvākūṇāmiyaṃ bhūmiḥ saśailavanakānanā | mṛgapakṣimanuṣyāṇāṃ nigrahānugraheṣvapi || 6 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   6

तां पालयति धर्मात्मा भरतः सत्यवानृजुः । धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः॥ ७॥
tāṃ pālayati dharmātmā bharataḥ satyavānṛjuḥ | dharmakāmārthatattvajño nigrahānugrahe rataḥ || 7 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   7

नयश्च विनयश्चोभौ यस्मिन् सत्यं च सुस्थितम् । विक्रमश्च यथा दृष्टः स राजा देशकालवित्॥ ८॥
nayaśca vinayaścobhau yasmin satyaṃ ca susthitam | vikramaśca yathā dṛṣṭaḥ sa rājā deśakālavit || 8 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   8

तस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः । चरामो वसुधां कृत्स्नां धर्मसंतानमिच्छवः॥ ९॥
tasya dharmakṛtādeśā vayamanye ca pārthivāḥ | carāmo vasudhāṃ kṛtsnāṃ dharmasaṃtānamicchavaḥ || 9 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   9

तस्मिन् नृपतिशार्दूले भरते धर्मवत्सले । पालयत्यखिलां पृथ्वीं कश्चरेद् धर्मविप्रियम्॥ १०॥
tasmin nṛpatiśārdūle bharate dharmavatsale | pālayatyakhilāṃ pṛthvīṃ kaścared dharmavipriyam || 10 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   10

ते वयं मार्गविभ्रष्टं स्वधर्मे परमे स्थिताः । भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि॥ ११॥
te vayaṃ mārgavibhraṣṭaṃ svadharme parame sthitāḥ | bharatājñāṃ puraskṛtya nigṛhṇīmo yathāvidhi || 11 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   11

त्वं तु संक्लिष्टधर्मश्च कर्मणा च विगर्हितः । कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि॥ १२॥
tvaṃ tu saṃkliṣṭadharmaśca karmaṇā ca vigarhitaḥ | kāmatantrapradhānaśca na sthito rājavartmani || 12 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   12

ज्येष्ठो भ्राता पिता वापि यश्च विद्यां प्रयच्छति । त्रयस्ते पितरो ज्ञेया धर्मे च पथि वर्तिनः॥ १३॥
jyeṣṭho bhrātā pitā vāpi yaśca vidyāṃ prayacchati | trayaste pitaro jñeyā dharme ca pathi vartinaḥ || 13 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   13

यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः । पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चैवात्र कारणम्॥ १४॥
yavīyānātmanaḥ putraḥ śiṣyaścāpi guṇoditaḥ | putravatte trayaścintyā dharmaścaivātra kāraṇam || 14 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   14

सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवङ्गम । हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम्॥ १५॥
sūkṣmaḥ paramadurjñeyaḥ satāṃ dharmaḥ plavaṅgama | hṛdisthaḥ sarvabhūtānāmātmā veda śubhāśubham || 15 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   15

चपलश्चपलैः सार्धं वानरैरकृतात्मभिः । जात्यन्ध इव जात्यन्धैर्मन्त्रयन् प्रेक्षसे नु किम्॥ १६॥
capalaścapalaiḥ sārdhaṃ vānarairakṛtātmabhiḥ | jātyandha iva jātyandhairmantrayan prekṣase nu kim || 16 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   16

अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते । नहि मां केवलं रोषात् त्वं विगर्हितुमर्हसि॥ १७॥
ahaṃ tu vyaktatāmasya vacanasya bravīmi te | nahi māṃ kevalaṃ roṣāt tvaṃ vigarhitumarhasi || 17 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   17

तदेतत् कारणं पश्य यदर्थं त्वं मया हतः । भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम्॥ १८॥
tadetat kāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ | bhrāturvartasi bhāryāyāṃ tyaktvā dharmaṃ sanātanam || 18 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   18

अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः । रुमायां वर्तसे कामात् स्नुषायां पापकर्मकृत्॥ १९॥
asya tvaṃ dharamāṇasya sugrīvasya mahātmanaḥ | rumāyāṃ vartase kāmāt snuṣāyāṃ pāpakarmakṛt || 19 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   19

तद् व्यतीतस्य ते धर्मात् कामवृत्तस्य वानर । भ्रातृभार्याभिमर्शेऽस्मिन् दण्डोऽयं प्रतिपादितः॥ २०॥
tad vyatītasya te dharmāt kāmavṛttasya vānara | bhrātṛbhāryābhimarśe'smin daṇḍo'yaṃ pratipāditaḥ || 20 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   20

नहि लोकविरुद्धस्य लोकवृत्तादपेयुषः । दण्डादन्यत्र पश्यामि निग्रहं हरियूथप॥ २१॥
nahi lokaviruddhasya lokavṛttādapeyuṣaḥ | daṇḍādanyatra paśyāmi nigrahaṃ hariyūthapa || 21 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   21

न च ते मर्षये पापं क्षत्रियोऽहं कुलोद‍्गतः । औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः॥ २२॥
na ca te marṣaye pāpaṃ kṣatriyo'haṃ kuloda‍्gataḥ | aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpyanujasya yaḥ || 22 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   22

प्रचरेत नरः कामात् तस्य दण्डो वधः स्मृतः । भरतस्तु महीपालो वयं त्वादेशवर्तिनः॥ २३॥
pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ | bharatastu mahīpālo vayaṃ tvādeśavartinaḥ || 23 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   23

त्वं च धर्मादतिक्रान्तः कथं शक्यमुपेक्षितुम् । गुरुधर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन्॥ २४॥
tvaṃ ca dharmādatikrāntaḥ kathaṃ śakyamupekṣitum | gurudharmavyatikrāntaṃ prājño dharmeṇa pālayan || 24 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   24

भरतः कामयुक्तानां निग्रहे पर्यवस्थितः । वयं तु भरतादेशावधिं कृत्वा हरीश्वर । त्वद्विधान् भिन्नमर्यादान् निग्रहीतुं व्यवस्थिताः॥ २५॥
bharataḥ kāmayuktānāṃ nigrahe paryavasthitaḥ | vayaṃ tu bharatādeśāvadhiṃ kṛtvā harīśvara | tvadvidhān bhinnamaryādān nigrahītuṃ vyavasthitāḥ || 25 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   25

सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा । दारराज्यनिमित्तं च निःश्रेयस्करः स मे॥ २६॥
sugrīveṇa ca me sakhyaṃ lakṣmaṇena yathā tathā | dārarājyanimittaṃ ca niḥśreyaskaraḥ sa me || 26 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   26

प्रतिज्ञा च मया दत्ता तदा वानरसंनिधौ । प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम्॥ २७॥
pratijñā ca mayā dattā tadā vānarasaṃnidhau | pratijñā ca kathaṃ śakyā madvidhenānavekṣitum || 27 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   27

तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंश्रितैः । शासनं तव यद् युक्तं तद् भवाननुमन्यताम्॥ २८॥
tadebhiḥ kāraṇaiḥ sarvairmahadbhirdharmasaṃśritaiḥ | śāsanaṃ tava yad yuktaṃ tad bhavānanumanyatām || 28 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   28

सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः । वयस्यस्योपकर्तव्यं धर्ममेवानुपश्यता॥ २९॥
sarvathā dharma ityeva draṣṭavyastava nigrahaḥ | vayasyasyopakartavyaṃ dharmamevānupaśyatā || 29 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   29

शक्यं त्वयापि तत्कार्यं धर्ममेवानुवर्तता । श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ । गृहीतौ धर्मकुशलैस्तथा तच्चरितं मया॥ ३०॥
śakyaṃ tvayāpi tatkāryaṃ dharmamevānuvartatā | śrūyate manunā gītau ślokau cāritravatsalau | gṛhītau dharmakuśalaistathā taccaritaṃ mayā || 30 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   30

राजभिर्धृतदण्डाश्च कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा॥ ३१॥
rājabhirdhṛtadaṇḍāśca kṛtvā pāpāni mānavāḥ | nirmalāḥ svargamāyānti santaḥ sukṛtino yathā || 31 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   31

शासनाद् वापि मोक्षाद् वा स्तेनः पापात् प्रमुच्यते । राजा त्वशासन् पापस्य तदवाप्नोति किल्बिषम्॥ ३२॥
śāsanād vāpi mokṣād vā stenaḥ pāpāt pramucyate | rājā tvaśāsan pāpasya tadavāpnoti kilbiṣam || 32 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   32

आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम् । श्रमणेन कृते पापे यथा पापं कृतं त्वया॥ ३३॥
āryeṇa mama māndhātrā vyasanaṃ ghoramīpsitam | śramaṇena kṛte pāpe yathā pāpaṃ kṛtaṃ tvayā || 33 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   33

अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः । प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः॥ ३४॥
anyairapi kṛtaṃ pāpaṃ pramattairvasudhādhipaiḥ | prāyaścittaṃ ca kurvanti tena tacchāmyate rajaḥ || 34 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   34

तदलं परितापेन धर्मतः परिकल्पितः । वधो वानरशार्दूल न वयं स्ववशे स्थिताः॥ ३५॥
tadalaṃ paritāpena dharmataḥ parikalpitaḥ | vadho vānaraśārdūla na vayaṃ svavaśe sthitāḥ || 35 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   35

शृणु चाप्यपरं भूयः कारणं हरिपुंगव । तच्छ्रुत्वा हि महद् वीर न मन्युं कर्तुमर्हसि॥ ३६॥
śṛṇu cāpyaparaṃ bhūyaḥ kāraṇaṃ haripuṃgava | tacchrutvā hi mahad vīra na manyuṃ kartumarhasi || 36 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   36

न मे तत्र मनस्तापो न मन्युर्हरिपुंगव । वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः॥ ३७॥
na me tatra manastāpo na manyurharipuṃgava | vāgurābhiśca pāśaiśca kūṭaiśca vividhairnarāḥ || 37 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   37

प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून् मृगान् । प्रधावितान् वा वित्रस्तान् विस्रब्धानतिविष्ठितान्॥ ३८॥
praticchannāśca dṛśyāśca gṛhṇanti subahūn mṛgān | pradhāvitān vā vitrastān visrabdhānativiṣṭhitān || 38 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   38

प्रमत्तानप्रमत्तान् वा नरा मांसाशिनो भृशम् । विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते॥ ३९॥
pramattānapramattān vā narā māṃsāśino bhṛśam | vidhyanti vimukhāṃścāpi na ca doṣo'tra vidyate || 39 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   39

यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः । तस्मात् त्वं निहतो युद्धे मया बाणेन वानर । अयुध्यन् प्रतियुध्यन् वा यस्माच्छाखामृगो ह्यसि॥ ४०॥
yānti rājarṣayaścātra mṛgayāṃ dharmakovidāḥ | tasmāt tvaṃ nihato yuddhe mayā bāṇena vānara | ayudhyan pratiyudhyan vā yasmācchākhāmṛgo hyasi || 40 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   40

दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च । राजानो वानरश्रेष्ठ प्रदातारो न संशयः॥ ४१॥
durlabhasya ca dharmasya jīvitasya śubhasya ca | rājāno vānaraśreṣṭha pradātāro na saṃśayaḥ || 41 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   41

तान् न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत् । देवा मानुषरूपेण चरन्त्येते महीतले॥ ४२॥
tān na hiṃsyānna cākrośennākṣipennāpriyaṃ vadet | devā mānuṣarūpeṇa carantyete mahītale || 42 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   42

त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः । विदूषयसि मां धर्मे पितृपैतामहे स्थितम्॥ ४३॥
tvaṃ tu dharmamavijñāya kevalaṃ roṣamāsthitaḥ | vidūṣayasi māṃ dharme pitṛpaitāmahe sthitam || 43 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   43

एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम् । न दोषं राघवे दध्यौ धर्मेऽधिगतनिश्चयः॥ ४४॥
evamuktastu rāmeṇa vālī pravyathito bhṛśam | na doṣaṃ rāghave dadhyau dharme'dhigataniścayaḥ || 44 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   44

प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः । यत् त्वमात्थ नरश्रेष्ठ तत् तथैव न संशयः॥ ४५॥
pratyuvāca tato rāmaṃ prāñjalirvānareśvaraḥ | yat tvamāttha naraśreṣṭha tat tathaiva na saṃśayaḥ || 45 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   45

प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात् । यदयुक्तं मया पूर्वं प्रमादाद् वाक्यमप्रियम्॥ ४६॥
prativaktuṃ prakṛṣṭe hi nāpakṛṣṭastu śaknuyāt | yadayuktaṃ mayā pūrvaṃ pramādād vākyamapriyam || 46 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   46

तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव । त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः । कार्यकारणसिद्धौ च प्रसन्ना बुद्धिरव्यया॥ ४७॥
tatrāpi khalu me doṣaṃ kartuṃ nārhasi rāghava | tvaṃ hi dṛṣṭārthatattvajñaḥ prajānāṃ ca hite rataḥ | kāryakāraṇasiddhau ca prasannā buddhiravyayā || 47 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   47

मामप्यवगतं धर्माद् व्यतिक्रान्तपुरस्कृतम् । धर्मसंहितया वाचा धर्मज्ञ परिपालय॥ ४८॥
māmapyavagataṃ dharmād vyatikrāntapuraskṛtam | dharmasaṃhitayā vācā dharmajña paripālaya || 48 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   48

बाष्पसंरुद्धकण्ठस्तु वाली सार्तरवः शनैः । उवाच रामं सम्प्रेक्ष्य पङ्कलग्न इव द्विपः॥ ४९॥
bāṣpasaṃruddhakaṇṭhastu vālī sārtaravaḥ śanaiḥ | uvāca rāmaṃ samprekṣya paṅkalagna iva dvipaḥ || 49 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   49

न चात्मानमहं शोचे न तारां नापि बान्धवान् । यथा पुत्रं गुणज्येष्ठमङ्गदं कनकाङ्गदम्॥ ५०॥
na cātmānamahaṃ śoce na tārāṃ nāpi bāndhavān | yathā putraṃ guṇajyeṣṭhamaṅgadaṃ kanakāṅgadam || 50 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   50

स ममादर्शनाद् दीनो बाल्यात् प्रभृति लालितः । तटाक इव पीताम्बुरुपशोषं गमिष्यति॥ ५१॥
sa mamādarśanād dīno bālyāt prabhṛti lālitaḥ | taṭāka iva pītāmburupaśoṣaṃ gamiṣyati || 51 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   51

बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः । तारेयो राम भवता रक्षणीयो महाबलः॥ ५२॥
bālaścākṛtabuddhiśca ekaputraśca me priyaḥ | tāreyo rāma bhavatā rakṣaṇīyo mahābalaḥ || 52 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   52

सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम् । त्वं हि गोप्ता च शास्ता च कार्याकार्यविधौ स्थितः॥ ५३॥
sugrīve cāṅgade caiva vidhatsva matimuttamām | tvaṃ hi goptā ca śāstā ca kāryākāryavidhau sthitaḥ || 53 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   53

या ते नरपते वृत्तिर्भरते लक्ष्मणे च या । सुग्रीवे चाङ्गदे राजंस्तां चिन्तयितुमर्हसि॥ ५४॥
yā te narapate vṛttirbharate lakṣmaṇe ca yā | sugrīve cāṅgade rājaṃstāṃ cintayitumarhasi || 54 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   54

मद्दोषकृतदोषां तां यथा तारां तपस्विनीम् । सुग्रीवो नावमन्येत तथावस्थातुमर्हसि॥ ५५॥
maddoṣakṛtadoṣāṃ tāṃ yathā tārāṃ tapasvinīm | sugrīvo nāvamanyeta tathāvasthātumarhasi || 55 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   55

त्वया ह्यनुगृहीतेन शक्यं राज्यमुपासितुम् । त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना॥ ५६॥
tvayā hyanugṛhītena śakyaṃ rājyamupāsitum | tvadvaśe vartamānena tava cittānuvartinā || 56 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   56

शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम् । त्वत्तोऽहं वधमाकांक्षन् वार्यमाणोऽपि तारया॥ ५७॥
śakyaṃ divaṃ cārjayituṃ vasudhāṃ cāpi śāsitum | tvatto'haṃ vadhamākāṃkṣan vāryamāṇo'pi tārayā || 57 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   57

सुग्रीवेण सह भ्रात्रा द्वन्द्वयुद्धमुपागतः । इत्युक्त्वा वानरो रामं विरराम हरीश्वरः॥ ५८॥
sugrīveṇa saha bhrātrā dvandvayuddhamupāgataḥ | ityuktvā vānaro rāmaṃ virarāma harīśvaraḥ || 58 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   58

स तमाश्वासयद् रामो वालिनं व्यक्तदर्शनम् । साधुसम्मतया वाचा धर्मतत्त्वार्थयुक्तया॥ ५९॥
sa tamāśvāsayad rāmo vālinaṃ vyaktadarśanam | sādhusammatayā vācā dharmatattvārthayuktayā || 59 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   59

न संतापस्त्वया कार्य एतदर्थं प्लवङ्गम । न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम । वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः॥ ६०॥
na saṃtāpastvayā kārya etadarthaṃ plavaṅgama | na vayaṃ bhavatā cintyā nāpyātmā harisattama | vayaṃ bhavadviśeṣeṇa dharmataḥ kṛtaniścayāḥ || 60 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   60

दण्ड्ये यः पातयेद् दण्डं दण्ड्यो यश्चापि दण्ड्यते । कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः॥ ६१॥
daṇḍye yaḥ pātayed daṇḍaṃ daṇḍyo yaścāpi daṇḍyate | kāryakāraṇasiddhārthāvubhau tau nāvasīdataḥ || 61 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   61

तद् भवान् दण्डसंयोगादस्माद् विगतकल्मषः । गतः स्वां प्रकृतिं धर्म्यां दण्डदिष्टेन वर्त्मना॥ ६२॥
tad bhavān daṇḍasaṃyogādasmād vigatakalmaṣaḥ | gataḥ svāṃ prakṛtiṃ dharmyāṃ daṇḍadiṣṭena vartmanā || 62 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   62

त्यज शोकं च मोहं च भयं च हृदये स्थितम् । त्वया विधानं हर्यग्र्य न शक्यमतिवर्तितुम्॥ ६३॥
tyaja śokaṃ ca mohaṃ ca bhayaṃ ca hṛdaye sthitam | tvayā vidhānaṃ haryagrya na śakyamativartitum || 63 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   63

यथा त्वय्यङ्गदो नित्यं वर्तते वानरेश्वर । तथा वर्तेत सुग्रीवे मयि चापि न संशयः॥ ६४॥
yathā tvayyaṅgado nityaṃ vartate vānareśvara | tathā varteta sugrīve mayi cāpi na saṃśayaḥ || 64 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   64

स तस्य वाक्यं मधुरं महात्मनः समाहितं धर्मपथानुवर्तितम् । निशम्य रामस्य रणावमर्दिनो वचः सुयुक्तं निजगाद वानरः॥ ६५॥
sa tasya vākyaṃ madhuraṃ mahātmanaḥ samāhitaṃ dharmapathānuvartitam | niśamya rāmasya raṇāvamardino vacaḥ suyuktaṃ nijagāda vānaraḥ || 65 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   65

शराभितप्तेन विचेतसा मया प्रभाषितस्त्वं यदजानता विभो । इदं महेन्द्रोपमभीमविक्रम प्रसादितस्त्वं क्षम मे नरेश्वर॥ ६६॥
śarābhitaptena vicetasā mayā prabhāṣitastvaṃ yadajānatā vibho | idaṃ mahendropamabhīmavikrama prasāditastvaṃ kṣama me nareśvara || 66 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   66

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टादशः सर्गः ॥४-१८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe aṣṭādaśaḥ sargaḥ || 4-18 ||

Kanda : Kishkinda Kanda

Sarga :   18

Shloka :   67

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In