This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टादशः सर्गः ॥४-१८॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe aṣṭādaśaḥ sargaḥ ..4-18..
इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् । परुषं वालिना रामो निहतेन विचेतसा॥ १॥
ityuktaḥ praśritaṃ vākyaṃ dharmārthasahitaṃ hitam . paruṣaṃ vālinā rāmo nihatena vicetasā.. 1..
तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम् । उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम्॥ २॥
taṃ niṣprabhamivādityaṃ muktatoyamivāmbudam . uktavākyaṃ hariśreṣṭhamupaśāntamivānalam.. 2..
धर्मार्थगुणसम्पन्नं हरीश्वरमनुत्तमम् । अधिक्षिप्तस्तदा रामः पश्चाद् वालिनमब्रवीत्॥ ३॥
dharmārthaguṇasampannaṃ harīśvaramanuttamam . adhikṣiptastadā rāmaḥ paścād vālinamabravīt.. 3..
धर्ममर्थं च कामं च समयं चापि लौकिकम् । अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे॥ ४॥
dharmamarthaṃ ca kāmaṃ ca samayaṃ cāpi laukikam . avijñāya kathaṃ bālyānmāmihādya vigarhase.. 4..
अपृष्ट्वा बुद्धिसम्पन्नान् वृद्धानाचार्यसम्मतान् । सौम्य वानरचापल्यात् त्वं मां वक्तुमिहेच्छसि॥ ५॥
apṛṣṭvā buddhisampannān vṛddhānācāryasammatān . saumya vānaracāpalyāt tvaṃ māṃ vaktumihecchasi.. 5..
इक्ष्वाकूणामियं भूमिः सशैलवनकानना । मृगपक्षिमनुष्याणां निग्रहानुग्रहेष्वपि॥ ६॥
ikṣvākūṇāmiyaṃ bhūmiḥ saśailavanakānanā . mṛgapakṣimanuṣyāṇāṃ nigrahānugraheṣvapi.. 6..
तां पालयति धर्मात्मा भरतः सत्यवानृजुः । धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः॥ ७॥
tāṃ pālayati dharmātmā bharataḥ satyavānṛjuḥ . dharmakāmārthatattvajño nigrahānugrahe rataḥ.. 7..
नयश्च विनयश्चोभौ यस्मिन् सत्यं च सुस्थितम् । विक्रमश्च यथा दृष्टः स राजा देशकालवित्॥ ८॥
nayaśca vinayaścobhau yasmin satyaṃ ca susthitam . vikramaśca yathā dṛṣṭaḥ sa rājā deśakālavit.. 8..
तस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः । चरामो वसुधां कृत्स्नां धर्मसंतानमिच्छवः॥ ९॥
tasya dharmakṛtādeśā vayamanye ca pārthivāḥ . carāmo vasudhāṃ kṛtsnāṃ dharmasaṃtānamicchavaḥ.. 9..
तस्मिन् नृपतिशार्दूले भरते धर्मवत्सले । पालयत्यखिलां पृथ्वीं कश्चरेद् धर्मविप्रियम्॥ १०॥
tasmin nṛpatiśārdūle bharate dharmavatsale . pālayatyakhilāṃ pṛthvīṃ kaścared dharmavipriyam.. 10..
ते वयं मार्गविभ्रष्टं स्वधर्मे परमे स्थिताः । भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि॥ ११॥
te vayaṃ mārgavibhraṣṭaṃ svadharme parame sthitāḥ . bharatājñāṃ puraskṛtya nigṛhṇīmo yathāvidhi.. 11..
त्वं तु संक्लिष्टधर्मश्च कर्मणा च विगर्हितः । कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि॥ १२॥
tvaṃ tu saṃkliṣṭadharmaśca karmaṇā ca vigarhitaḥ . kāmatantrapradhānaśca na sthito rājavartmani.. 12..
ज्येष्ठो भ्राता पिता वापि यश्च विद्यां प्रयच्छति । त्रयस्ते पितरो ज्ञेया धर्मे च पथि वर्तिनः॥ १३॥
jyeṣṭho bhrātā pitā vāpi yaśca vidyāṃ prayacchati . trayaste pitaro jñeyā dharme ca pathi vartinaḥ.. 13..
यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः । पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चैवात्र कारणम्॥ १४॥
yavīyānātmanaḥ putraḥ śiṣyaścāpi guṇoditaḥ . putravatte trayaścintyā dharmaścaivātra kāraṇam.. 14..
सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवङ्गम । हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम्॥ १५॥
sūkṣmaḥ paramadurjñeyaḥ satāṃ dharmaḥ plavaṅgama . hṛdisthaḥ sarvabhūtānāmātmā veda śubhāśubham.. 15..
चपलश्चपलैः सार्धं वानरैरकृतात्मभिः । जात्यन्ध इव जात्यन्धैर्मन्त्रयन् प्रेक्षसे नु किम्॥ १६॥
capalaścapalaiḥ sārdhaṃ vānarairakṛtātmabhiḥ . jātyandha iva jātyandhairmantrayan prekṣase nu kim.. 16..
अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते । नहि मां केवलं रोषात् त्वं विगर्हितुमर्हसि॥ १७॥
ahaṃ tu vyaktatāmasya vacanasya bravīmi te . nahi māṃ kevalaṃ roṣāt tvaṃ vigarhitumarhasi.. 17..
तदेतत् कारणं पश्य यदर्थं त्वं मया हतः । भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम्॥ १८॥
tadetat kāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ . bhrāturvartasi bhāryāyāṃ tyaktvā dharmaṃ sanātanam.. 18..
अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः । रुमायां वर्तसे कामात् स्नुषायां पापकर्मकृत्॥ १९॥
asya tvaṃ dharamāṇasya sugrīvasya mahātmanaḥ . rumāyāṃ vartase kāmāt snuṣāyāṃ pāpakarmakṛt.. 19..
तद् व्यतीतस्य ते धर्मात् कामवृत्तस्य वानर । भ्रातृभार्याभिमर्शेऽस्मिन् दण्डोऽयं प्रतिपादितः॥ २०॥
tad vyatītasya te dharmāt kāmavṛttasya vānara . bhrātṛbhāryābhimarśe'smin daṇḍo'yaṃ pratipāditaḥ.. 20..
नहि लोकविरुद्धस्य लोकवृत्तादपेयुषः । दण्डादन्यत्र पश्यामि निग्रहं हरियूथप॥ २१॥
nahi lokaviruddhasya lokavṛttādapeyuṣaḥ . daṇḍādanyatra paśyāmi nigrahaṃ hariyūthapa.. 21..
न च ते मर्षये पापं क्षत्रियोऽहं कुलोद्गतः । औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः॥ २२॥
na ca te marṣaye pāpaṃ kṣatriyo'haṃ kulodgataḥ . aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpyanujasya yaḥ.. 22..
प्रचरेत नरः कामात् तस्य दण्डो वधः स्मृतः । भरतस्तु महीपालो वयं त्वादेशवर्तिनः॥ २३॥
pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ . bharatastu mahīpālo vayaṃ tvādeśavartinaḥ.. 23..
त्वं च धर्मादतिक्रान्तः कथं शक्यमुपेक्षितुम् । गुरुधर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन्॥ २४॥
tvaṃ ca dharmādatikrāntaḥ kathaṃ śakyamupekṣitum . gurudharmavyatikrāntaṃ prājño dharmeṇa pālayan.. 24..
भरतः कामयुक्तानां निग्रहे पर्यवस्थितः । वयं तु भरतादेशावधिं कृत्वा हरीश्वर । त्वद्विधान् भिन्नमर्यादान् निग्रहीतुं व्यवस्थिताः॥ २५॥
bharataḥ kāmayuktānāṃ nigrahe paryavasthitaḥ . vayaṃ tu bharatādeśāvadhiṃ kṛtvā harīśvara . tvadvidhān bhinnamaryādān nigrahītuṃ vyavasthitāḥ.. 25..
सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा । दारराज्यनिमित्तं च निःश्रेयस्करः स मे॥ २६॥
sugrīveṇa ca me sakhyaṃ lakṣmaṇena yathā tathā . dārarājyanimittaṃ ca niḥśreyaskaraḥ sa me.. 26..
प्रतिज्ञा च मया दत्ता तदा वानरसंनिधौ । प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम्॥ २७॥
pratijñā ca mayā dattā tadā vānarasaṃnidhau . pratijñā ca kathaṃ śakyā madvidhenānavekṣitum.. 27..
तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंश्रितैः । शासनं तव यद् युक्तं तद् भवाननुमन्यताम्॥ २८॥
tadebhiḥ kāraṇaiḥ sarvairmahadbhirdharmasaṃśritaiḥ . śāsanaṃ tava yad yuktaṃ tad bhavānanumanyatām.. 28..
सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः । वयस्यस्योपकर्तव्यं धर्ममेवानुपश्यता॥ २९॥
sarvathā dharma ityeva draṣṭavyastava nigrahaḥ . vayasyasyopakartavyaṃ dharmamevānupaśyatā.. 29..
शक्यं त्वयापि तत्कार्यं धर्ममेवानुवर्तता । श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ । गृहीतौ धर्मकुशलैस्तथा तच्चरितं मया॥ ३०॥
śakyaṃ tvayāpi tatkāryaṃ dharmamevānuvartatā . śrūyate manunā gītau ślokau cāritravatsalau . gṛhītau dharmakuśalaistathā taccaritaṃ mayā.. 30..
राजभिर्धृतदण्डाश्च कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा॥ ३१॥
rājabhirdhṛtadaṇḍāśca kṛtvā pāpāni mānavāḥ . nirmalāḥ svargamāyānti santaḥ sukṛtino yathā.. 31..
शासनाद् वापि मोक्षाद् वा स्तेनः पापात् प्रमुच्यते । राजा त्वशासन् पापस्य तदवाप्नोति किल्बिषम्॥ ३२॥
śāsanād vāpi mokṣād vā stenaḥ pāpāt pramucyate . rājā tvaśāsan pāpasya tadavāpnoti kilbiṣam.. 32..
आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम् । श्रमणेन कृते पापे यथा पापं कृतं त्वया॥ ३३॥
āryeṇa mama māndhātrā vyasanaṃ ghoramīpsitam . śramaṇena kṛte pāpe yathā pāpaṃ kṛtaṃ tvayā.. 33..
अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः । प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः॥ ३४॥
anyairapi kṛtaṃ pāpaṃ pramattairvasudhādhipaiḥ . prāyaścittaṃ ca kurvanti tena tacchāmyate rajaḥ.. 34..
तदलं परितापेन धर्मतः परिकल्पितः । वधो वानरशार्दूल न वयं स्ववशे स्थिताः॥ ३५॥
tadalaṃ paritāpena dharmataḥ parikalpitaḥ . vadho vānaraśārdūla na vayaṃ svavaśe sthitāḥ.. 35..
शृणु चाप्यपरं भूयः कारणं हरिपुंगव । तच्छ्रुत्वा हि महद् वीर न मन्युं कर्तुमर्हसि॥ ३६॥
śṛṇu cāpyaparaṃ bhūyaḥ kāraṇaṃ haripuṃgava . tacchrutvā hi mahad vīra na manyuṃ kartumarhasi.. 36..
न मे तत्र मनस्तापो न मन्युर्हरिपुंगव । वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः॥ ३७॥
na me tatra manastāpo na manyurharipuṃgava . vāgurābhiśca pāśaiśca kūṭaiśca vividhairnarāḥ.. 37..
प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून् मृगान् । प्रधावितान् वा वित्रस्तान् विस्रब्धानतिविष्ठितान्॥ ३८॥
praticchannāśca dṛśyāśca gṛhṇanti subahūn mṛgān . pradhāvitān vā vitrastān visrabdhānativiṣṭhitān.. 38..
प्रमत्तानप्रमत्तान् वा नरा मांसाशिनो भृशम् । विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते॥ ३९॥
pramattānapramattān vā narā māṃsāśino bhṛśam . vidhyanti vimukhāṃścāpi na ca doṣo'tra vidyate.. 39..
यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः । तस्मात् त्वं निहतो युद्धे मया बाणेन वानर । अयुध्यन् प्रतियुध्यन् वा यस्माच्छाखामृगो ह्यसि॥ ४०॥
yānti rājarṣayaścātra mṛgayāṃ dharmakovidāḥ . tasmāt tvaṃ nihato yuddhe mayā bāṇena vānara . ayudhyan pratiyudhyan vā yasmācchākhāmṛgo hyasi.. 40..
दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च । राजानो वानरश्रेष्ठ प्रदातारो न संशयः॥ ४१॥
durlabhasya ca dharmasya jīvitasya śubhasya ca . rājāno vānaraśreṣṭha pradātāro na saṃśayaḥ.. 41..
तान् न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत् । देवा मानुषरूपेण चरन्त्येते महीतले॥ ४२॥
tān na hiṃsyānna cākrośennākṣipennāpriyaṃ vadet . devā mānuṣarūpeṇa carantyete mahītale.. 42..
त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः । विदूषयसि मां धर्मे पितृपैतामहे स्थितम्॥ ४३॥
tvaṃ tu dharmamavijñāya kevalaṃ roṣamāsthitaḥ . vidūṣayasi māṃ dharme pitṛpaitāmahe sthitam.. 43..
एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम् । न दोषं राघवे दध्यौ धर्मेऽधिगतनिश्चयः॥ ४४॥
evamuktastu rāmeṇa vālī pravyathito bhṛśam . na doṣaṃ rāghave dadhyau dharme'dhigataniścayaḥ.. 44..
प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः । यत् त्वमात्थ नरश्रेष्ठ तत् तथैव न संशयः॥ ४५॥
pratyuvāca tato rāmaṃ prāñjalirvānareśvaraḥ . yat tvamāttha naraśreṣṭha tat tathaiva na saṃśayaḥ.. 45..
प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात् । यदयुक्तं मया पूर्वं प्रमादाद् वाक्यमप्रियम्॥ ४६॥
prativaktuṃ prakṛṣṭe hi nāpakṛṣṭastu śaknuyāt . yadayuktaṃ mayā pūrvaṃ pramādād vākyamapriyam.. 46..
तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव । त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः । कार्यकारणसिद्धौ च प्रसन्ना बुद्धिरव्यया॥ ४७॥
tatrāpi khalu me doṣaṃ kartuṃ nārhasi rāghava . tvaṃ hi dṛṣṭārthatattvajñaḥ prajānāṃ ca hite rataḥ . kāryakāraṇasiddhau ca prasannā buddhiravyayā.. 47..
मामप्यवगतं धर्माद् व्यतिक्रान्तपुरस्कृतम् । धर्मसंहितया वाचा धर्मज्ञ परिपालय॥ ४८॥
māmapyavagataṃ dharmād vyatikrāntapuraskṛtam . dharmasaṃhitayā vācā dharmajña paripālaya.. 48..
बाष्पसंरुद्धकण्ठस्तु वाली सार्तरवः शनैः । उवाच रामं सम्प्रेक्ष्य पङ्कलग्न इव द्विपः॥ ४९॥
bāṣpasaṃruddhakaṇṭhastu vālī sārtaravaḥ śanaiḥ . uvāca rāmaṃ samprekṣya paṅkalagna iva dvipaḥ.. 49..
न चात्मानमहं शोचे न तारां नापि बान्धवान् । यथा पुत्रं गुणज्येष्ठमङ्गदं कनकाङ्गदम्॥ ५०॥
na cātmānamahaṃ śoce na tārāṃ nāpi bāndhavān . yathā putraṃ guṇajyeṣṭhamaṅgadaṃ kanakāṅgadam.. 50..
स ममादर्शनाद् दीनो बाल्यात् प्रभृति लालितः । तटाक इव पीताम्बुरुपशोषं गमिष्यति॥ ५१॥
sa mamādarśanād dīno bālyāt prabhṛti lālitaḥ . taṭāka iva pītāmburupaśoṣaṃ gamiṣyati.. 51..
बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः । तारेयो राम भवता रक्षणीयो महाबलः॥ ५२॥
bālaścākṛtabuddhiśca ekaputraśca me priyaḥ . tāreyo rāma bhavatā rakṣaṇīyo mahābalaḥ.. 52..
सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम् । त्वं हि गोप्ता च शास्ता च कार्याकार्यविधौ स्थितः॥ ५३॥
sugrīve cāṅgade caiva vidhatsva matimuttamām . tvaṃ hi goptā ca śāstā ca kāryākāryavidhau sthitaḥ.. 53..
या ते नरपते वृत्तिर्भरते लक्ष्मणे च या । सुग्रीवे चाङ्गदे राजंस्तां चिन्तयितुमर्हसि॥ ५४॥
yā te narapate vṛttirbharate lakṣmaṇe ca yā . sugrīve cāṅgade rājaṃstāṃ cintayitumarhasi.. 54..
मद्दोषकृतदोषां तां यथा तारां तपस्विनीम् । सुग्रीवो नावमन्येत तथावस्थातुमर्हसि॥ ५५॥
maddoṣakṛtadoṣāṃ tāṃ yathā tārāṃ tapasvinīm . sugrīvo nāvamanyeta tathāvasthātumarhasi.. 55..
त्वया ह्यनुगृहीतेन शक्यं राज्यमुपासितुम् । त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना॥ ५६॥
tvayā hyanugṛhītena śakyaṃ rājyamupāsitum . tvadvaśe vartamānena tava cittānuvartinā.. 56..
शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम् । त्वत्तोऽहं वधमाकांक्षन् वार्यमाणोऽपि तारया॥ ५७॥
śakyaṃ divaṃ cārjayituṃ vasudhāṃ cāpi śāsitum . tvatto'haṃ vadhamākāṃkṣan vāryamāṇo'pi tārayā.. 57..
सुग्रीवेण सह भ्रात्रा द्वन्द्वयुद्धमुपागतः । इत्युक्त्वा वानरो रामं विरराम हरीश्वरः॥ ५८॥
sugrīveṇa saha bhrātrā dvandvayuddhamupāgataḥ . ityuktvā vānaro rāmaṃ virarāma harīśvaraḥ.. 58..
स तमाश्वासयद् रामो वालिनं व्यक्तदर्शनम् । साधुसम्मतया वाचा धर्मतत्त्वार्थयुक्तया॥ ५९॥
sa tamāśvāsayad rāmo vālinaṃ vyaktadarśanam . sādhusammatayā vācā dharmatattvārthayuktayā.. 59..
न संतापस्त्वया कार्य एतदर्थं प्लवङ्गम । न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम । वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः॥ ६०॥
na saṃtāpastvayā kārya etadarthaṃ plavaṅgama . na vayaṃ bhavatā cintyā nāpyātmā harisattama . vayaṃ bhavadviśeṣeṇa dharmataḥ kṛtaniścayāḥ.. 60..
दण्ड्ये यः पातयेद् दण्डं दण्ड्यो यश्चापि दण्ड्यते । कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः॥ ६१॥
daṇḍye yaḥ pātayed daṇḍaṃ daṇḍyo yaścāpi daṇḍyate . kāryakāraṇasiddhārthāvubhau tau nāvasīdataḥ.. 61..
तद् भवान् दण्डसंयोगादस्माद् विगतकल्मषः । गतः स्वां प्रकृतिं धर्म्यां दण्डदिष्टेन वर्त्मना॥ ६२॥
tad bhavān daṇḍasaṃyogādasmād vigatakalmaṣaḥ . gataḥ svāṃ prakṛtiṃ dharmyāṃ daṇḍadiṣṭena vartmanā.. 62..
त्यज शोकं च मोहं च भयं च हृदये स्थितम् । त्वया विधानं हर्यग्र्य न शक्यमतिवर्तितुम्॥ ६३॥
tyaja śokaṃ ca mohaṃ ca bhayaṃ ca hṛdaye sthitam . tvayā vidhānaṃ haryagrya na śakyamativartitum.. 63..
यथा त्वय्यङ्गदो नित्यं वर्तते वानरेश्वर । तथा वर्तेत सुग्रीवे मयि चापि न संशयः॥ ६४॥
yathā tvayyaṅgado nityaṃ vartate vānareśvara . tathā varteta sugrīve mayi cāpi na saṃśayaḥ.. 64..
स तस्य वाक्यं मधुरं महात्मनः समाहितं धर्मपथानुवर्तितम् । निशम्य रामस्य रणावमर्दिनो वचः सुयुक्तं निजगाद वानरः॥ ६५॥
sa tasya vākyaṃ madhuraṃ mahātmanaḥ samāhitaṃ dharmapathānuvartitam . niśamya rāmasya raṇāvamardino vacaḥ suyuktaṃ nijagāda vānaraḥ.. 65..
शराभितप्तेन विचेतसा मया प्रभाषितस्त्वं यदजानता विभो । इदं महेन्द्रोपमभीमविक्रम प्रसादितस्त्वं क्षम मे नरेश्वर॥ ६६॥
śarābhitaptena vicetasā mayā prabhāṣitastvaṃ yadajānatā vibho . idaṃ mahendropamabhīmavikrama prasāditastvaṃ kṣama me nareśvara.. 66..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टादशः सर्गः ॥४-१८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe aṣṭādaśaḥ sargaḥ ..4-18..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In