This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनविंशः सर्गः ॥४-१९॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ekonaviṃśaḥ sargaḥ ..4-19..
स वानरमहाराजः शयानः शरपीडितः । प्रत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत॥ १॥
sa vānaramahārājaḥ śayānaḥ śarapīḍitaḥ . pratyukto hetumadvākyairnottaraṃ pratyapadyata.. 1..
अश्मभिः परिभिन्नाङ्गः पादपैराहतो भृशम् । रामबाणेन चाक्रान्तो जीवितान्ते मुमोह सः॥ २॥
aśmabhiḥ paribhinnāṅgaḥ pādapairāhato bhṛśam . rāmabāṇena cākrānto jīvitānte mumoha saḥ.. 2..
तं भार्या बाणमोक्षेण रामदत्तेन संयुगे । हतं प्लवगशार्दूलं तारा शुश्राव वालिनम्॥ ३॥
taṃ bhāryā bāṇamokṣeṇa rāmadattena saṃyuge . hataṃ plavagaśārdūlaṃ tārā śuśrāva vālinam.. 3..
सा सपुत्राप्रियं श्रुत्वा वधं भर्तुः सुदारुणम् । निष्पपात भृशं तस्मादुद्विग्ना गिरिकन्दरात्॥ ४॥
sā saputrāpriyaṃ śrutvā vadhaṃ bhartuḥ sudāruṇam . niṣpapāta bhṛśaṃ tasmādudvignā girikandarāt.. 4..
ये त्वङ्गदपरीवारा वानरा हि महाबलाः । ते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः॥ ५॥
ye tvaṅgadaparīvārā vānarā hi mahābalāḥ . te sakārmukamālokya rāmaṃ trastāḥ pradudruvuḥ.. 5..
सा ददर्श ततस्त्रस्तान् हरीनापततो द्रुतम् । यूथादेव परिभ्रष्टान् मृगान् निहतयूथपान्॥ ६॥
sā dadarśa tatastrastān harīnāpatato drutam . yūthādeva paribhraṣṭān mṛgān nihatayūthapān.. 6..
तानुवाच समासाद्य दुःखितान् दुःखिता सती । रामवित्रासितान् सर्वाननुबद्धानिवेषुभिः॥ ७॥
tānuvāca samāsādya duḥkhitān duḥkhitā satī . rāmavitrāsitān sarvānanubaddhāniveṣubhiḥ.. 7..
वानरा राजसिंहस्य यस्य यूयं पुरःसराः । तं विहाय सुवित्रस्ताः कस्माद् द्रवत दुर्गताः॥ ८॥
vānarā rājasiṃhasya yasya yūyaṃ puraḥsarāḥ . taṃ vihāya suvitrastāḥ kasmād dravata durgatāḥ.. 8..
राज्यहेतोः स चेद् भ्राता भ्रात्रा क्रूरेण पातितः । रामेण प्रहितैर्दूरान्मार्गणैर्दूरपातिभिः॥ ९॥
rājyahetoḥ sa ced bhrātā bhrātrā krūreṇa pātitaḥ . rāmeṇa prahitairdūrānmārgaṇairdūrapātibhiḥ.. 9..
कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणः । प्राप्तकालमविश्लिष्टमूचुर्वचनमङ्गनाम्॥ १०॥
kapipatnyā vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ . prāptakālamaviśliṣṭamūcurvacanamaṅganām.. 10..
जीवपुत्रे निवर्तस्व पुत्रं रक्षस्व चाङ्गदम् । अन्तको रामरूपेण हत्वा नयति वालिनम्॥ ११॥
jīvaputre nivartasva putraṃ rakṣasva cāṅgadam . antako rāmarūpeṇa hatvā nayati vālinam.. 11..
क्षिप्तान् वृक्षान् समाविध्य विपुलाश्च तथा शिलाः । वाली वज्रसमैर्बाणैर्वज्रेणेव निपातितः॥ १२॥
kṣiptān vṛkṣān samāvidhya vipulāśca tathā śilāḥ . vālī vajrasamairbāṇairvajreṇeva nipātitaḥ.. 12..
अभिभूतमिदं सर्वं विद्रुतं वानरं बलम् । अस्मिन् प्लवगशार्दूले हते शक्रसमप्रभे॥ १३॥
abhibhūtamidaṃ sarvaṃ vidrutaṃ vānaraṃ balam . asmin plavagaśārdūle hate śakrasamaprabhe.. 13..
रक्ष्यतां नगरी शूरैरङ्गदश्चाभिषिच्यताम् । पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवंगमाः॥ १४॥
rakṣyatāṃ nagarī śūrairaṅgadaścābhiṣicyatām . padasthaṃ vālinaḥ putraṃ bhajiṣyanti plavaṃgamāḥ.. 14..
अथवारुचितं स्थानमिह ते रुचिरानने । आविशन्ति च दुर्गाणि क्षिप्रमद्यैव वानराः॥ १५॥
athavārucitaṃ sthānamiha te rucirānane . āviśanti ca durgāṇi kṣipramadyaiva vānarāḥ.. 15..
अभार्याः सहभार्याश्च सन्त्यत्र वनचारिणः । लुब्धेभ्यो विप्रलब्धेभ्यस्तेभ्यो नः सुमहद्भयम्॥ १६॥
abhāryāḥ sahabhāryāśca santyatra vanacāriṇaḥ . lubdhebhyo vipralabdhebhyastebhyo naḥ sumahadbhayam.. 16..
अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गना । आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी॥ १७॥
alpāntaragatānāṃ tu śrutvā vacanamaṅganā . ātmanaḥ pratirūpaṃ sā babhāṣe cāruhāsinī.. 17..
पुत्रेण मम किं कार्यं राज्येनापि किमात्मना । कपिसिंहे महाभागे तस्मिन् भर्तरि नश्यति॥ १८॥
putreṇa mama kiṃ kāryaṃ rājyenāpi kimātmanā . kapisiṃhe mahābhāge tasmin bhartari naśyati.. 18..
पादमूलं गमिष्यामि तस्यैवाहं महात्मनः । योऽसौ रामप्रयुक्तेन शरेण विनिपातितः॥ १९॥
pādamūlaṃ gamiṣyāmi tasyaivāhaṃ mahātmanaḥ . yo'sau rāmaprayuktena śareṇa vinipātitaḥ.. 19..
एवमुक्त्वा प्रदुद्राव रुदती शोकमूर्च्छिता । शिरश्चोरश्च बाहुभ्यां दुःखेन समभिघ्नती॥ २०॥
evamuktvā pradudrāva rudatī śokamūrcchitā . śiraścoraśca bāhubhyāṃ duḥkhena samabhighnatī.. 20..
सा व्रजन्ती ददर्शाथ पतिं निपतितं भुवि । हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम्॥ २१॥
sā vrajantī dadarśātha patiṃ nipatitaṃ bhuvi . hantāraṃ dānavendrāṇāṃ samareṣvanivartinām.. 21..
क्षेप्तारं पर्वतेन्द्राणां वज्राणामिव वासवम् । महावातसमाविष्टं महामेघौघनिःस्वनम्॥ २२॥
kṣeptāraṃ parvatendrāṇāṃ vajrāṇāmiva vāsavam . mahāvātasamāviṣṭaṃ mahāmeghaughaniḥsvanam.. 22..
शक्रतुल्यपराक्रान्तं वृष्ट्वेवोपरतं घनम् । नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम् । शार्दूलेनामिषस्यार्थे मृगराजमिवाहतम्॥ २३॥
śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam . nardantaṃ nardatāṃ bhīmaṃ śūraṃ śūreṇa pātitam . śārdūlenāmiṣasyārthe mṛgarājamivāhatam.. 23..
अर्चितं सर्वलोकस्य सपताकं सवेदिकम् । नागहेतोः सुपर्णेन चैत्यमुन्मथितं यथा॥ २४॥
arcitaṃ sarvalokasya sapatākaṃ savedikam . nāgahetoḥ suparṇena caityamunmathitaṃ yathā.. 24..
अवष्टभ्यावतिष्ठन्तं ददर्श धनुरूर्जितम् । रामं रामानुजं चैव भर्तुश्चैव तथानुजम्॥ २५॥
avaṣṭabhyāvatiṣṭhantaṃ dadarśa dhanurūrjitam . rāmaṃ rāmānujaṃ caiva bhartuścaiva tathānujam.. 25..
तानतीत्य समासाद्य भर्तारं निहतं रणे । समीक्ष्य व्यथिता भूमौ सम्भ्रान्ता निपपात ह॥ २६॥
tānatītya samāsādya bhartāraṃ nihataṃ raṇe . samīkṣya vyathitā bhūmau sambhrāntā nipapāta ha.. 26..
सुप्तेव पुनरुत्थाय आर्यपुत्रेति वादिनी । रुरोद सा पतिं दृष्ट्वा संवीतं मृत्युदामभिः॥ २७॥
supteva punarutthāya āryaputreti vādinī . ruroda sā patiṃ dṛṣṭvā saṃvītaṃ mṛtyudāmabhiḥ.. 27..
तामवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीमिव । विषादमगमत् कष्टं दृष्ट्वा चाङ्गदमागतम्॥ २८॥
tāmavekṣya tu sugrīvaḥ krośantīṃ kurarīmiva . viṣādamagamat kaṣṭaṃ dṛṣṭvā cāṅgadamāgatam.. 28..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनविंशः सर्गः ॥४-१९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ekonaviṃśaḥ sargaḥ ..4-19..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In