This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 19

Tara Rushes to Vali's Place

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनविंशः सर्गः ॥४-१९॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ekonaviṃśaḥ sargaḥ || 4-19 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   0

स वानरमहाराजः शयानः शरपीडितः । प्रत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत॥ १॥
sa vānaramahārājaḥ śayānaḥ śarapīḍitaḥ | pratyukto hetumadvākyairnottaraṃ pratyapadyata || 1 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   1

अश्मभिः परिभिन्नाङ्गः पादपैराहतो भृशम् । रामबाणेन चाक्रान्तो जीवितान्ते मुमोह सः॥ २॥
aśmabhiḥ paribhinnāṅgaḥ pādapairāhato bhṛśam | rāmabāṇena cākrānto jīvitānte mumoha saḥ || 2 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   2

तं भार्या बाणमोक्षेण रामदत्तेन संयुगे । हतं प्लवगशार्दूलं तारा शुश्राव वालिनम्॥ ३॥
taṃ bhāryā bāṇamokṣeṇa rāmadattena saṃyuge | hataṃ plavagaśārdūlaṃ tārā śuśrāva vālinam || 3 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   3

सा सपुत्राप्रियं श्रुत्वा वधं भर्तुः सुदारुणम् । निष्पपात भृशं तस्मादुद्विग्ना गिरिकन्दरात्॥ ४॥
sā saputrāpriyaṃ śrutvā vadhaṃ bhartuḥ sudāruṇam | niṣpapāta bhṛśaṃ tasmādudvignā girikandarāt || 4 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   4

ये त्वङ्गदपरीवारा वानरा हि महाबलाः । ते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः॥ ५॥
ye tvaṅgadaparīvārā vānarā hi mahābalāḥ | te sakārmukamālokya rāmaṃ trastāḥ pradudruvuḥ || 5 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   5

सा ददर्श ततस्त्रस्तान् हरीनापततो द्रुतम् । यूथादेव परिभ्रष्टान् मृगान् निहतयूथपान्॥ ६॥
sā dadarśa tatastrastān harīnāpatato drutam | yūthādeva paribhraṣṭān mṛgān nihatayūthapān || 6 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   6

तानुवाच समासाद्य दुःखितान् दुःखिता सती । रामवित्रासितान् सर्वाननुबद्धानिवेषुभिः॥ ७॥
tānuvāca samāsādya duḥkhitān duḥkhitā satī | rāmavitrāsitān sarvānanubaddhāniveṣubhiḥ || 7 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   7

वानरा राजसिंहस्य यस्य यूयं पुरःसराः । तं विहाय सुवित्रस्ताः कस्माद् द्रवत दुर्गताः॥ ८॥
vānarā rājasiṃhasya yasya yūyaṃ puraḥsarāḥ | taṃ vihāya suvitrastāḥ kasmād dravata durgatāḥ || 8 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   8

राज्यहेतोः स चेद् भ्राता भ्रात्रा क्रूरेण पातितः । रामेण प्रहितैर्दूरान्मार्गणैर्दूरपातिभिः॥ ९॥
rājyahetoḥ sa ced bhrātā bhrātrā krūreṇa pātitaḥ | rāmeṇa prahitairdūrānmārgaṇairdūrapātibhiḥ || 9 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   9

कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणः । प्राप्तकालमविश्लिष्टमूचुर्वचनमङ्गनाम्॥ १०॥
kapipatnyā vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ | prāptakālamaviśliṣṭamūcurvacanamaṅganām || 10 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   10

जीवपुत्रे निवर्तस्व पुत्रं रक्षस्व चाङ्गदम् । अन्तको रामरूपेण हत्वा नयति वालिनम्॥ ११॥
jīvaputre nivartasva putraṃ rakṣasva cāṅgadam | antako rāmarūpeṇa hatvā nayati vālinam || 11 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   11

क्षिप्तान् वृक्षान् समाविध्य विपुलाश्च तथा शिलाः । वाली वज्रसमैर्बाणैर्वज्रेणेव निपातितः॥ १२॥
kṣiptān vṛkṣān samāvidhya vipulāśca tathā śilāḥ | vālī vajrasamairbāṇairvajreṇeva nipātitaḥ || 12 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   12

अभिभूतमिदं सर्वं विद्रुतं वानरं बलम् । अस्मिन् प्लवगशार्दूले हते शक्रसमप्रभे॥ १३॥
abhibhūtamidaṃ sarvaṃ vidrutaṃ vānaraṃ balam | asmin plavagaśārdūle hate śakrasamaprabhe || 13 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   13

रक्ष्यतां नगरी शूरैरङ्गदश्चाभिषिच्यताम् । पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवंगमाः॥ १४॥
rakṣyatāṃ nagarī śūrairaṅgadaścābhiṣicyatām | padasthaṃ vālinaḥ putraṃ bhajiṣyanti plavaṃgamāḥ || 14 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   14

अथवारुचितं स्थानमिह ते रुचिरानने । आविशन्ति च दुर्गाणि क्षिप्रमद्यैव वानराः॥ १५॥
athavārucitaṃ sthānamiha te rucirānane | āviśanti ca durgāṇi kṣipramadyaiva vānarāḥ || 15 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   15

अभार्याः सहभार्याश्च सन्त्यत्र वनचारिणः । लुब्धेभ्यो विप्रलब्धेभ्यस्तेभ्यो नः सुमहद्भयम्॥ १६॥
abhāryāḥ sahabhāryāśca santyatra vanacāriṇaḥ | lubdhebhyo vipralabdhebhyastebhyo naḥ sumahadbhayam || 16 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   16

अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गना । आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी॥ १७॥
alpāntaragatānāṃ tu śrutvā vacanamaṅganā | ātmanaḥ pratirūpaṃ sā babhāṣe cāruhāsinī || 17 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   17

पुत्रेण मम किं कार्यं राज्येनापि किमात्मना । कपिसिंहे महाभागे तस्मिन् भर्तरि नश्यति॥ १८॥
putreṇa mama kiṃ kāryaṃ rājyenāpi kimātmanā | kapisiṃhe mahābhāge tasmin bhartari naśyati || 18 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   18

पादमूलं गमिष्यामि तस्यैवाहं महात्मनः । योऽसौ रामप्रयुक्तेन शरेण विनिपातितः॥ १९॥
pādamūlaṃ gamiṣyāmi tasyaivāhaṃ mahātmanaḥ | yo'sau rāmaprayuktena śareṇa vinipātitaḥ || 19 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   19

एवमुक्त्वा प्रदुद्राव रुदती शोकमूर्च्छिता । शिरश्चोरश्च बाहुभ्यां दुःखेन समभिघ्नती॥ २०॥
evamuktvā pradudrāva rudatī śokamūrcchitā | śiraścoraśca bāhubhyāṃ duḥkhena samabhighnatī || 20 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   20

सा व्रजन्ती ददर्शाथ पतिं निपतितं भुवि । हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम्॥ २१॥
sā vrajantī dadarśātha patiṃ nipatitaṃ bhuvi | hantāraṃ dānavendrāṇāṃ samareṣvanivartinām || 21 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   21

क्षेप्तारं पर्वतेन्द्राणां वज्राणामिव वासवम् । महावातसमाविष्टं महामेघौघनिःस्वनम्॥ २२॥
kṣeptāraṃ parvatendrāṇāṃ vajrāṇāmiva vāsavam | mahāvātasamāviṣṭaṃ mahāmeghaughaniḥsvanam || 22 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   22

शक्रतुल्यपराक्रान्तं वृष्ट्वेवोपरतं घनम् । नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम् । शार्दूलेनामिषस्यार्थे मृगराजमिवाहतम्॥ २३॥
śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam | nardantaṃ nardatāṃ bhīmaṃ śūraṃ śūreṇa pātitam | śārdūlenāmiṣasyārthe mṛgarājamivāhatam || 23 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   23

अर्चितं सर्वलोकस्य सपताकं सवेदिकम् । नागहेतोः सुपर्णेन चैत्यमुन्मथितं यथा॥ २४॥
arcitaṃ sarvalokasya sapatākaṃ savedikam | nāgahetoḥ suparṇena caityamunmathitaṃ yathā || 24 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   24

अवष्टभ्यावतिष्ठन्तं ददर्श धनुरूर्जितम् । रामं रामानुजं चैव भर्तुश्चैव तथानुजम्॥ २५॥
avaṣṭabhyāvatiṣṭhantaṃ dadarśa dhanurūrjitam | rāmaṃ rāmānujaṃ caiva bhartuścaiva tathānujam || 25 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   25

तानतीत्य समासाद्य भर्तारं निहतं रणे । समीक्ष्य व्यथिता भूमौ सम्भ्रान्ता निपपात ह॥ २६॥
tānatītya samāsādya bhartāraṃ nihataṃ raṇe | samīkṣya vyathitā bhūmau sambhrāntā nipapāta ha || 26 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   26

सुप्तेव पुनरुत्थाय आर्यपुत्रेति वादिनी । रुरोद सा पतिं दृष्ट्वा संवीतं मृत्युदामभिः॥ २७॥
supteva punarutthāya āryaputreti vādinī | ruroda sā patiṃ dṛṣṭvā saṃvītaṃ mṛtyudāmabhiḥ || 27 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   27

तामवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीमिव । विषादमगमत् कष्टं दृष्ट्वा चाङ्गदमागतम्॥ २८॥
tāmavekṣya tu sugrīvaḥ krośantīṃ kurarīmiva | viṣādamagamat kaṣṭaṃ dṛṣṭvā cāṅgadamāgatam || 28 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   28

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनविंशः सर्गः ॥४-१९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ekonaviṃśaḥ sargaḥ || 4-19 ||

Kanda : Kishkinda Kanda

Sarga :   19

Shloka :   29

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In