This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्वितीयः सर्गः ॥४-२॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe dvitīyaḥ sargaḥ ..4-2..
तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ । वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत्॥ १॥
tau tu dṛṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau . varāyudhadharau vīrau sugrīvaḥ śaṅkito'bhavat.. 1..
उद्विग्नहृदयः सर्वा दिशः समवलोकयन् । न व्यतिष्ठत कस्मिंश्चिद् देशे वानरपुंगवः॥ २॥
udvignahṛdayaḥ sarvā diśaḥ samavalokayan . na vyatiṣṭhata kasmiṃścid deśe vānarapuṃgavaḥ.. 2..
नैव चक्रे मनः स्थातुं वीक्षमाणौ महाबलौ । कपेः परमभीतस्य चित्तं व्यवससाद ह॥ ३॥
naiva cakre manaḥ sthātuṃ vīkṣamāṇau mahābalau . kapeḥ paramabhītasya cittaṃ vyavasasāda ha.. 3..
चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम् । सुग्रीवः परमोद्विग्नः सर्वैस्तैर्वानरैः सह॥ ४॥
cintayitvā sa dharmātmā vimṛśya gurulāghavam . sugrīvaḥ paramodvignaḥ sarvaistairvānaraiḥ saha.. 4..
ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः । शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ॥ ५॥
tataḥ sa sacivebhyastu sugrīvaḥ plavagādhipaḥ . śaśaṃsa paramodvignaḥ paśyaṃstau rāmalakṣmaṇau.. 5..
एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम् । छद्मना चीरवसनौ प्रचरन्ताविहागतौ॥ ६॥
etau vanamidaṃ durgaṃ vālipraṇihitau dhruvam . chadmanā cīravasanau pracarantāvihāgatau.. 6..
ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ । जग्मुर्गिरितटात् तस्मादन्यच्छिखरमुत्तमम्॥ ७॥
tataḥ sugrīvasacivā dṛṣṭvā paramadhanvinau . jagmurgiritaṭāt tasmādanyacchikharamuttamam.. 7..
ते क्षिप्रमभिगम्याथ यूथपा यूथपर्षभम् । हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे॥ ८॥
te kṣipramabhigamyātha yūthapā yūthaparṣabham . harayo vānaraśreṣṭhaṃ parivāryopatasthire.. 8..
एवमेकायनगताः प्लवमाना गिरेर्गिरिम् । प्रकम्पयन्तो वेगेन गिरीणां शिखराणि च॥ ९॥
evamekāyanagatāḥ plavamānā girergirim . prakampayanto vegena girīṇāṃ śikharāṇi ca.. 9..
ततः शाखामृगाः सर्वे प्लवमाना महाबलाः । बभञ्जुश्च नगांस्तत्र पुष्पितान् दुर्गमाश्रितान्॥ १०॥
tataḥ śākhāmṛgāḥ sarve plavamānā mahābalāḥ . babhañjuśca nagāṃstatra puṣpitān durgamāśritān.. 10..
आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम् । मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा॥ ११॥
āplavanto harivarāḥ sarvatastaṃ mahāgirim . mṛgamārjāraśārdūlāṃstrāsayanto yayustadā.. 11..
ततः सुग्रीवसचिवाः पर्वतेन्द्रे समाहिताः । संगम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः॥ १२॥
tataḥ sugrīvasacivāḥ parvatendre samāhitāḥ . saṃgamya kapimukhyena sarve prāñjalayaḥ sthitāḥ.. 12..
ततस्तु भयसंत्रस्तं वालिकिल्बिषशङ्कितम् । उवाच हनुमान् वाक्यं सुग्रीवं वाक्यकोविदः॥ १३॥
tatastu bhayasaṃtrastaṃ vālikilbiṣaśaṅkitam . uvāca hanumān vākyaṃ sugrīvaṃ vākyakovidaḥ.. 13..
सम्भ्रमस्त्यज्यतामेष सर्वैर्वालिकृते महान् । मलयोऽयं गिरिवरो भयं नेहास्ति वालिनः॥ १४॥
sambhramastyajyatāmeṣa sarvairvālikṛte mahān . malayo'yaṃ girivaro bhayaṃ nehāsti vālinaḥ.. 14..
यस्मादुद्विग्नचेतास्त्वं विद्रुतो हरिपुङ्गव । तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम्॥ १५॥
yasmādudvignacetāstvaṃ vidruto haripuṅgava . taṃ krūradarśanaṃ krūraṃ neha paśyāmi vālinam.. 15..
यस्मात् तव भयं सौम्य पूर्वजात् पापकर्मणः । स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम्॥ १६॥
yasmāt tava bhayaṃ saumya pūrvajāt pāpakarmaṇaḥ . sa neha vālī duṣṭātmā na te paśyāmyahaṃ bhayam.. 16..
अहो शाखामृगत्वं ते व्यक्तमेव प्लवङ्गम । लघुचित्ततयाऽऽत्मानं न स्थापयसि यो मतौ॥ १७॥
aho śākhāmṛgatvaṃ te vyaktameva plavaṅgama . laghucittatayā''tmānaṃ na sthāpayasi yo matau.. 17..
बुद्धिविज्ञानसम्पन्न इङ्गितैः सर्वमाचर । नह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि॥ १८॥
buddhivijñānasampanna iṅgitaiḥ sarvamācara . nahyabuddhiṃ gato rājā sarvabhūtāni śāsti hi.. 18..
सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः । ततः शुभतरं वाक्यं हनूमन्तमुवाच ह॥ १९॥
sugrīvastu śubhaṃ vākyaṃ śrutvā sarvaṃ hanūmataḥ . tataḥ śubhataraṃ vākyaṃ hanūmantamuvāca ha.. 19..
दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ । कस्य न स्याद् भयं दृष्ट्वा ह्येतौ सुरसुतोपमौ॥ २०॥
dīrghabāhū viśālākṣau śaracāpāsidhāriṇau . kasya na syād bhayaṃ dṛṣṭvā hyetau surasutopamau.. 20..
वालिप्रणिहितावेव शङ्केऽहं पुरुषोत्तमौ । राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः॥ २१॥
vālipraṇihitāveva śaṅke'haṃ puruṣottamau . rājāno bahumitrāśca viśvāso nātra hi kṣamaḥ.. 21..
अरयश्च मनुष्येण विज्ञेयाश्छद्मचारिणः । विश्वस्तानामविश्वस्ताश्छिद्रेषु प्रहरन्त्यपि॥ २२॥
arayaśca manuṣyeṇa vijñeyāśchadmacāriṇaḥ . viśvastānāmaviśvastāśchidreṣu praharantyapi.. 22..
कृत्येषु वाली मेधावी राजानो बहुदर्शिनः । भवन्त परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः॥ २३॥
kṛtyeṣu vālī medhāvī rājāno bahudarśinaḥ . bhavanta parahantāraste jñeyāḥ prākṛtairnaraiḥ.. 23..
तौ त्वया प्राकृतेनेव गत्वा ज्ञेयौ प्लवंगम । इङ्गितानां प्रकारैश्च रूपव्याभाषणेन च॥ २४॥
tau tvayā prākṛteneva gatvā jñeyau plavaṃgama . iṅgitānāṃ prakāraiśca rūpavyābhāṣaṇena ca.. 24..
लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि । विश्वासयन् प्रशंसाभिरिङ्गितैश्च पुनः पुनः॥ २५॥
lakṣayasva tayorbhāvaṃ prahṛṣṭamanasau yadi . viśvāsayan praśaṃsābhiriṅgitaiśca punaḥ punaḥ.. 25..
ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव । प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ॥ २६॥
mamaivābhimukhaṃ sthitvā pṛccha tvaṃ haripuṅgava . prayojanaṃ praveśasya vanasyāsya dhanurdharau.. 26..
शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम । व्याभाषितैर्वा रूपैर्वा विज्ञेया दुष्टतानयोः॥ २७॥
śuddhātmānau yadi tvetau jānīhi tvaṃ plavaṅgama . vyābhāṣitairvā rūpairvā vijñeyā duṣṭatānayoḥ.. 27..
इत्येवं कपिराजेन संदिष्टो मारुतात्मजः । चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ॥ २८॥
ityevaṃ kapirājena saṃdiṣṭo mārutātmajaḥ . cakāra gamane buddhiṃ yatra tau rāmalakṣmaṇau.. 28..
तथेति सम्पूज्य वचस्तु तस्य कपेः सुभीतस्य दुरासदस्य । महानुभावो हनुमान् ययौ तदा स यत्र रामोऽतिबली सलक्ष्मणः॥ २९॥
tatheti sampūjya vacastu tasya kapeḥ subhītasya durāsadasya . mahānubhāvo hanumān yayau tadā sa yatra rāmo'tibalī salakṣmaṇaḥ.. 29..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्वितीयः सर्गः ॥४-२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe dvitīyaḥ sargaḥ ..4-2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In