श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे विंशः सर्गः ॥४-२०॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe viṃśaḥ sargaḥ || 4-20 ||
रामचापविसृष्टेन शरेणान्तकरेण तम् । दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना॥ १॥
rāmacāpavisṛṣṭena śareṇāntakareṇa tam | dṛṣṭvā vinihataṃ bhūmau tārā tārādhipānanā || 1 ||
सा समासाद्य भर्तारं पर्यष्वजत भामिनी । इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम्॥ २॥
sā samāsādya bhartāraṃ paryaṣvajata bhāminī | iṣuṇābhihataṃ dṛṣṭvā vālinaṃ kuñjaropamam || 2 ||
वानरं पर्वतेन्द्राभं शोकसंतप्तमानसा । तारा तरुमिवोन्मूलं पर्यदेवयतातुरा॥ ३॥
vānaraṃ parvatendrābhaṃ śokasaṃtaptamānasā | tārā tarumivonmūlaṃ paryadevayatāturā || 3 ||
रणे दारुणविक्रान्त प्रवीर प्लवतां वर । किमिदानीं पुरोभागामद्य त्वं नाभिभाषसे॥ ४॥
raṇe dāruṇavikrānta pravīra plavatāṃ vara | kimidānīṃ purobhāgāmadya tvaṃ nābhibhāṣase || 4 ||
उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम् । नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः॥ ५॥
uttiṣṭha hariśārdūla bhajasva śayanottamam | naivaṃvidhāḥ śerate hi bhūmau nṛpatisattamāḥ || 5 ||
अतीव खलु ते कान्ता वसुधा वसुधाधिप । गतासुरपि तां गात्रैर्मां विहाय निषेवसे॥ ६॥
atīva khalu te kāntā vasudhā vasudhādhipa | gatāsurapi tāṃ gātrairmāṃ vihāya niṣevase || 6 ||
व्यक्तमद्य त्वया वीर धर्मतः सम्प्रवर्तता । किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता॥ ७॥
vyaktamadya tvayā vīra dharmataḥ sampravartatā | kiṣkindheva purī ramyā svargamārge vinirmitā || 7 ||
यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु । विहृतानि त्वया काले तेषामुपरमः कृतः॥ ८॥
yānyasmābhistvayā sārdhaṃ vaneṣu madhugandhiṣu | vihṛtāni tvayā kāle teṣāmuparamaḥ kṛtaḥ || 8 ||
निरानन्दा निराशाहं निमग्ना शोकसागरे । त्वयि पञ्चत्वमापन्ने महायूथपयूथपे॥ ९॥
nirānandā nirāśāhaṃ nimagnā śokasāgare | tvayi pañcatvamāpanne mahāyūthapayūthape || 9 ||
हृदयं सुस्थितं मह्यं दृष्ट्वा निपतितं भुवि । यन्न शोकाभिसंतप्तं स्फुटतेऽद्य सहस्रधा॥ १०॥
hṛdayaṃ susthitaṃ mahyaṃ dṛṣṭvā nipatitaṃ bhuvi | yanna śokābhisaṃtaptaṃ sphuṭate'dya sahasradhā || 10 ||
सुग्रीवस्य त्वया भार्या हृता स च विवासितः । यत् तत् तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप॥ ११॥
sugrīvasya tvayā bhāryā hṛtā sa ca vivāsitaḥ | yat tat tasya tvayā vyuṣṭiḥ prāpteyaṃ plavagādhipa || 11 ||
निःश्रेयसपरा मोहात् त्वया चाहं विगर्हिता । यैषाब्रुवं हितं वाक्यं वानरेन्द्र हितैषिणी॥ १२॥
niḥśreyasaparā mohāt tvayā cāhaṃ vigarhitā | yaiṣābruvaṃ hitaṃ vākyaṃ vānarendra hitaiṣiṇī || 12 ||
रूपयौवनदृप्तानां दक्षिणानां च मानद । नूनमप्सरसामार्य चित्तानि प्रमथिष्यसि॥ १३॥
rūpayauvanadṛptānāṃ dakṣiṇānāṃ ca mānada | nūnamapsarasāmārya cittāni pramathiṣyasi || 13 ||
कालो निःसंशयो नूनं जीवितान्तकरस्तव । बलाद् येनावपन्नोऽसि सुग्रीवस्यावशो वशम्॥ १४॥
kālo niḥsaṃśayo nūnaṃ jīvitāntakarastava | balād yenāvapanno'si sugrīvasyāvaśo vaśam || 14 ||
अस्थाने वालिनं हत्वा युध्यमानं परेण च । न संतप्यति काकुत्स्थः कृत्वा कर्मसुगर्हितम्॥ १५॥
asthāne vālinaṃ hatvā yudhyamānaṃ pareṇa ca | na saṃtapyati kākutsthaḥ kṛtvā karmasugarhitam || 15 ||
वैधव्यं शोकसंतापं कृपणाकृपणा सती । अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत्॥ १६॥
vaidhavyaṃ śokasaṃtāpaṃ kṛpaṇākṛpaṇā satī | aduḥkhopacitā pūrvaṃ vartayiṣyāmyanāthavat || 16 ||
लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः । वत्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्च्छिते॥ १७॥
lālitaścāṅgado vīraḥ sukumāraḥ sukhocitaḥ | vatsyate kāmavasthāṃ me pitṛvye krodhamūrcchite || 17 ||
कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम् । दुर्लभं दर्शनं तस्य तव वत्स भविष्यति॥ १८॥
kuruṣva pitaraṃ putra sudṛṣṭaṃ dharmavatsalam | durlabhaṃ darśanaṃ tasya tava vatsa bhaviṣyati || 18 ||
समाश्वासय पुत्रं त्वं संदेशं संदिशस्व मे । मूर्ध्न्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि॥ १९॥
samāśvāsaya putraṃ tvaṃ saṃdeśaṃ saṃdiśasva me | mūrdhnni cainaṃ samāghrāya pravāsaṃ prasthito hyasi || 19 ||
रामेण हि महत् कर्म कृतं त्वामभिनिघ्नता । आनृण्यं तु गतं तस्य सुग्रीवस्य प्रतिश्रवे॥ २०॥
rāmeṇa hi mahat karma kṛtaṃ tvāmabhinighnatā | ānṛṇyaṃ tu gataṃ tasya sugrīvasya pratiśrave || 20 ||
सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे । भुङ्क्ष्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव॥ २१॥
sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase | bhuṅkṣva rājyamanudvignaḥ śasto bhrātā ripustava || 21 ||
किं मामेवं प्रलपतीं प्रियां त्वं नाभिभाषसे । इमाः पश्य वरा बाह्व्यो भार्यास्ते वानरेश्वर॥ २२॥
kiṃ māmevaṃ pralapatīṃ priyāṃ tvaṃ nābhibhāṣase | imāḥ paśya varā bāhvyo bhāryāste vānareśvara || 22 ||
तस्या विलपितं श्रुत्वा वानर्यः सर्वतश्च ताः । परिगृह्याङ्गदं दीना दुःखार्ताः प्रतिचुक्रुशुः॥ २३॥
tasyā vilapitaṃ śrutvā vānaryaḥ sarvataśca tāḥ | parigṛhyāṅgadaṃ dīnā duḥkhārtāḥ praticukruśuḥ || 23 ||
किमङ्गदं साङ्गदवीरबाहो विहाय यातोऽसि चिरं प्रवासम् । न युक्तमेवं गुणसंनिकृष्टं विहाय पुत्रं प्रियचारुवेषम्॥ २४॥
kimaṅgadaṃ sāṅgadavīrabāho vihāya yāto'si ciraṃ pravāsam | na yuktamevaṃ guṇasaṃnikṛṣṭaṃ vihāya putraṃ priyacāruveṣam || 24 ||
यद्यप्रियं किंचिदसम्प्रधार्य कृतं मया स्यात् तव दीर्घबाहो । क्षमस्व मे तद्धरिवंशनाथ व्रजामि मूर्ध्ना तव वीर पादौ॥ २५॥
yadyapriyaṃ kiṃcidasampradhārya kṛtaṃ mayā syāt tava dīrghabāho | kṣamasva me taddharivaṃśanātha vrajāmi mūrdhnā tava vīra pādau || 25 ||
तथा तु तारा करुणं रुदन्ती भर्तुः समीपे सह वानरीभिः । व्यवस्यत प्रायमनिन्द्यवर्णा उपोपवेष्टुं भुवि यत्र वाली॥ २६॥
tathā tu tārā karuṇaṃ rudantī bhartuḥ samīpe saha vānarībhiḥ | vyavasyata prāyamanindyavarṇā upopaveṣṭuṃ bhuvi yatra vālī || 26 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे विंशः सर्गः ॥४-२०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe viṃśaḥ sargaḥ || 4-20 ||