This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 22

Bali's Death

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्वाविंशः सर्गः ॥४-२२॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe dvāviṃśaḥ sargaḥ || 4-22 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   0

वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन् । आदावेव तु सुग्रीवं ददर्शानुजमग्रतः॥ १॥
vīkṣamāṇastu mandāsuḥ sarvato mandamucchvasan | ādāveva tu sugrīvaṃ dadarśānujamagrataḥ || 1 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   1

तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरम् । आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत्॥ २॥
taṃ prāptavijayaṃ vālī sugrīvaṃ plavageśvaram | ābhāṣya vyaktayā vācā sasnehamidamabravīt || 2 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   2

सुग्रीव दोषेण न मां गन्तुमर्हसि किल्बिषात् । कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात्॥ ३॥
sugrīva doṣeṇa na māṃ gantumarhasi kilbiṣāt | kṛṣyamāṇaṃ bhaviṣyeṇa buddhimohena māṃ balāt || 3 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   3

युगपद् विहितं तात न मन्ये सुखमावयोः । सौहार्दं भ्रातृयुक्तं हि तदिदं जातमन्यथा॥ ४॥
yugapad vihitaṃ tāta na manye sukhamāvayoḥ | sauhārdaṃ bhrātṛyuktaṃ hi tadidaṃ jātamanyathā || 4 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   4

प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम् । मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम्॥ ५॥
pratipadya tvamadyaiva rājyameṣāṃ vanaukasām | māmapyadyaiva gacchantaṃ viddhi vaivasvatakṣayam || 5 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   5

जीवितं च हि राज्यं च श्रियं च विपुलां तथा । प्रजहाम्येष वै तूर्णमहं चागर्हितं यशः॥ ६॥
jīvitaṃ ca hi rājyaṃ ca śriyaṃ ca vipulāṃ tathā | prajahāmyeṣa vai tūrṇamahaṃ cāgarhitaṃ yaśaḥ || 6 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   6

अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद् वचः । यद्यप्यसुकरं राजन् कर्तुमेव त्वमर्हसि॥ ७॥
asyāṃ tvahamavasthāyāṃ vīra vakṣyāmi yad vacaḥ | yadyapyasukaraṃ rājan kartumeva tvamarhasi || 7 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   7

सुखार्हं सुखसंवृद्धं बालमेनमबालिशम् । बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम्॥ ८॥
sukhārhaṃ sukhasaṃvṛddhaṃ bālamenamabāliśam | bāṣpapūrṇamukhaṃ paśya bhūmau patitamaṅgadam || 8 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   8

मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसम् । मया हीनमहीनार्थं सर्वतः परिपालय॥ ९॥
mama prāṇaiḥ priyataraṃ putraṃ putramivaurasam | mayā hīnamahīnārthaṃ sarvataḥ paripālaya || 9 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   9

त्वमप्यस्य पिता दाता परित्राता च सर्वशः । भयेष्वभयदश्चैव यथाहं प्लवगेश्वर॥ १०॥
tvamapyasya pitā dātā paritrātā ca sarvaśaḥ | bhayeṣvabhayadaścaiva yathāhaṃ plavageśvara || 10 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   10

एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः । रक्षसां च वधे तेषामग्रतस्ते भविष्यति॥ ११॥
eṣa tārātmajaḥ śrīmāṃstvayā tulyaparākramaḥ | rakṣasāṃ ca vadhe teṣāmagrataste bhaviṣyati || 11 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   11

अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे । करिष्यत्येष तारेयस्तेजस्वी तरुणोऽङ्गदः॥ १२॥
anurūpāṇi karmāṇi vikramya balavān raṇe | kariṣyatyeṣa tāreyastejasvī taruṇo'ṅgadaḥ || 12 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   12

सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये । औत्पातिके च विविधे सर्वतः परिनिष्ठिता॥ १३॥
suṣeṇaduhitā ceyamarthasūkṣmaviniścaye | autpātike ca vividhe sarvataḥ pariniṣṭhitā || 13 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   13

यदेषा साध्विति ब्रूयात् कार्यं तन्मुक्तसंशयम् । नहि तारामतं किंचिदन्यथा परिवर्तते॥ १४॥
yadeṣā sādhviti brūyāt kāryaṃ tanmuktasaṃśayam | nahi tārāmataṃ kiṃcidanyathā parivartate || 14 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   14

राघवस्य च ते कार्यं कर्तव्यमविशङ्कया । स्यादधर्मो ह्यकरणे त्वां च हिंस्यादमानितः॥ १५॥
rāghavasya ca te kāryaṃ kartavyamaviśaṅkayā | syādadharmo hyakaraṇe tvāṃ ca hiṃsyādamānitaḥ || 15 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   15

इमां च मालामाधत्स्व दिव्यां सुग्रीव काञ्चनीम् । उदारा श्रीः स्थिता ह्यस्यां सम्प्रजह्यान्मृते मयि॥ १६॥
imāṃ ca mālāmādhatsva divyāṃ sugrīva kāñcanīm | udārā śrīḥ sthitā hyasyāṃ samprajahyānmṛte mayi || 16 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   16

इत्येवमुक्तः सुग्रीवो वालिना भ्रातृसौहृदात् । हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट्॥ १७॥
ityevamuktaḥ sugrīvo vālinā bhrātṛsauhṛdāt | harṣaṃ tyaktvā punardīno grahagrasta ivoḍurāṭ || 17 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   17

तद्वालिवचनाच्छान्तः कुर्वन् युक्तमतन्द्रितः । जग्राह सोऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम्॥ १८॥
tadvālivacanācchāntaḥ kurvan yuktamatandritaḥ | jagrāha so'bhyanujñāto mālāṃ tāṃ caiva kāñcanīm || 18 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   18

तां मालां काञ्चनीं दत्त्वा दृष्ट्वा चैवात्मजं स्थितम् । संसिद्धः प्रेत्यभावाय स्नेहादङ्गदमब्रवीत्॥ १९॥
tāṃ mālāṃ kāñcanīṃ dattvā dṛṣṭvā caivātmajaṃ sthitam | saṃsiddhaḥ pretyabhāvāya snehādaṅgadamabravīt || 19 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   19

देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये । सुखदुःखसहः काले सुग्रीववशगो भव॥ २०॥
deśakālau bhajasvādya kṣamamāṇaḥ priyāpriye | sukhaduḥkhasahaḥ kāle sugrīvavaśago bhava || 20 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   20

यथा हि त्वं महाबाहो लालितः सततं मया । न तथा वर्तमानं त्वां सुग्रीवो बहु मन्यते॥ २१॥
yathā hi tvaṃ mahābāho lālitaḥ satataṃ mayā | na tathā vartamānaṃ tvāṃ sugrīvo bahu manyate || 21 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   21

नास्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिंदम । भर्तुरर्थपरो दान्तः सुग्रीववशगो भव॥ २२॥
nāsyāmitrairgataṃ gacchermā śatrubhirariṃdama | bharturarthaparo dāntaḥ sugrīvavaśago bhava || 22 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   22

न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते । उभयं हि महादोषं तस्मादन्तरदृग् भव॥ २३॥
na cātipraṇayaḥ kāryaḥ kartavyo'praṇayaśca te | ubhayaṃ hi mahādoṣaṃ tasmādantaradṛg bhava || 23 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   23

इत्युक्त्वाथ विवृत्ताक्षः शरसम्पीडितो भृशम् । विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः॥ २४॥
ityuktvātha vivṛttākṣaḥ śarasampīḍito bhṛśam | vivṛtairdaśanairbhīmairbabhūvotkrāntajīvitaḥ || 24 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   24

ततो विचुक्रुशुस्तत्र वानरा हतयूथपाः । परिदेवयमानास्ते सर्वे प्लवगसत्तमाः॥ २५॥
tato vicukruśustatra vānarā hatayūthapāḥ | paridevayamānāste sarve plavagasattamāḥ || 25 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   25

किष्किन्धा ह्यद्य शून्या च स्वर्गते वानरेश्वरे । उद्यानानि च शून्यानि पर्वताः काननानि च॥ २६॥
kiṣkindhā hyadya śūnyā ca svargate vānareśvare | udyānāni ca śūnyāni parvatāḥ kānanāni ca || 26 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   26

हते प्लवगशार्दूले निष्प्रभा वानराः कृताः । यस्य वेगेन महता काननानि वनानि च॥ २७॥
hate plavagaśārdūle niṣprabhā vānarāḥ kṛtāḥ | yasya vegena mahatā kānanāni vanāni ca || 27 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   27

पुष्पौघेणानुबद्‍ध्यन्ते करिष्यति तदद्य कः । येन दत्तं महद् युद्धं गन्धर्वस्य महात्मनः॥ २८॥
puṣpaugheṇānubad‍dhyante kariṣyati tadadya kaḥ | yena dattaṃ mahad yuddhaṃ gandharvasya mahātmanaḥ || 28 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   28

गोलभस्य महाबाहोर्दश वर्षाणि पञ्च च । नैव रात्रौ न दिवसे तद् युद्धमुपशाम्यति॥ २९॥
golabhasya mahābāhordaśa varṣāṇi pañca ca | naiva rātrau na divase tad yuddhamupaśāmyati || 29 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   29

ततः षोडशमे वर्षे गोलभो विनिपातितः । तं हत्वा दुर्विनीतं तु वाली दंष्ट्राकरालवान् । सर्वाभयंकरोऽस्माकं कथमेष निपातितः॥ ३०॥
tataḥ ṣoḍaśame varṣe golabho vinipātitaḥ | taṃ hatvā durvinītaṃ tu vālī daṃṣṭrākarālavān | sarvābhayaṃkaro'smākaṃ kathameṣa nipātitaḥ || 30 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   30

हते तु वीरे प्लवगाधिपे तदा प्लवङ्गमास्तत्र न शर्म लेभिरे । वनेचराः सिंहयुते महावने यथा हि गावो निहते गवां पतौ॥ ३१॥
hate tu vīre plavagādhipe tadā plavaṅgamāstatra na śarma lebhire | vanecarāḥ siṃhayute mahāvane yathā hi gāvo nihate gavāṃ patau || 31 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   31

ततस्तु तारा व्यसनार्णवप्लुता मृतस्य भर्तुर्वदनं समीक्ष्य सा । जगाम भूमिं परिरभ्य वालिनं महाद्रुमं छिन्नमिवाश्रिता लता॥ ३२॥
tatastu tārā vyasanārṇavaplutā mṛtasya bharturvadanaṃ samīkṣya sā | jagāma bhūmiṃ parirabhya vālinaṃ mahādrumaṃ chinnamivāśritā latā || 32 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   32

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्वाविंशः सर्गः ॥४-२२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe dvāviṃśaḥ sargaḥ || 4-22 ||

Kanda : Kishkinda Kanda

Sarga :   22

Shloka :   33

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In