This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रयोविंशः सर्गः ॥४-२३॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe trayoviṃśaḥ sargaḥ ..4-23..
ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम् । पतिं लोकश्रुता तारा मृतं वचनमब्रवीत्॥ १॥
tataḥ samupajighrantī kapirājasya tanmukham . patiṃ lokaśrutā tārā mṛtaṃ vacanamabravīt.. 1..
शेषे त्वं विषमे दुःखमकृत्वा वचनं मम । उपलोपचिते वीर सुदुःखे वसुधातले॥ २॥
śeṣe tvaṃ viṣame duḥkhamakṛtvā vacanaṃ mama . upalopacite vīra suduḥkhe vasudhātale.. 2..
मत्तः प्रियतरा नूनं वानरेन्द्र मही तव । शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे॥ ३॥
mattaḥ priyatarā nūnaṃ vānarendra mahī tava . śeṣe hi tāṃ pariṣvajya māṃ ca na pratibhāṣase.. 3..
सुग्रीवस्य वशं प्राप्तो विधिरेष भवत्यहो । सुग्रीव एव विक्रान्तो वीर साहसिकप्रिय॥ ४॥
sugrīvasya vaśaṃ prāpto vidhireṣa bhavatyaho . sugrīva eva vikrānto vīra sāhasikapriya.. 4..
ऋक्षवानरमुख्यास्त्वां बलिनं पर्युपासते । तेषां विलपितं कृच्छ्रमङ्गदस्य च शोचतः॥ ५॥
ṛkṣavānaramukhyāstvāṃ balinaṃ paryupāsate . teṣāṃ vilapitaṃ kṛcchramaṅgadasya ca śocataḥ.. 5..
मम चेमा गिरः श्रुत्वा किं त्वं न प्रतिबुध्यसे । इदं तद् वीरशयनं तत्र शेषे हतो युधि॥ ६॥
mama cemā giraḥ śrutvā kiṃ tvaṃ na pratibudhyase . idaṃ tad vīraśayanaṃ tatra śeṣe hato yudhi.. 6..
शायिता निहता यत्र त्वयैव रिपवः पुरा । विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय॥ ७॥
śāyitā nihatā yatra tvayaiva ripavaḥ purā . viśuddhasattvābhijana priyayuddha mama priya.. 7..
मामनाथां विहायैकां गतस्त्वमसि मानद । शूराय न प्रदातव्या कन्या खलु विपश्चिता॥ ८॥
māmanāthāṃ vihāyaikāṃ gatastvamasi mānada . śūrāya na pradātavyā kanyā khalu vipaścitā.. 8..
शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम् । अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः॥ ९॥
śūrabhāryāṃ hatāṃ paśya sadyo māṃ vidhavāṃ kṛtām . avabhagnaśca me māno bhagnā me śāśvatī gatiḥ.. 9..
अगाधे च निमग्नास्मि विपुले शोकसागरे । अश्मसारमयं नूनमिदं मे हृदयं दृढम्॥ १०॥
agādhe ca nimagnāsmi vipule śokasāgare . aśmasāramayaṃ nūnamidaṃ me hṛdayaṃ dṛḍham.. 10..
भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा कृतम् । सुहृच्चैव च भर्ता च प्रकृत्या च मम प्रियः॥ ११॥
bhartāraṃ nihataṃ dṛṣṭvā yannādya śatadhā kṛtam . suhṛccaiva ca bhartā ca prakṛtyā ca mama priyaḥ.. 11..
प्रहारे च पराक्रान्तः शूरः पञ्चत्वमागतः । पतिहीना तु या नारी कामं भवतु पुत्रिणी॥ १२॥
prahāre ca parākrāntaḥ śūraḥ pañcatvamāgataḥ . patihīnā tu yā nārī kāmaṃ bhavatu putriṇī.. 12..
धनधान्यसमृद्धापि विधवेत्युच्यते जनैः । स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले॥ १३॥
dhanadhānyasamṛddhāpi vidhavetyucyate janaiḥ . svagātraprabhave vīra śeṣe rudhiramaṇḍale.. 13..
कृमिरागपरिस्तोमे स्वकीये शयने यथा । रेणुशोणितसंवीतं गात्रं तव समन्ततः॥ १४॥
kṛmirāgaparistome svakīye śayane yathā . reṇuśoṇitasaṃvītaṃ gātraṃ tava samantataḥ.. 14..
परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ । कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे॥ १५॥
parirabdhuṃ na śaknomi bhujābhyāṃ plavagarṣabha . kṛtakṛtyo'dya sugrīvo vaire'sminnatidāruṇe.. 15..
यस्य रामविमुक्तेन हृतमेकेषुणा भयम् । शरेण हृदि लग्नेन गात्रसंस्पर्शने तव॥ १६॥
yasya rāmavimuktena hṛtamekeṣuṇā bhayam . śareṇa hṛdi lagnena gātrasaṃsparśane tava.. 16..
वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते । उद्बबर्ह शरं नीलस्तस्य गात्रगतं तदा॥ १७॥
vāryāmi tvāṃ nirīkṣantī tvayi pañcatvamāgate . udbabarha śaraṃ nīlastasya gātragataṃ tadā.. 17..
गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा । तस्य निष्कृष्यमाणस्य बाणस्यापि बभौ द्युतिः॥ १८॥
girigahvarasaṃlīnaṃ dīptamāśīviṣaṃ yathā . tasya niṣkṛṣyamāṇasya bāṇasyāpi babhau dyutiḥ.. 18..
अस्तमस्तकसंरुद्धरश्मेर्दिनकरादिव । पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः॥ १९॥
astamastakasaṃruddharaśmerdinakarādiva . petuḥ kṣatajadhārāstu vraṇebhyastasya sarvaśaḥ.. 19..
ताम्रगैरिकसम्पृक्ता धारा इव धराधरात् । अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना॥ २०॥
tāmragairikasampṛktā dhārā iva dharādharāt . avakīrṇaṃ vimārjantī bhartāraṃ raṇareṇunā.. 20..
अस्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम् । रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम्॥ २१॥
asrairnayanajaiḥ śūraṃ siṣecāstrasamāhatam . rudhirokṣitasarvāṅgaṃ dṛṣṭvā vinihataṃ patim.. 21..
उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना । अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम्॥ २२॥
uvāca tārā piṅgākṣaṃ putramaṅgadamaṅganā . avasthāṃ paścimāṃ paśya pituḥ putra sudāruṇām.. 22..
सम्प्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा । बालसूर्योज्ज्वलतनुं प्रयातं यमसादनम्॥ २३॥
samprasaktasya vairasya gato'ntaḥ pāpakarmaṇā . bālasūryojjvalatanuṃ prayātaṃ yamasādanam.. 23..
अभिवादय राजानं पितरं पुत्र मानदम् । एवमुक्तः समुत्थाय जग्राह चरणौ पितुः॥ २४॥
abhivādaya rājānaṃ pitaraṃ putra mānadam . evamuktaḥ samutthāya jagrāha caraṇau pituḥ.. 24..
भुजाभ्यां पीनवृत्ताभ्यामङ्गदोऽहमिति ब्रुवन् । अभिवादयमानं त्वामङ्गदं त्वं यथा पुरा॥ २५॥
bhujābhyāṃ pīnavṛttābhyāmaṅgado'hamiti bruvan . abhivādayamānaṃ tvāmaṅgadaṃ tvaṃ yathā purā.. 25..
दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे । अहं पुत्रसहाया त्वामुपासे गतचेतनम् । सिंहेन पातितं सद्यो गौः सवत्सेव गोवृषम्॥ २६॥
dīrghāyurbhava putreti kimarthaṃ nābhibhāṣase . ahaṃ putrasahāyā tvāmupāse gatacetanam . siṃhena pātitaṃ sadyo gauḥ savatseva govṛṣam.. 26..
इष्ट्वा संग्रामयज्ञेन रामप्रहरणाम्भसा । तस्मन्नवभृथे स्नातः कथं पत्न्या मया विना॥ २७॥
iṣṭvā saṃgrāmayajñena rāmapraharaṇāmbhasā . tasmannavabhṛthe snātaḥ kathaṃ patnyā mayā vinā.. 27..
या दत्ता देवराजेन तव तुष्टेन संयुगे । शातकौम्भीं प्रियां मालां तां ते पश्यामि नेह किम्॥ २८॥
yā dattā devarājena tava tuṣṭena saṃyuge . śātakaumbhīṃ priyāṃ mālāṃ tāṃ te paśyāmi neha kim.. 28..
राज्यश्रीर्न जहाति त्वां गतासुमपि मानद । सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा॥ २९॥
rājyaśrīrna jahāti tvāṃ gatāsumapi mānada . sūryasyāvartamānasya śailarājamiva prabhā.. 29..
न मे वचः पथ्यमिदं त्वया कृतं न चास्मि शक्ता हि निवारणे तव । हता सपुत्रास्मि हतेन संयुगे सह त्वया श्रीर्विजहाति मामपि॥ ३०॥
na me vacaḥ pathyamidaṃ tvayā kṛtaṃ na cāsmi śaktā hi nivāraṇe tava . hatā saputrāsmi hatena saṃyuge saha tvayā śrīrvijahāti māmapi.. 30..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रयोविंशः सर्गः ॥४-२३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe trayoviṃśaḥ sargaḥ ..4-23..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In