This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 23

Tara Laments

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रयोविंशः सर्गः ॥४-२३॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe trayoviṃśaḥ sargaḥ || 4-23 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   0

ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम् । पतिं लोकश्रुता तारा मृतं वचनमब्रवीत्॥ १॥
tataḥ samupajighrantī kapirājasya tanmukham | patiṃ lokaśrutā tārā mṛtaṃ vacanamabravīt || 1 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   1

शेषे त्वं विषमे दुःखमकृत्वा वचनं मम । उपलोपचिते वीर सुदुःखे वसुधातले॥ २॥
śeṣe tvaṃ viṣame duḥkhamakṛtvā vacanaṃ mama | upalopacite vīra suduḥkhe vasudhātale || 2 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   2

मत्तः प्रियतरा नूनं वानरेन्द्र मही तव । शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे॥ ३॥
mattaḥ priyatarā nūnaṃ vānarendra mahī tava | śeṣe hi tāṃ pariṣvajya māṃ ca na pratibhāṣase || 3 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   3

सुग्रीवस्य वशं प्राप्तो विधिरेष भवत्यहो । सुग्रीव एव विक्रान्तो वीर साहसिकप्रिय॥ ४॥
sugrīvasya vaśaṃ prāpto vidhireṣa bhavatyaho | sugrīva eva vikrānto vīra sāhasikapriya || 4 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   4

ऋक्षवानरमुख्यास्त्वां बलिनं पर्युपासते । तेषां विलपितं कृच्छ्रमङ्गदस्य च शोचतः॥ ५॥
ṛkṣavānaramukhyāstvāṃ balinaṃ paryupāsate | teṣāṃ vilapitaṃ kṛcchramaṅgadasya ca śocataḥ || 5 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   5

मम चेमा गिरः श्रुत्वा किं त्वं न प्रतिबुध्यसे । इदं तद् वीरशयनं तत्र शेषे हतो युधि॥ ६॥
mama cemā giraḥ śrutvā kiṃ tvaṃ na pratibudhyase | idaṃ tad vīraśayanaṃ tatra śeṣe hato yudhi || 6 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   6

शायिता निहता यत्र त्वयैव रिपवः पुरा । विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय॥ ७॥
śāyitā nihatā yatra tvayaiva ripavaḥ purā | viśuddhasattvābhijana priyayuddha mama priya || 7 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   7

मामनाथां विहायैकां गतस्त्वमसि मानद । शूराय न प्रदातव्या कन्या खलु विपश्चिता॥ ८॥
māmanāthāṃ vihāyaikāṃ gatastvamasi mānada | śūrāya na pradātavyā kanyā khalu vipaścitā || 8 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   8

शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम् । अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः॥ ९॥
śūrabhāryāṃ hatāṃ paśya sadyo māṃ vidhavāṃ kṛtām | avabhagnaśca me māno bhagnā me śāśvatī gatiḥ || 9 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   9

अगाधे च निमग्नास्मि विपुले शोकसागरे । अश्मसारमयं नूनमिदं मे हृदयं दृढम्॥ १०॥
agādhe ca nimagnāsmi vipule śokasāgare | aśmasāramayaṃ nūnamidaṃ me hṛdayaṃ dṛḍham || 10 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   10

भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा कृतम् । सुहृच्चैव च भर्ता च प्रकृत्या च मम प्रियः॥ ११॥
bhartāraṃ nihataṃ dṛṣṭvā yannādya śatadhā kṛtam | suhṛccaiva ca bhartā ca prakṛtyā ca mama priyaḥ || 11 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   11

प्रहारे च पराक्रान्तः शूरः पञ्चत्वमागतः । पतिहीना तु या नारी कामं भवतु पुत्रिणी॥ १२॥
prahāre ca parākrāntaḥ śūraḥ pañcatvamāgataḥ | patihīnā tu yā nārī kāmaṃ bhavatu putriṇī || 12 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   12

धनधान्यसमृद्धापि विधवेत्युच्यते जनैः । स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले॥ १३॥
dhanadhānyasamṛddhāpi vidhavetyucyate janaiḥ | svagātraprabhave vīra śeṣe rudhiramaṇḍale || 13 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   13

कृमिरागपरिस्तोमे स्वकीये शयने यथा । रेणुशोणितसंवीतं गात्रं तव समन्ततः॥ १४॥
kṛmirāgaparistome svakīye śayane yathā | reṇuśoṇitasaṃvītaṃ gātraṃ tava samantataḥ || 14 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   14

परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ । कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे॥ १५॥
parirabdhuṃ na śaknomi bhujābhyāṃ plavagarṣabha | kṛtakṛtyo'dya sugrīvo vaire'sminnatidāruṇe || 15 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   15

यस्य रामविमुक्तेन हृतमेकेषुणा भयम् । शरेण हृदि लग्नेन गात्रसंस्पर्शने तव॥ १६॥
yasya rāmavimuktena hṛtamekeṣuṇā bhayam | śareṇa hṛdi lagnena gātrasaṃsparśane tava || 16 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   16

वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते । उद्बबर्ह शरं नीलस्तस्य गात्रगतं तदा॥ १७॥
vāryāmi tvāṃ nirīkṣantī tvayi pañcatvamāgate | udbabarha śaraṃ nīlastasya gātragataṃ tadā || 17 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   17

गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा । तस्य निष्कृष्यमाणस्य बाणस्यापि बभौ द्युतिः॥ १८॥
girigahvarasaṃlīnaṃ dīptamāśīviṣaṃ yathā | tasya niṣkṛṣyamāṇasya bāṇasyāpi babhau dyutiḥ || 18 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   18

अस्तमस्तकसंरुद्धरश्मेर्दिनकरादिव । पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः॥ १९॥
astamastakasaṃruddharaśmerdinakarādiva | petuḥ kṣatajadhārāstu vraṇebhyastasya sarvaśaḥ || 19 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   19

ताम्रगैरिकसम्पृक्ता धारा इव धराधरात् । अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना॥ २०॥
tāmragairikasampṛktā dhārā iva dharādharāt | avakīrṇaṃ vimārjantī bhartāraṃ raṇareṇunā || 20 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   20

अस्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम् । रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम्॥ २१॥
asrairnayanajaiḥ śūraṃ siṣecāstrasamāhatam | rudhirokṣitasarvāṅgaṃ dṛṣṭvā vinihataṃ patim || 21 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   21

उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना । अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम्॥ २२॥
uvāca tārā piṅgākṣaṃ putramaṅgadamaṅganā | avasthāṃ paścimāṃ paśya pituḥ putra sudāruṇām || 22 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   22

सम्प्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा । बालसूर्योज्ज्वलतनुं प्रयातं यमसादनम्॥ २३॥
samprasaktasya vairasya gato'ntaḥ pāpakarmaṇā | bālasūryojjvalatanuṃ prayātaṃ yamasādanam || 23 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   23

अभिवादय राजानं पितरं पुत्र मानदम् । एवमुक्तः समुत्थाय जग्राह चरणौ पितुः॥ २४॥
abhivādaya rājānaṃ pitaraṃ putra mānadam | evamuktaḥ samutthāya jagrāha caraṇau pituḥ || 24 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   24

भुजाभ्यां पीनवृत्ताभ्यामङ्गदोऽहमिति ब्रुवन् । अभिवादयमानं त्वामङ्गदं त्वं यथा पुरा॥ २५॥
bhujābhyāṃ pīnavṛttābhyāmaṅgado'hamiti bruvan | abhivādayamānaṃ tvāmaṅgadaṃ tvaṃ yathā purā || 25 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   25

दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे । अहं पुत्रसहाया त्वामुपासे गतचेतनम् । सिंहेन पातितं सद्यो गौः सवत्सेव गोवृषम्॥ २६॥
dīrghāyurbhava putreti kimarthaṃ nābhibhāṣase | ahaṃ putrasahāyā tvāmupāse gatacetanam | siṃhena pātitaṃ sadyo gauḥ savatseva govṛṣam || 26 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   26

इष्ट्वा संग्रामयज्ञेन रामप्रहरणाम्भसा । तस्मन्नवभृथे स्नातः कथं पत्न्या मया विना॥ २७॥
iṣṭvā saṃgrāmayajñena rāmapraharaṇāmbhasā | tasmannavabhṛthe snātaḥ kathaṃ patnyā mayā vinā || 27 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   27

या दत्ता देवराजेन तव तुष्टेन संयुगे । शातकौम्भीं प्रियां मालां तां ते पश्यामि नेह किम्॥ २८॥
yā dattā devarājena tava tuṣṭena saṃyuge | śātakaumbhīṃ priyāṃ mālāṃ tāṃ te paśyāmi neha kim || 28 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   28

राज्यश्रीर्न जहाति त्वां गतासुमपि मानद । सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा॥ २९॥
rājyaśrīrna jahāti tvāṃ gatāsumapi mānada | sūryasyāvartamānasya śailarājamiva prabhā || 29 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   29

न मे वचः पथ्यमिदं त्वया कृतं न चास्मि शक्ता हि निवारणे तव । हता सपुत्रास्मि हतेन संयुगे सह त्वया श्रीर्विजहाति मामपि॥ ३०॥
na me vacaḥ pathyamidaṃ tvayā kṛtaṃ na cāsmi śaktā hi nivāraṇe tava | hatā saputrāsmi hatena saṃyuge saha tvayā śrīrvijahāti māmapi || 30 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   30

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रयोविंशः सर्गः ॥४-२३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe trayoviṃśaḥ sargaḥ || 4-23 ||

Kanda : Kishkinda Kanda

Sarga :   23

Shloka :   31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In