This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 24

Rama Consoles Tara

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुर्विंशः सर्गः ॥४-२४॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe caturviṃśaḥ sargaḥ || 4-24 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   0

तामाशु वेगेन दुरासदेन त्वभिप्लुतां शोकमहार्णवेन । पश्यंस्तदा वाल्यनुजस्तरस्वी भ्रातुर्वधेनाप्रतिमेन तेपे॥ १॥
tāmāśu vegena durāsadena tvabhiplutāṃ śokamahārṇavena | paśyaṃstadā vālyanujastarasvī bhrāturvadhenāpratimena tepe || 1 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   1

स बाष्पपूर्णेन मुखेन पश्यन् क्षणेन निर्विण्णमना मनस्वी । जगाम रामस्य शनैः समीपं भृत्यैर्वृतः सम्परिदूयमानः॥ २॥
sa bāṣpapūrṇena mukhena paśyan kṣaṇena nirviṇṇamanā manasvī | jagāma rāmasya śanaiḥ samīpaṃ bhṛtyairvṛtaḥ samparidūyamānaḥ || 2 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   2

स तं समासाद्य गृहीतचाप- मुदात्तमाशीविषतुल्यबाणम् । यशस्विनं लक्षणलक्षिताङ्ग- मवस्थितं राघवमित्युवाच॥ ३॥
sa taṃ samāsādya gṛhītacāpa- mudāttamāśīviṣatulyabāṇam | yaśasvinaṃ lakṣaṇalakṣitāṅga- mavasthitaṃ rāghavamityuvāca || 3 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   3

यथा प्रतिज्ञातमिदं नरेन्द्र कृतं त्वया दृष्टफलं च कर्म । ममाद्य भोगेषु नरेन्द्रसूनो मनो निवृत्तं हतजीवितेन॥ ४॥
yathā pratijñātamidaṃ narendra kṛtaṃ tvayā dṛṣṭaphalaṃ ca karma | mamādya bhogeṣu narendrasūno mano nivṛttaṃ hatajīvitena || 4 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   4

अस्यां महिष्यां तु भृशं रुदत्यां पुरेऽतिविक्रोशति दुःखतप्ते । हते नृपे संशयितेऽङ्गदे च न राम राज्ये रमते मनो मे॥ ५॥
asyāṃ mahiṣyāṃ tu bhṛśaṃ rudatyāṃ pure'tivikrośati duḥkhatapte | hate nṛpe saṃśayite'ṅgade ca na rāma rājye ramate mano me || 5 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   5

क्रोधादमर्षादतिविप्रधर्षाद् भ्रातुर्वधो मेऽनुमतः पुरस्तात् । हते त्विदानीं हरियूथपेऽस्मिन् सुतीक्ष्णमिक्ष्वाकुवर प्रतप्स्ये॥ ६॥
krodhādamarṣādativipradharṣād bhrāturvadho me'numataḥ purastāt | hate tvidānīṃ hariyūthape'smin sutīkṣṇamikṣvākuvara pratapsye || 6 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   6

श्रेयोऽद्य मन्ये मम शैलमुख्ये तस्मिन् हि वासश्चिरमृष्यमूके । यथा तथा वर्तयतः स्ववृत्त्या नेमं निहत्य त्रिदिवस्य लाभः॥ ७॥
śreyo'dya manye mama śailamukhye tasmin hi vāsaściramṛṣyamūke | yathā tathā vartayataḥ svavṛttyā nemaṃ nihatya tridivasya lābhaḥ || 7 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   7

न त्वा जिघांसामि चरेति यन्मा- मयं महात्मा मतिमानुवाच । तस्यैव तद् राम वचोऽनुरूप- मिदं वचः कर्म च मेऽनुरूपम्॥ ८॥
na tvā jighāṃsāmi careti yanmā- mayaṃ mahātmā matimānuvāca | tasyaiva tad rāma vaco'nurūpa- midaṃ vacaḥ karma ca me'nurūpam || 8 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   8

भ्राता कथं नाम महागुणस्य भ्रातुर्वधं राम विरोचयेत । राज्यस्य दुःखस्य च वीर सारं विचिन्तयन् कामपुरस्कृतोऽपि॥ ९॥
bhrātā kathaṃ nāma mahāguṇasya bhrāturvadhaṃ rāma virocayeta | rājyasya duḥkhasya ca vīra sāraṃ vicintayan kāmapuraskṛto'pi || 9 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   9

वधो हि मे मतो नासीत् स्वमाहात्म्यव्यतिक्रमात् । ममासीद् बुद्धिदौरात्म्यात् प्राणहारी व्यतिक्रमः॥ १०॥
vadho hi me mato nāsīt svamāhātmyavyatikramāt | mamāsīd buddhidaurātmyāt prāṇahārī vyatikramaḥ || 10 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   10

द्रुमशाखावभग्नोऽहं मुहूर्तं परिनिष्टनन् । सान्त्वयित्वा त्वनेनोक्तो न पुनः कर्तुमर्हसि॥ ११॥
drumaśākhāvabhagno'haṃ muhūrtaṃ pariniṣṭanan | sāntvayitvā tvanenokto na punaḥ kartumarhasi || 11 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   11

भ्रातृत्वमार्यभावश्च धर्मश्चानेन रक्षितः । मया क्रोधश्च कामश्च कपित्वं च प्रदर्शितम्॥ १२॥
bhrātṛtvamāryabhāvaśca dharmaścānena rakṣitaḥ | mayā krodhaśca kāmaśca kapitvaṃ ca pradarśitam || 12 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   12

अचिन्तनीयं परिवर्जनीय- मनीप्सनीयं स्वनवेक्षणीयम् । प्राप्तोऽस्मि पाप्मानमिदं वयस्य भ्रातुर्वधात् त्वाष्ट्रवधादिवेन्द्रः॥ १३॥
acintanīyaṃ parivarjanīya- manīpsanīyaṃ svanavekṣaṇīyam | prāpto'smi pāpmānamidaṃ vayasya bhrāturvadhāt tvāṣṭravadhādivendraḥ || 13 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   13

पाप्मानमिन्द्रस्य मही जलं च वृक्षाश्च कामं जगृहुः स्त्रियश्च । को नाम पाप्मानमिमं सहेत शाखामृगस्य प्रतिपत्तुमिच्छेत्॥ १४॥
pāpmānamindrasya mahī jalaṃ ca vṛkṣāśca kāmaṃ jagṛhuḥ striyaśca | ko nāma pāpmānamimaṃ saheta śākhāmṛgasya pratipattumicchet || 14 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   14

नार्हामि सम्मानमिमं प्रजानां न यौवराज्यं कुत एव राज्यम् । अधर्मयुक्तं कुलनाशयुक्त- मेवंविधं राघव कर्म कृत्वा॥ १५॥
nārhāmi sammānamimaṃ prajānāṃ na yauvarājyaṃ kuta eva rājyam | adharmayuktaṃ kulanāśayukta- mevaṃvidhaṃ rāghava karma kṛtvā || 15 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   15

पापस्य कर्तास्मि विगर्हितस्य क्षुद्रस्य लोकापकृतस्य लोके । शोको महान् मामभिवर्ततेऽयं वृष्टेर्यथा निम्नमिवाम्बुवेगः॥ १६॥
pāpasya kartāsmi vigarhitasya kṣudrasya lokāpakṛtasya loke | śoko mahān māmabhivartate'yaṃ vṛṣṭeryathā nimnamivāmbuvegaḥ || 16 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   16

सोदर्यघातापरगात्रवालः संतापहस्ताक्षिशिरोविषाणः । एनोमयो मामभिहन्ति हस्ती दृप्तो नदीकूलमिव प्रवृद्धः॥ १७॥
sodaryaghātāparagātravālaḥ saṃtāpahastākṣiśiroviṣāṇaḥ | enomayo māmabhihanti hastī dṛpto nadīkūlamiva pravṛddhaḥ || 17 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   17

अंहो बतेदं नृवराविषह्यं निवर्तते मे हृदि साधुवृत्तम् । अग्नौ विवर्णं परितप्यमानं किट्टं यथा राघव जातरूपम्॥ १८॥
aṃho batedaṃ nṛvarāviṣahyaṃ nivartate me hṛdi sādhuvṛttam | agnau vivarṇaṃ paritapyamānaṃ kiṭṭaṃ yathā rāghava jātarūpam || 18 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   18

महाबलानां हरियूथपाना- मिदं कुलं राघव मन्निमित्तम् । अस्याङ्गदस्यापि च शोकतापा- दर्धस्थितप्राणमितीव मन्ये॥ १९॥
mahābalānāṃ hariyūthapānā- midaṃ kulaṃ rāghava mannimittam | asyāṅgadasyāpi ca śokatāpā- dardhasthitaprāṇamitīva manye || 19 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   19

सुतः सुलभ्यः सुजनः सुवश्यः कुतस्तु पुत्रः सदृशोऽङ्गदेन । न चापि विद्येत स वीर देशो यस्मिन् भवेत् सोदरसंनिकर्षः॥ २०॥
sutaḥ sulabhyaḥ sujanaḥ suvaśyaḥ kutastu putraḥ sadṛśo'ṅgadena | na cāpi vidyeta sa vīra deśo yasmin bhavet sodarasaṃnikarṣaḥ || 20 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   20

अद्याङ्गदो वीरवरो न जीवे- ज्जीवेत माता परिपालनार्थम् । विना तु पुत्रं परितापदीना सा नैव जीवेदिति निश्चितं मे॥ २१॥
adyāṅgado vīravaro na jīve- jjīveta mātā paripālanārtham | vinā tu putraṃ paritāpadīnā sā naiva jīvediti niścitaṃ me || 21 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   21

सोऽहं प्रवेक्ष्याम्यतिदीप्तमग्निं भ्रात्रा च पुत्रेण च सख्यमिच्छन् । इमे विचेष्यन्ति हरिप्रवीराः सीतां निदेशे परिवर्तमानाः॥ २२॥
so'haṃ pravekṣyāmyatidīptamagniṃ bhrātrā ca putreṇa ca sakhyamicchan | ime viceṣyanti haripravīrāḥ sītāṃ nideśe parivartamānāḥ || 22 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   22

कृत्स्नं तु ते सेत्स्यति कार्यमेत- न्मय्यप्यतीते मनुजेन्द्रपुत्र । कुलस्य हन्तारमजीवनार्हं रामानुजानीहि कृतागसं माम्॥ २३॥
kṛtsnaṃ tu te setsyati kāryameta- nmayyapyatīte manujendraputra | kulasya hantāramajīvanārhaṃ rāmānujānīhi kṛtāgasaṃ mām || 23 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   23

इत्येवमार्तस्य रघुप्रवीरः श्रुत्वा वचो वालिजघन्यजस्य । संजातबाष्पः परवीरहन्ता रामो मुहूर्तं विमना बभूव॥ २४॥
ityevamārtasya raghupravīraḥ śrutvā vaco vālijaghanyajasya | saṃjātabāṣpaḥ paravīrahantā rāmo muhūrtaṃ vimanā babhūva || 24 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   24

तस्मिन् क्षणेऽभीक्ष्णमवेक्षमाणः क्षितिक्षमावान् भुवनस्य गोप्ता । रामो रुदन्तीं व्यसने निमग्नां समुत्सुकः सोऽथ ददर्श ताराम्॥ २५॥
tasmin kṣaṇe'bhīkṣṇamavekṣamāṇaḥ kṣitikṣamāvān bhuvanasya goptā | rāmo rudantīṃ vyasane nimagnāṃ samutsukaḥ so'tha dadarśa tārām || 25 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   25

तां चारुनेत्रां कपिसिंहनाथां पतिं समाश्लिष्य तदा शयानाम् । उत्थापयामासुरदीनसत्त्वां मन्त्रिप्रधानाः कपिराजपत्नीम्॥ २६॥
tāṃ cārunetrāṃ kapisiṃhanāthāṃ patiṃ samāśliṣya tadā śayānām | utthāpayāmāsuradīnasattvāṃ mantripradhānāḥ kapirājapatnīm || 26 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   26

सा विस्फुरन्ती परिरभ्यमाणा भर्तुः समीपादपनीयमाना । ददर्श रामं शरचापपाणिं स्वतेजसा सूर्यमिव ज्वलन्तम्॥ २७॥
sā visphurantī parirabhyamāṇā bhartuḥ samīpādapanīyamānā | dadarśa rāmaṃ śaracāpapāṇiṃ svatejasā sūryamiva jvalantam || 27 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   27

सुसंवृतं पार्थिवलक्षणैश्च तं चारुनेत्रं मृगशावनेत्रा । अदृष्टपूर्वं पुरुषप्रधान- मयं स काकुत्स्थ इति प्रजज्ञे॥ २८॥
susaṃvṛtaṃ pārthivalakṣaṇaiśca taṃ cārunetraṃ mṛgaśāvanetrā | adṛṣṭapūrvaṃ puruṣapradhāna- mayaṃ sa kākutstha iti prajajñe || 28 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   28

तस्येन्द्रकल्पस्य दुरासदस्य महानुभावस्य समीपमार्या । आर्तातितूर्णं व्यसनं प्रपन्ना जगाम तारा परिविह्वलन्ती॥ २९॥
tasyendrakalpasya durāsadasya mahānubhāvasya samīpamāryā | ārtātitūrṇaṃ vyasanaṃ prapannā jagāma tārā parivihvalantī || 29 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   29

तं सा समासाद्य विशुद्धसत्त्वं शोकेन सम्भ्रान्तशरीरभावा । मनस्विनी वाक्यमुवाच तारा रामं रणोत्कर्षणलब्धलक्ष्यम्॥ ३०॥
taṃ sā samāsādya viśuddhasattvaṃ śokena sambhrāntaśarīrabhāvā | manasvinī vākyamuvāca tārā rāmaṃ raṇotkarṣaṇalabdhalakṣyam || 30 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   30

त्वमप्रमेयश्च दुरासदश्च जितेन्द्रियश्चोत्तमधर्मकश्च । अक्षीणकीर्तिश्च विचक्षणश्च क्षितिक्षमावान् क्षतजोपमाक्षः॥ ३१॥
tvamaprameyaśca durāsadaśca jitendriyaścottamadharmakaśca | akṣīṇakīrtiśca vicakṣaṇaśca kṣitikṣamāvān kṣatajopamākṣaḥ || 31 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   31

त्वमात्तबाणासनबाणपाणि- र्महाबलः संहननोपपन्नः । मनुष्यदेहाभ्युदयं विहाय दिव्येन देहाभ्युदयेन युक्तः॥ ३२॥
tvamāttabāṇāsanabāṇapāṇi- rmahābalaḥ saṃhananopapannaḥ | manuṣyadehābhyudayaṃ vihāya divyena dehābhyudayena yuktaḥ || 32 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   32

येनैव बाणेन हतः प्रियो मे तेनैव बाणेन हि मां जहीहि । हता गमिष्यामि समीपमस्य न मां विना वीर रमेत वाली॥ ३३॥
yenaiva bāṇena hataḥ priyo me tenaiva bāṇena hi māṃ jahīhi | hatā gamiṣyāmi samīpamasya na māṃ vinā vīra rameta vālī || 33 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   33

स्वर्गेऽपि पद्मामलपत्रनेत्र समेत्य सम्प्रेक्ष्य च मामपश्यन् । न ह्येष उच्चावचताम्रचूडा विचित्रवेषाप्सरसोऽभजिष्यत्॥ ३३॥
svarge'pi padmāmalapatranetra sametya samprekṣya ca māmapaśyan | na hyeṣa uccāvacatāmracūḍā vicitraveṣāpsaraso'bhajiṣyat || 33 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   34

स्वर्गेऽपि शोकं च विवर्णतां च मया विना प्राप्स्यति वीर वाली । रम्ये नगेन्द्रस्य तटावकाशे विदेहकन्यारहितो यथा त्वम्॥ ३५॥
svarge'pi śokaṃ ca vivarṇatāṃ ca mayā vinā prāpsyati vīra vālī | ramye nagendrasya taṭāvakāśe videhakanyārahito yathā tvam || 35 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   35

त्वं वेत्थ तावद् वनिताविहीनः प्राप्नोति दुःखं पुरुषः कुमारः । तत् त्वं प्रजानञ्जहि मां न वाली दुःखं ममादर्शनजं भजेत॥ ३६॥
tvaṃ vettha tāvad vanitāvihīnaḥ prāpnoti duḥkhaṃ puruṣaḥ kumāraḥ | tat tvaṃ prajānañjahi māṃ na vālī duḥkhaṃ mamādarśanajaṃ bhajeta || 36 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   36

यच्चापि मन्येत भवान् महात्मा स्त्रीघातदोषस्तु भवेन्न मह्यम् । आत्मेयमस्येति हि मां जहि त्वं न स्त्रीवधः स्यान्मनुजेन्द्रपुत्र॥ ३७॥
yaccāpi manyeta bhavān mahātmā strīghātadoṣastu bhavenna mahyam | ātmeyamasyeti hi māṃ jahi tvaṃ na strīvadhaḥ syānmanujendraputra || 37 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   37

शास्त्रप्रयोगाद् विविधाश्च वेदा- दनन्यरूपाः पुरुषस्य दाराः । दारप्रदानाद्धि न दानमन्यत् प्रदृश्यते ज्ञानवतां हि लोके॥ ३८॥
śāstraprayogād vividhāśca vedā- dananyarūpāḥ puruṣasya dārāḥ | dārapradānāddhi na dānamanyat pradṛśyate jñānavatāṃ hi loke || 38 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   38

त्वं चापि मां तस्य मम प्रियस्य प्रदास्यसे धर्ममवेक्ष्य वीर । अनेन दानेन न लप्स्यसे त्व- मधर्मयोगं मम वीर घातात्॥ ३९॥
tvaṃ cāpi māṃ tasya mama priyasya pradāsyase dharmamavekṣya vīra | anena dānena na lapsyase tva- madharmayogaṃ mama vīra ghātāt || 39 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   39

आर्तामनाथामपनीयमाना- मेवंगतां नार्हसि मामहन्तुम् । अहं हि मातङ्गविलासगामिना प्लवंगमानामृषभेण धीमता । विना वरार्होत्तमहेममालिना चिरं न शक्ष्यामि नरेन्द्र जीवितुम्॥ ४०॥
ārtāmanāthāmapanīyamānā- mevaṃgatāṃ nārhasi māmahantum | ahaṃ hi mātaṅgavilāsagāminā plavaṃgamānāmṛṣabheṇa dhīmatā | vinā varārhottamahemamālinā ciraṃ na śakṣyāmi narendra jīvitum || 40 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   40

इत्येवमुक्तस्तु विभुर्महात्मा तारां समाश्वास्य हितं बभाषे । मा वीरभार्ये विमतिं कुरुष्व लोको हि सर्वो विहितो विधात्रा॥ ४१॥
ityevamuktastu vibhurmahātmā tārāṃ samāśvāsya hitaṃ babhāṣe | mā vīrabhārye vimatiṃ kuruṣva loko hi sarvo vihito vidhātrā || 41 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   41

तं चैव सर्वं सुखदुःखयोगं लोकोऽब्रवीत् तेन कृतं विधात्रा । त्रयोऽपि लोका विहितं विधानं नातिक्रमन्ते वशगा हि तस्य॥ ४२॥
taṃ caiva sarvaṃ sukhaduḥkhayogaṃ loko'bravīt tena kṛtaṃ vidhātrā | trayo'pi lokā vihitaṃ vidhānaṃ nātikramante vaśagā hi tasya || 42 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   42

प्रीतिं परां प्राप्स्यसि तां तथैव पुत्रश्च ते प्राप्स्यति यौवराज्यम् । धात्रा विधानं विहितं तथैव न शूरपत्न्यः परिदेवयन्ति॥ ४३॥
prītiṃ parāṃ prāpsyasi tāṃ tathaiva putraśca te prāpsyati yauvarājyam | dhātrā vidhānaṃ vihitaṃ tathaiva na śūrapatnyaḥ paridevayanti || 43 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   43

आश्वासिता तेन महात्मना तु प्रभावयुक्तेन परंतपेन । सा वीरपत्नी ध्वनता मुखेन सुवेषरूपा विरराम तारा॥ ४४॥
āśvāsitā tena mahātmanā tu prabhāvayuktena paraṃtapena | sā vīrapatnī dhvanatā mukhena suveṣarūpā virarāma tārā || 44 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   44

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुर्विंशः सर्गः ॥४-२४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe caturviṃśaḥ sargaḥ || 4-24 ||

Kanda : Kishkinda Kanda

Sarga :   24

Shloka :   45

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In