This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 25

Bali's Cremation

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चविंशः सर्गः ॥४-२५॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe pañcaviṃśaḥ sargaḥ || 4-25 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   0

स सुग्रीवं च तारां च साङ्गदां सहलक्ष्मणः । समानशोकः काकुत्स्थः सान्त्वयन्निदमब्रवीत्॥ १॥
sa sugrīvaṃ ca tārāṃ ca sāṅgadāṃ sahalakṣmaṇaḥ | samānaśokaḥ kākutsthaḥ sāntvayannidamabravīt || 1 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   1

न शोकपरितापेन श्रेयसा युज्यते मृतः । यदत्रानन्तरं कार्यं तत् समाधातुमर्हथ॥ २॥
na śokaparitāpena śreyasā yujyate mṛtaḥ | yadatrānantaraṃ kāryaṃ tat samādhātumarhatha || 2 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   2

लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम् । न कालादुत्तरं किंचित् कर्मशक्यमुपासितुम्॥ ३॥
lokavṛttamanuṣṭheyaṃ kṛtaṃ vo bāṣpamokṣaṇam | na kālāduttaraṃ kiṃcit karmaśakyamupāsitum || 3 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   3

नियतिः कारणं लोके नियतिः कर्मसाधनम् । नियतिः सर्वभूतानां नियोगेष्विह कारणम्॥ ४॥
niyatiḥ kāraṇaṃ loke niyatiḥ karmasādhanam | niyatiḥ sarvabhūtānāṃ niyogeṣviha kāraṇam || 4 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   4

न कर्ता कस्यचित् कश्चिन्नियोगे नापि चेश्वरः । स्वभावे वर्तते लोकस्तस्य कालः परायणम्॥ ५॥
na kartā kasyacit kaścinniyoge nāpi ceśvaraḥ | svabhāve vartate lokastasya kālaḥ parāyaṇam || 5 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   5

न कालः कालमत्येति न कालः परिहीयते । स्वभावं च समासाद्य न कश्चिदतिवर्तते॥ ६॥
na kālaḥ kālamatyeti na kālaḥ parihīyate | svabhāvaṃ ca samāsādya na kaścidativartate || 6 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   6

न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः । न मित्रज्ञातिसम्बन्धः कारणं नात्मनो वशः॥ ७॥
na kālasyāsti bandhutvaṃ na heturna parākramaḥ | na mitrajñātisambandhaḥ kāraṇaṃ nātmano vaśaḥ || 7 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   7

किं तु कालपरीणामो द्रष्टव्यः साधु पश्यता । धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः॥ ८॥
kiṃ tu kālaparīṇāmo draṣṭavyaḥ sādhu paśyatā | dharmaścārthaśca kāmaśca kālakramasamāhitāḥ || 8 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   8

इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम् । सामदानार्थसंयोगैः पवित्रं प्लवगेश्वरः॥ ९॥
itaḥ svāṃ prakṛtiṃ vālī gataḥ prāptaḥ kriyāphalam | sāmadānārthasaṃyogaiḥ pavitraṃ plavageśvaraḥ || 9 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   9

स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना । स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता॥ १०॥
svadharmasya ca saṃyogājjitastena mahātmanā | svargaḥ parigṛhītaśca prāṇānaparirakṣatā || 10 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   10

एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः । तदलं परितापेन प्राप्तकालमुपास्यताम्॥ ११॥
eṣā vai niyatiḥ śreṣṭhā yāṃ gato hariyūthapaḥ | tadalaṃ paritāpena prāptakālamupāsyatām || 11 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   11

वचनान्ते तु रामस्य लक्ष्मणः परवीरहा । अवदत् प्रश्रितं वाक्यं सुग्रीवं गतचेतसम्॥ १२॥
vacanānte tu rāmasya lakṣmaṇaḥ paravīrahā | avadat praśritaṃ vākyaṃ sugrīvaṃ gatacetasam || 12 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   12

कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम् । ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति॥ १३॥
kuru tvamasya sugrīva pretakāryamanantaram | tārāṅgadābhyāṃ sahito vālino dahanaṃ prati || 13 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   13

समाज्ञापय काष्ठानि शुष्काणि च बहूनि च । चन्दनानि च दिव्यानि वालिसंस्कारकारणात्॥ १४॥
samājñāpaya kāṣṭhāni śuṣkāṇi ca bahūni ca | candanāni ca divyāni vālisaṃskārakāraṇāt || 14 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   14

समाश्वासय दीनं त्वमङ्गदं दीनचेतसम् । मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम्॥ १५॥
samāśvāsaya dīnaṃ tvamaṅgadaṃ dīnacetasam | mā bhūrbāliśabuddhistvaṃ tvadadhīnamidaṃ puram || 15 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   15

अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च । घृतं तैलमथो गन्धान् यच्चात्र समनन्तरम्॥ १६॥
aṅgadastvānayenmālyaṃ vastrāṇi vividhāni ca | ghṛtaṃ tailamatho gandhān yaccātra samanantaram || 16 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   16

त्वं तार शिबिकां शीघ्रमादायागच्छ सम्भ्रमात् । त्वरा गुणवती युक्ता ह्यस्मिन् काले विशेषतः॥ १७॥
tvaṃ tāra śibikāṃ śīghramādāyāgaccha sambhramāt | tvarā guṇavatī yuktā hyasmin kāle viśeṣataḥ || 17 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   17

सज्जीभवन्तु प्लवगाः शिबिकावाहनोचिताः । समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम्॥ १८॥
sajjībhavantu plavagāḥ śibikāvāhanocitāḥ | samarthā balinaścaiva nirhariṣyanti vālinam || 18 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   18

एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः । तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा॥ १९॥
evamuktvā tu sugrīvaṃ sumitrānandavardhanaḥ | tasthau bhrātṛsamīpastho lakṣmaṇaḥ paravīrahā || 19 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   19

लक्ष्मणस्य वचः श्रुत्वा तारः सम्भ्रान्तमानसः । प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः॥ २०॥
lakṣmaṇasya vacaḥ śrutvā tāraḥ sambhrāntamānasaḥ | praviveśa guhāṃ śīghraṃ śibikāsaktamānasaḥ || 20 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   20

आदाय शिबिकां तारः स तु पर्यापतत् पुनः । वानरैरुह्यमानां तां शूरैरुद्वहनोचितैः॥ २१॥
ādāya śibikāṃ tāraḥ sa tu paryāpatat punaḥ | vānarairuhyamānāṃ tāṃ śūrairudvahanocitaiḥ || 21 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   21

दिव्यां भद्रासनयुतां शिबिकां स्यन्दनोपमाम् । पक्षिकर्मभिराचित्रां द्रुमकर्मविभूषिताम्॥ २२॥
divyāṃ bhadrāsanayutāṃ śibikāṃ syandanopamām | pakṣikarmabhirācitrāṃ drumakarmavibhūṣitām || 22 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   22

आचितां चित्रपत्तीभिः सुनिविष्टां समन्ततः । विमानमिव सिद्धानां जालवातायनायुताम्॥ २३॥
ācitāṃ citrapattībhiḥ suniviṣṭāṃ samantataḥ | vimānamiva siddhānāṃ jālavātāyanāyutām || 23 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   23

सुनियुक्तां विशालां च सुकृतां शिल्पिभिः कृताम् । दारुपर्वतकोपेतां चारुकर्मपरिष्कृताम्॥ २४॥
suniyuktāṃ viśālāṃ ca sukṛtāṃ śilpibhiḥ kṛtām | dāruparvatakopetāṃ cārukarmapariṣkṛtām || 24 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   24

वराभरणहारैश्च चित्रमाल्योपशोभिताम् । गुहागहनसंछन्नां रक्तचन्दनभूषिताम्॥ २५॥
varābharaṇahāraiśca citramālyopaśobhitām | guhāgahanasaṃchannāṃ raktacandanabhūṣitām || 25 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   25

पुष्पौघैः समभिच्छन्नां पद्ममालाभिरेव च । तरुणादित्यवर्णाभिर्भ्राजमानाभिरावृताम्॥ २६॥
puṣpaughaiḥ samabhicchannāṃ padmamālābhireva ca | taruṇādityavarṇābhirbhrājamānābhirāvṛtām || 26 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   26

ईदृशीं शिबिकां दृष्ट्वा रामो लक्ष्मणमब्रवीत् । क्षिप्रं विनीयतां वाली प्रेतकार्यं विधीयताम्॥ २७॥
īdṛśīṃ śibikāṃ dṛṣṭvā rāmo lakṣmaṇamabravīt | kṣipraṃ vinīyatāṃ vālī pretakāryaṃ vidhīyatām || 27 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   27

ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा । आरोपयत विक्रोशन्नङ्गदेन सहैव तु॥ २८॥
tato vālinamudyamya sugrīvaḥ śibikāṃ tadā | āropayata vikrośannaṅgadena sahaiva tu || 28 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   28

आरोप्य शिबिकां चैव वालिनं गतजीवितम् । अलंकारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम्॥ २९॥
āropya śibikāṃ caiva vālinaṃ gatajīvitam | alaṃkāraiśca vividhairmālyairvastraiśca bhūṣitam || 29 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   29

आज्ञापयत् तदा राजा सुग्रीवः प्लवगेश्वरः । और्ध्वदेहिकमार्यस्य क्रियतामनुकूलतः॥ ३०॥
ājñāpayat tadā rājā sugrīvaḥ plavageśvaraḥ | aurdhvadehikamāryasya kriyatāmanukūlataḥ || 30 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   30

विश्राणयन्तो रत्नानि विविधानि बहूनि च । अग्रतः प्लवगा यान्तु शिबिका तदनन्तरम्॥ ३१॥
viśrāṇayanto ratnāni vividhāni bahūni ca | agrataḥ plavagā yāntu śibikā tadanantaram || 31 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   31

राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः । तादृशैरिह कुर्वन्तु वानरा भर्तृसत्क्रियाम्॥ ३२॥
rājñāmṛddhiviśeṣā hi dṛśyante bhuvi yādṛśāḥ | tādṛśairiha kurvantu vānarā bhartṛsatkriyām || 32 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   32

तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदेहिकम् । अङ्गदं परिरभ्याशु तारप्रभृतयस्तदा॥ ३३॥
tādṛśaṃ vālinaḥ kṣipraṃ prākurvannaurdhvadehikam | aṅgadaṃ parirabhyāśu tāraprabhṛtayastadā || 33 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   33

क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः । ततः प्रणिहिताः सर्वा वानर्योऽस्य वशानुगाः॥ ३४॥
krośantaḥ prayayuḥ sarve vānarā hatabāndhavāḥ | tataḥ praṇihitāḥ sarvā vānaryo'sya vaśānugāḥ || 34 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   34

चुक्रुशुर्वीरवीरेति भूयः क्रोशन्ति ताः प्रियम् । ताराप्रभृतयः सर्वा वानर्यो हतबान्धवाः॥ ३५॥
cukruśurvīravīreti bhūyaḥ krośanti tāḥ priyam | tārāprabhṛtayaḥ sarvā vānaryo hatabāndhavāḥ || 35 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   35

अनुजग्मुश्च भर्तारं क्रोशन्त्यः करुणस्वनाः । तासां रुदितशब्देन वानरीणां वनान्तरे॥ ३६॥
anujagmuśca bhartāraṃ krośantyaḥ karuṇasvanāḥ | tāsāṃ ruditaśabdena vānarīṇāṃ vanāntare || 36 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   36

वनानि गिरयश्चैव विक्रोशन्तीव सर्वतः । पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते॥ ३७॥
vanāni girayaścaiva vikrośantīva sarvataḥ | puline girinadyāstu vivikte jalasaṃvṛte || 37 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   37

चितां चक्रुः सुबहवो वानरा वनचारिणः । अवरोप्य ततः स्कन्धाच्छिबिकां वानरोत्तमाः॥ ३८॥
citāṃ cakruḥ subahavo vānarā vanacāriṇaḥ | avaropya tataḥ skandhācchibikāṃ vānarottamāḥ || 38 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   38

तस्थुरेकान्तमाश्रित्य सर्वे शोकपरायणाः । ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम्॥ ३९॥
tasthurekāntamāśritya sarve śokaparāyaṇāḥ | tatastārā patiṃ dṛṣṭvā śibikātalaśāyinam || 39 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   39

आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता । हा वानरमहाराज हा नाथ मम वत्सल॥ ४०॥
āropyāṅke śirastasya vilalāpa suduḥkhitā | hā vānaramahārāja hā nātha mama vatsala || 40 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   40

हा महार्ह महाबाहो हा मम प्रिय पश्य माम् । जनं न पश्यसीमं त्वं कस्माच्छोकाभिपीडितम्॥ ४१॥
hā mahārha mahābāho hā mama priya paśya mām | janaṃ na paśyasīmaṃ tvaṃ kasmācchokābhipīḍitam || 41 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   41

प्रहृष्टमिह ते वक्त्रं गतासोरपि मानद । अस्तार्कसमवर्णं च दृश्यते जीवतो यथा॥ ४२॥
prahṛṣṭamiha te vaktraṃ gatāsorapi mānada | astārkasamavarṇaṃ ca dṛśyate jīvato yathā || 42 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   42

एष त्वां रामरूपेण कालः कर्षति वानर । येन स्म विधवाः सर्वाः कृता एकेषुणा रणे॥ ४३॥
eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara | yena sma vidhavāḥ sarvāḥ kṛtā ekeṣuṇā raṇe || 43 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   43

इमास्तास्तव राजेन्द्र वानर्योऽप्लवगास्तव । पादैर्विकृष्टमध्वानमागताः किं न बुध्यसे॥ ४४॥
imāstāstava rājendra vānaryo'plavagāstava | pādairvikṛṣṭamadhvānamāgatāḥ kiṃ na budhyase || 44 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   44

तवेष्टा ननु चैवेमा भार्याश्चन्द्रनिभाननाः । इदानीं नेक्षसे कस्मात् सुग्रीवं प्लवगेश्वर॥ ४५॥
taveṣṭā nanu caivemā bhāryāścandranibhānanāḥ | idānīṃ nekṣase kasmāt sugrīvaṃ plavageśvara || 45 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   45

एते हि सचिवा राजंस्तारप्रभृतयस्तव । पुरवासिजनश्चायं परिवार्य विषीदति॥ ४६॥
ete hi sacivā rājaṃstāraprabhṛtayastava | puravāsijanaścāyaṃ parivārya viṣīdati || 46 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   46

विसर्जयैनान् सचिवान् यथापुरमरिंदम । ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः॥ ४७॥
visarjayainān sacivān yathāpuramariṃdama | tataḥ krīḍāmahe sarvā vaneṣu madanotkaṭāḥ || 47 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   47

एवं विलपतीं तारां पतिशोकपरीवृताम् । उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः॥ ४८॥
evaṃ vilapatīṃ tārāṃ patiśokaparīvṛtām | utthāpayanti sma tadā vānaryaḥ śokakarśitāḥ || 48 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   48

सुग्रीवेण ततः सार्धं सोऽङ्गदः पितरं रुदन् । चितामारोपयामास शोकेनाभिप्लुतेन्द्रियः॥ ४९॥
sugrīveṇa tataḥ sārdhaṃ so'ṅgadaḥ pitaraṃ rudan | citāmāropayāmāsa śokenābhiplutendriyaḥ || 49 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   49

ततोऽग्निं विधिवद् दत्त्वा सोऽपसव्यं चकार ह । पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः॥ ५०॥
tato'gniṃ vidhivad dattvā so'pasavyaṃ cakāra ha | pitaraṃ dīrghamadhvānaṃ prasthitaṃ vyākulendriyaḥ || 50 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   50

संस्कृत्य वालिनं तं तु विधिवत् प्लवगर्षभाः । आजग्मुरुदकं कर्तुं नदीं शुभजलां शिवाम्॥ ५१॥
saṃskṛtya vālinaṃ taṃ tu vidhivat plavagarṣabhāḥ | ājagmurudakaṃ kartuṃ nadīṃ śubhajalāṃ śivām || 51 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   51

ततस्ते सहितास्तत्र ह्यङ्गदं स्थाप्य चाग्रतः । सुग्रीवतारासहिताः सिषिचुर्वालिने जलम्॥ ५२॥
tataste sahitāstatra hyaṅgadaṃ sthāpya cāgrataḥ | sugrīvatārāsahitāḥ siṣicurvāline jalam || 52 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   52

सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः । समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत्॥ ५३॥
sugrīveṇaiva dīnena dīno bhūtvā mahābalaḥ | samānaśokaḥ kākutsthaḥ pretakāryāṇyakārayat || 53 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   53

ततोऽथ तं वालिनमग्र्यपौरुषं प्रकाशमिक्ष्वाकुवरेषुणा हतम् । प्रदीप्य दीप्ताग्निसमौजसं तदा सलक्ष्मणं राममुपेयिवान् हरिः॥ ५४॥
tato'tha taṃ vālinamagryapauruṣaṃ prakāśamikṣvākuvareṣuṇā hatam | pradīpya dīptāgnisamaujasaṃ tadā salakṣmaṇaṃ rāmamupeyivān hariḥ || 54 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   54

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चविंशः सर्गः ॥४-२५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe pañcaviṃśaḥ sargaḥ || 4-25 ||

Kanda : Kishkinda Kanda

Sarga :   25

Shloka :   55

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In