This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तविंशः सर्गः ॥४-२७॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe saptaviṃśaḥ sargaḥ ..4-27..
अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् । आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम्॥ १॥
abhiṣikte tu sugrīve praviṣṭe vānare guhām . ājagāma saha bhrātrā rāmaḥ prasravaṇaṃ girim.. 1..
शार्दूलमृगसंघुष्टं सिंहैर्भीमरवैर्वृतम् । नानागुल्मलतागूढं बहुपादपसंकुलम्॥ २॥
śārdūlamṛgasaṃghuṣṭaṃ siṃhairbhīmaravairvṛtam . nānāgulmalatāgūḍhaṃ bahupādapasaṃkulam.. 2..
ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम् । मेघराशिनिभं शैलं नित्यं शुचिकरं शिवम्॥ ३॥
ṛkṣavānaragopucchairmārjāraiśca niṣevitam . megharāśinibhaṃ śailaṃ nityaṃ śucikaraṃ śivam.. 3..
तस्य शैलस्य शिखरे महतीमायतां गुहाम् । प्रत्यगृह्णीत वासार्थं रामः सौमित्रिणा सह॥ ४॥
tasya śailasya śikhare mahatīmāyatāṃ guhām . pratyagṛhṇīta vāsārthaṃ rāmaḥ saumitriṇā saha.. 4..
कृत्वा च समयं रामः सुग्रीवेण सहानघः । कालयुक्तं महद्वाक्यमुवाच रघुनन्दनः॥ ५॥
kṛtvā ca samayaṃ rāmaḥ sugrīveṇa sahānaghaḥ . kālayuktaṃ mahadvākyamuvāca raghunandanaḥ.. 5..
विनीतं भ्रातरं भ्राता लक्ष्मणं लक्ष्मिवर्धनम् । इयं गिरिगुहा रम्या विशाला युक्तमारुता॥ ६॥
vinītaṃ bhrātaraṃ bhrātā lakṣmaṇaṃ lakṣmivardhanam . iyaṃ giriguhā ramyā viśālā yuktamārutā.. 6..
अस्यां वत्स्याम सौमित्रे वर्षरात्रमरिंदम । गिरिशृङ्गमिदं रम्यमुत्तमं पार्थिवात्मज॥ ७॥
asyāṃ vatsyāma saumitre varṣarātramariṃdama . giriśṛṅgamidaṃ ramyamuttamaṃ pārthivātmaja.. 7..
श्वेताभिः कृष्णताम्राभिः शिलाभिरुपशोभितम् । नानाधातुसमाकीर्णं नदीदर्दुरसंयुतम्॥ ८॥
śvetābhiḥ kṛṣṇatāmrābhiḥ śilābhirupaśobhitam . nānādhātusamākīrṇaṃ nadīdardurasaṃyutam.. 8..
विविधैर्वृक्षषण्डैश्च चारुचित्रलतायुतम् । नानाविहगसंघुष्टं मयूरवरनादितम्॥ ९॥
vividhairvṛkṣaṣaṇḍaiśca cārucitralatāyutam . nānāvihagasaṃghuṣṭaṃ mayūravaranāditam.. 9..
मालतीकुन्दगुल्मैश्च सिन्दुवारैः शिरीषकैः । कदम्बार्जुनसर्जैश्च पुष्पितैरुपशोभितम्॥ १०॥
mālatīkundagulmaiśca sinduvāraiḥ śirīṣakaiḥ . kadambārjunasarjaiśca puṣpitairupaśobhitam.. 10..
इयं च नलिनी रम्या फुल्लपङ्कजमण्डिता । नातिदूरे गुहाया नौ भविष्यति नृपात्मज॥ ११॥
iyaṃ ca nalinī ramyā phullapaṅkajamaṇḍitā . nātidūre guhāyā nau bhaviṣyati nṛpātmaja.. 11..
प्रागुदक्प्रवणे देशे गुहा साधु भविष्यति । पश्चाच्चैवोन्नता सौम्य निवातेयं भविष्यति॥ १२॥
prāgudakpravaṇe deśe guhā sādhu bhaviṣyati . paścāccaivonnatā saumya nivāteyaṃ bhaviṣyati.. 12..
गुहाद्वारे च सौमित्रे शिला समतला शिवा । कृष्णा चैवायता चैव भिन्नाञ्जनचयोपमा॥ १३॥
guhādvāre ca saumitre śilā samatalā śivā . kṛṣṇā caivāyatā caiva bhinnāñjanacayopamā.. 13..
गिरिशृङ्गमिदं तात पश्य चोत्तरतः शुभम् । भिन्नाञ्जनचयाकारमम्भोधरमिवोदितम्॥ १४॥
giriśṛṅgamidaṃ tāta paśya cottarataḥ śubham . bhinnāñjanacayākāramambhodharamivoditam.. 14..
दक्षिणस्यामपि दिशि स्थितं श्वेतमिवाम्बरम् । कैलासशिखरप्रख्यं नानाधातुविराजितम्॥ १५॥
dakṣiṇasyāmapi diśi sthitaṃ śvetamivāmbaram . kailāsaśikharaprakhyaṃ nānādhātuvirājitam.. 15..
प्राचीनवाहिनीं चैव नदीं भृशमकर्दमाम् । गुहायाः परतः पश्य त्रिकूटे जाह्नवीमिव॥ १६॥
prācīnavāhinīṃ caiva nadīṃ bhṛśamakardamām . guhāyāḥ parataḥ paśya trikūṭe jāhnavīmiva.. 16..
चन्दनैस्तिलकैः सालैस्तमालैरतिमुक्तकैः । पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम्॥ १७॥
candanaistilakaiḥ sālaistamālairatimuktakaiḥ . padmakaiḥ saralaiścaiva aśokaiścaiva śobhitām.. 17..
वानीरैस्तिमिदैश्चैव बकुलैः केतकैरपि । हिन्तालैस्तिनिशैर्नीपैर्वेतसैः कृतमालकैः॥ १८॥
vānīraistimidaiścaiva bakulaiḥ ketakairapi . hintālaistiniśairnīpairvetasaiḥ kṛtamālakaiḥ.. 18..
तीरजैः शोभिता भाति नानारूपैस्ततस्ततः । वसनाभरणोपेता प्रमदेवाभ्यलंकृता॥ १९॥
tīrajaiḥ śobhitā bhāti nānārūpaistatastataḥ . vasanābharaṇopetā pramadevābhyalaṃkṛtā.. 19..
शतशः पक्षिसङ्घैश्च नानानादविनादिता । एकैकमनुरक्तैश्च चक्रवाकैरलंकृता॥ २०॥
śataśaḥ pakṣisaṅghaiśca nānānādavināditā . ekaikamanuraktaiśca cakravākairalaṃkṛtā.. 20..
पुलिनैरतिरम्यैश्च हंससारससेविता । प्रहसन्त्येव भात्येषा नानारत्नसमन्विता॥ २१॥
pulinairatiramyaiśca haṃsasārasasevitā . prahasantyeva bhātyeṣā nānāratnasamanvitā.. 21..
क्वचिन्नीलोत्पलैश्छन्ना भातिरक्तोत्पलैः क्वचित् । क्वचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुड्मलैः॥ २२॥
kvacinnīlotpalaiśchannā bhātiraktotpalaiḥ kvacit . kvacidābhāti śuklaiśca divyaiḥ kumudakuḍmalaiḥ.. 22..
पारिप्लवशतैर्जुष्टा बर्हिक्रौञ्चविनादिता । रमणीया नदी सौम्य मुनिसङ्घनिषेविता॥ २३॥
pāriplavaśatairjuṣṭā barhikrauñcavināditā . ramaṇīyā nadī saumya munisaṅghaniṣevitā.. 23..
पश्य चन्दनवृक्षाणां पङ्क्तिः सुरुचिरा इव । ककुभानां च दृश्यन्ते मनसैवोदिताः समम्॥ २४॥
paśya candanavṛkṣāṇāṃ paṅktiḥ surucirā iva . kakubhānāṃ ca dṛśyante manasaivoditāḥ samam.. 24..
अहो सुरमणीयोऽयं देशः शत्रुनिषूदन । दृढं रंस्याव सौमित्रे साध्वत्र निवसावहे॥ २५॥
aho suramaṇīyo'yaṃ deśaḥ śatruniṣūdana . dṛḍhaṃ raṃsyāva saumitre sādhvatra nivasāvahe.. 25..
इतश्च नातिदूरे सा किष्किन्धा चित्रकानना । सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज॥ २६॥
itaśca nātidūre sā kiṣkindhā citrakānanā . sugrīvasya purī ramyā bhaviṣyati nṛpātmaja.. 26..
गीतवादित्रनिर्घोषः श्रूयते जयतां वर । नदतां वानराणां च मृदङ्गाडम्बरैः सह॥ २७॥
gītavāditranirghoṣaḥ śrūyate jayatāṃ vara . nadatāṃ vānarāṇāṃ ca mṛdaṅgāḍambaraiḥ saha.. 27..
लब्ध्वा भार्यां कपिवरः प्राप्य राज्यं सुहृद्वृतः । ध्रुवं नन्दति सुग्रीवः सम्प्राप्य महतीं श्रियम्॥ २८॥
labdhvā bhāryāṃ kapivaraḥ prāpya rājyaṃ suhṛdvṛtaḥ . dhruvaṃ nandati sugrīvaḥ samprāpya mahatīṃ śriyam.. 28..
इत्युक्त्वा न्यवसत् तत्र राघवः सहलक्ष्मणः । बहुदृश्यदरीकुञ्जे तस्मिन् प्रस्रवणे गिरौ॥ २९॥
ityuktvā nyavasat tatra rāghavaḥ sahalakṣmaṇaḥ . bahudṛśyadarīkuñje tasmin prasravaṇe girau.. 29..
सुसुखे हि बहुद्रव्ये तस्मिन् हि धरणीधरे । वसतस्तस्य रामस्य रतिरल्पापि नाभवत्॥ ३०॥
susukhe hi bahudravye tasmin hi dharaṇīdhare . vasatastasya rāmasya ratiralpāpi nābhavat.. 30..
हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम् । उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः॥ ३१॥
hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo'pi garīyasīm . udayābhyuditaṃ dṛṣṭvā śaśāṅkaṃ ca viśeṣataḥ.. 31..
आविवेश न तं निद्रा निशासु शयनं गतम् । तत्समुत्थेन शोकेन बाष्पोपहतचेतनम्॥ ३२॥
āviveśa na taṃ nidrā niśāsu śayanaṃ gatam . tatsamutthena śokena bāṣpopahatacetanam.. 32..
तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् । तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयं वचः॥ ३३॥
taṃ śocamānaṃ kākutsthaṃ nityaṃ śokaparāyaṇam . tulyaduḥkho'bravīdbhrātā lakṣmaṇo'nunayaṃ vacaḥ.. 33..
अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि । शोचतो ह्यवसीदन्ति सर्वार्था विदितं हि ते॥ ३४॥
alaṃ vīra vyathāṃ gatvā na tvaṃ śocitumarhasi . śocato hyavasīdanti sarvārthā viditaṃ hi te.. 34..
भवान् क्रियापरो लोके भवान् देवपरायणः । आस्तिको धर्मशीलश्च व्यवसायी च राघव॥ ३५॥
bhavān kriyāparo loke bhavān devaparāyaṇaḥ . āstiko dharmaśīlaśca vyavasāyī ca rāghava.. 35..
न ह्यव्यवसितः शत्रुं राक्षसं तं विशेषतः । समर्थस्त्वं रणे हन्तुं विक्रमे जिह्मकारिणम्॥ ३६॥
na hyavyavasitaḥ śatruṃ rākṣasaṃ taṃ viśeṣataḥ . samarthastvaṃ raṇe hantuṃ vikrame jihmakāriṇam.. 36..
समुन्मूलय शोकं त्वं व्यवसायं स्थिरीकुरु । ततः सपरिवारं तं राक्षसं हन्तुमर्हसि॥ ३७॥
samunmūlaya śokaṃ tvaṃ vyavasāyaṃ sthirīkuru . tataḥ saparivāraṃ taṃ rākṣasaṃ hantumarhasi.. 37..
पृथिवीमपि काकुत्स्थ ससागरवनाचलाम् । परिवर्तयितुं शक्तः किं पुनस्तं हि रावणम्॥ ३८॥
pṛthivīmapi kākutstha sasāgaravanācalām . parivartayituṃ śaktaḥ kiṃ punastaṃ hi rāvaṇam.. 38..
शरत्कालं प्रतीक्षस्व प्रावृट्कालोऽयमागतः । ततः सराष्ट्रं सगणं रावणं तं वधिष्यसि॥ ३९॥
śaratkālaṃ pratīkṣasva prāvṛṭkālo'yamāgataḥ . tataḥ sarāṣṭraṃ sagaṇaṃ rāvaṇaṃ taṃ vadhiṣyasi.. 39..
अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये । दीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम्॥ ४०॥
ahaṃ tu khalu te vīryaṃ prasuptaṃ pratibodhaye . dīptairāhutibhiḥ kāle bhasmacchannamivānalam.. 40..
लक्ष्मणस्य हि तद् वाक्यं प्रतिपूज्य हितं शुभम् । राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत्॥ ४१॥
lakṣmaṇasya hi tad vākyaṃ pratipūjya hitaṃ śubham . rāghavaḥ suhṛdaṃ snigdhamidaṃ vacanamabravīt.. 41..
वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च । सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया॥ ४२॥
vācyaṃ yadanuraktena snigdhena ca hitena ca . satyavikramayuktena taduktaṃ lakṣmaṇa tvayā.. 42..
एष शोकः परित्यक्तः सर्वकार्यावसादकः । विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम्॥ ४३॥
eṣa śokaḥ parityaktaḥ sarvakāryāvasādakaḥ . vikrameṣvapratihataṃ tejaḥ protsāhayāmyaham.. 43..
शरत्कालं प्रतीक्षिष्ये स्थितोऽस्मि वचने तव । सुग्रीवस्य नदीनां च प्रसादमनुपालयन्॥ ४४॥
śaratkālaṃ pratīkṣiṣye sthito'smi vacane tava . sugrīvasya nadīnāṃ ca prasādamanupālayan.. 44..
उपकारेण वीरस्तु प्रतिकारेण युज्यते । अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः॥ ४५॥
upakāreṇa vīrastu pratikāreṇa yujyate . akṛtajño'pratikṛto hanti sattvavatāṃ manaḥ.. 45..
तदेव युक्तं प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत् प्रतिपूज्य भाषितम् । उवाच रामं स्वभिरामदर्शनं प्रदर्शयन् दर्शनमात्मनः शुभम्॥ ४६॥
tadeva yuktaṃ praṇidhāya lakṣmaṇaḥ kṛtāñjalistat pratipūjya bhāṣitam . uvāca rāmaṃ svabhirāmadarśanaṃ pradarśayan darśanamātmanaḥ śubham.. 46..
यथोक्तमेतत् तव सर्वमीप्सितं नरेन्द्र कर्ता नचिरात् तु वानरः । शरत्प्रतीक्षः क्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः॥ ४७॥
yathoktametat tava sarvamīpsitaṃ narendra kartā nacirāt tu vānaraḥ . śaratpratīkṣaḥ kṣamatāmimaṃ bhavān jalaprapātaṃ ripunigrahe dhṛtaḥ.. 47..
नियम्य कोपं परिपाल्यतां शरत् क्षमस्व मासांश्चतुरो मया सह । वसाचलेऽस्मिन् मृगराजसेविते संवर्तयन् शत्रुवधे समर्थः॥ ४८॥
niyamya kopaṃ paripālyatāṃ śarat kṣamasva māsāṃścaturo mayā saha . vasācale'smin mṛgarājasevite saṃvartayan śatruvadhe samarthaḥ.. 48..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तविंशः सर्गः ॥४-२७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe saptaviṃśaḥ sargaḥ ..4-27..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In