This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 27

Lakshmana Consoles Rama

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तविंशः सर्गः ॥४-२७॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe saptaviṃśaḥ sargaḥ || 4-27 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   0

अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् । आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम्॥ १॥
abhiṣikte tu sugrīve praviṣṭe vānare guhām | ājagāma saha bhrātrā rāmaḥ prasravaṇaṃ girim || 1 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   1

शार्दूलमृगसंघुष्टं सिंहैर्भीमरवैर्वृतम् । नानागुल्मलतागूढं बहुपादपसंकुलम्॥ २॥
śārdūlamṛgasaṃghuṣṭaṃ siṃhairbhīmaravairvṛtam | nānāgulmalatāgūḍhaṃ bahupādapasaṃkulam || 2 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   2

ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम् । मेघराशिनिभं शैलं नित्यं शुचिकरं शिवम्॥ ३॥
ṛkṣavānaragopucchairmārjāraiśca niṣevitam | megharāśinibhaṃ śailaṃ nityaṃ śucikaraṃ śivam || 3 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   3

तस्य शैलस्य शिखरे महतीमायतां गुहाम् । प्रत्यगृह्णीत वासार्थं रामः सौमित्रिणा सह॥ ४॥
tasya śailasya śikhare mahatīmāyatāṃ guhām | pratyagṛhṇīta vāsārthaṃ rāmaḥ saumitriṇā saha || 4 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   4

कृत्वा च समयं रामः सुग्रीवेण सहानघः । कालयुक्तं महद्वाक्यमुवाच रघुनन्दनः॥ ५॥
kṛtvā ca samayaṃ rāmaḥ sugrīveṇa sahānaghaḥ | kālayuktaṃ mahadvākyamuvāca raghunandanaḥ || 5 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   5

विनीतं भ्रातरं भ्राता लक्ष्मणं लक्ष्मिवर्धनम् । इयं गिरिगुहा रम्या विशाला युक्तमारुता॥ ६॥
vinītaṃ bhrātaraṃ bhrātā lakṣmaṇaṃ lakṣmivardhanam | iyaṃ giriguhā ramyā viśālā yuktamārutā || 6 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   6

अस्यां वत्स्याम सौमित्रे वर्षरात्रमरिंदम । गिरिशृङ्गमिदं रम्यमुत्तमं पार्थिवात्मज॥ ७॥
asyāṃ vatsyāma saumitre varṣarātramariṃdama | giriśṛṅgamidaṃ ramyamuttamaṃ pārthivātmaja || 7 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   7

श्वेताभिः कृष्णताम्राभिः शिलाभिरुपशोभितम् । नानाधातुसमाकीर्णं नदीदर्दुरसंयुतम्॥ ८॥
śvetābhiḥ kṛṣṇatāmrābhiḥ śilābhirupaśobhitam | nānādhātusamākīrṇaṃ nadīdardurasaṃyutam || 8 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   8

विविधैर्वृक्षषण्डैश्च चारुचित्रलतायुतम् । नानाविहगसंघुष्टं मयूरवरनादितम्॥ ९॥
vividhairvṛkṣaṣaṇḍaiśca cārucitralatāyutam | nānāvihagasaṃghuṣṭaṃ mayūravaranāditam || 9 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   9

मालतीकुन्दगुल्मैश्च सिन्दुवारैः शिरीषकैः । कदम्बार्जुनसर्जैश्च पुष्पितैरुपशोभितम्॥ १०॥
mālatīkundagulmaiśca sinduvāraiḥ śirīṣakaiḥ | kadambārjunasarjaiśca puṣpitairupaśobhitam || 10 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   10

इयं च नलिनी रम्या फुल्लपङ्कजमण्डिता । नातिदूरे गुहाया नौ भविष्यति नृपात्मज॥ ११॥
iyaṃ ca nalinī ramyā phullapaṅkajamaṇḍitā | nātidūre guhāyā nau bhaviṣyati nṛpātmaja || 11 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   11

प्रागुदक्प्रवणे देशे गुहा साधु भविष्यति । पश्चाच्चैवोन्नता सौम्य निवातेयं भविष्यति॥ १२॥
prāgudakpravaṇe deśe guhā sādhu bhaviṣyati | paścāccaivonnatā saumya nivāteyaṃ bhaviṣyati || 12 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   12

गुहाद्वारे च सौमित्रे शिला समतला शिवा । कृष्णा चैवायता चैव भिन्नाञ्जनचयोपमा॥ १३॥
guhādvāre ca saumitre śilā samatalā śivā | kṛṣṇā caivāyatā caiva bhinnāñjanacayopamā || 13 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   13

गिरिशृङ्गमिदं तात पश्य चोत्तरतः शुभम् । भिन्नाञ्जनचयाकारमम्भोधरमिवोदितम्॥ १४॥
giriśṛṅgamidaṃ tāta paśya cottarataḥ śubham | bhinnāñjanacayākāramambhodharamivoditam || 14 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   14

दक्षिणस्यामपि दिशि स्थितं श्वेतमिवाम्बरम् । कैलासशिखरप्रख्यं नानाधातुविराजितम्॥ १५॥
dakṣiṇasyāmapi diśi sthitaṃ śvetamivāmbaram | kailāsaśikharaprakhyaṃ nānādhātuvirājitam || 15 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   15

प्राचीनवाहिनीं चैव नदीं भृशमकर्दमाम् । गुहायाः परतः पश्य त्रिकूटे जाह्नवीमिव॥ १६॥
prācīnavāhinīṃ caiva nadīṃ bhṛśamakardamām | guhāyāḥ parataḥ paśya trikūṭe jāhnavīmiva || 16 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   16

चन्दनैस्तिलकैः सालैस्तमालैरतिमुक्तकैः । पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम्॥ १७॥
candanaistilakaiḥ sālaistamālairatimuktakaiḥ | padmakaiḥ saralaiścaiva aśokaiścaiva śobhitām || 17 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   17

वानीरैस्तिमिदैश्चैव बकुलैः केतकैरपि । हिन्तालैस्तिनिशैर्नीपैर्वेतसैः कृतमालकैः॥ १८॥
vānīraistimidaiścaiva bakulaiḥ ketakairapi | hintālaistiniśairnīpairvetasaiḥ kṛtamālakaiḥ || 18 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   18

तीरजैः शोभिता भाति नानारूपैस्ततस्ततः । वसनाभरणोपेता प्रमदेवाभ्यलंकृता॥ १९॥
tīrajaiḥ śobhitā bhāti nānārūpaistatastataḥ | vasanābharaṇopetā pramadevābhyalaṃkṛtā || 19 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   19

शतशः पक्षिसङ्घैश्च नानानादविनादिता । एकैकमनुरक्तैश्च चक्रवाकैरलंकृता॥ २०॥
śataśaḥ pakṣisaṅghaiśca nānānādavināditā | ekaikamanuraktaiśca cakravākairalaṃkṛtā || 20 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   20

पुलिनैरतिरम्यैश्च हंससारससेविता । प्रहसन्त्येव भात्येषा नानारत्नसमन्विता॥ २१॥
pulinairatiramyaiśca haṃsasārasasevitā | prahasantyeva bhātyeṣā nānāratnasamanvitā || 21 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   21

क्वचिन्नीलोत्पलैश्छन्ना भातिरक्तोत्पलैः क्वचित् । क्वचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुड्मलैः॥ २२॥
kvacinnīlotpalaiśchannā bhātiraktotpalaiḥ kvacit | kvacidābhāti śuklaiśca divyaiḥ kumudakuḍmalaiḥ || 22 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   22

पारिप्लवशतैर्जुष्टा बर्हिक्रौञ्चविनादिता । रमणीया नदी सौम्य मुनिसङ्घनिषेविता॥ २३॥
pāriplavaśatairjuṣṭā barhikrauñcavināditā | ramaṇīyā nadī saumya munisaṅghaniṣevitā || 23 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   23

पश्य चन्दनवृक्षाणां पङ्‍क्तिः सुरुचिरा इव । ककुभानां च दृश्यन्ते मनसैवोदिताः समम्॥ २४॥
paśya candanavṛkṣāṇāṃ paṅ‍ktiḥ surucirā iva | kakubhānāṃ ca dṛśyante manasaivoditāḥ samam || 24 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   24

अहो सुरमणीयोऽयं देशः शत्रुनिषूदन । दृढं रंस्याव सौमित्रे साध्वत्र निवसावहे॥ २५॥
aho suramaṇīyo'yaṃ deśaḥ śatruniṣūdana | dṛḍhaṃ raṃsyāva saumitre sādhvatra nivasāvahe || 25 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   25

इतश्च नातिदूरे सा किष्किन्धा चित्रकानना । सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज॥ २६॥
itaśca nātidūre sā kiṣkindhā citrakānanā | sugrīvasya purī ramyā bhaviṣyati nṛpātmaja || 26 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   26

गीतवादित्रनिर्घोषः श्रूयते जयतां वर । नदतां वानराणां च मृदङ्गाडम्बरैः सह॥ २७॥
gītavāditranirghoṣaḥ śrūyate jayatāṃ vara | nadatāṃ vānarāṇāṃ ca mṛdaṅgāḍambaraiḥ saha || 27 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   27

लब्ध्वा भार्यां कपिवरः प्राप्य राज्यं सुहृद्‍वृतः । ध्रुवं नन्दति सुग्रीवः सम्प्राप्य महतीं श्रियम्॥ २८॥
labdhvā bhāryāṃ kapivaraḥ prāpya rājyaṃ suhṛd‍vṛtaḥ | dhruvaṃ nandati sugrīvaḥ samprāpya mahatīṃ śriyam || 28 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   28

इत्युक्त्वा न्यवसत् तत्र राघवः सहलक्ष्मणः । बहुदृश्यदरीकुञ्जे तस्मिन् प्रस्रवणे गिरौ॥ २९॥
ityuktvā nyavasat tatra rāghavaḥ sahalakṣmaṇaḥ | bahudṛśyadarīkuñje tasmin prasravaṇe girau || 29 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   29

सुसुखे हि बहुद्रव्ये तस्मिन् हि धरणीधरे । वसतस्तस्य रामस्य रतिरल्पापि नाभवत्॥ ३०॥
susukhe hi bahudravye tasmin hi dharaṇīdhare | vasatastasya rāmasya ratiralpāpi nābhavat || 30 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   30

हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम् । उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः॥ ३१॥
hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo'pi garīyasīm | udayābhyuditaṃ dṛṣṭvā śaśāṅkaṃ ca viśeṣataḥ || 31 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   31

आविवेश न तं निद्रा निशासु शयनं गतम् । तत्समुत्थेन शोकेन बाष्पोपहतचेतनम्॥ ३२॥
āviveśa na taṃ nidrā niśāsu śayanaṃ gatam | tatsamutthena śokena bāṣpopahatacetanam || 32 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   32

तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् । तुल्यदुःखोऽब्रवीद्‍भ्राता लक्ष्मणोऽनुनयं वचः॥ ३३॥
taṃ śocamānaṃ kākutsthaṃ nityaṃ śokaparāyaṇam | tulyaduḥkho'bravīd‍bhrātā lakṣmaṇo'nunayaṃ vacaḥ || 33 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   33

अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि । शोचतो ह्यवसीदन्ति सर्वार्था विदितं हि ते॥ ३४॥
alaṃ vīra vyathāṃ gatvā na tvaṃ śocitumarhasi | śocato hyavasīdanti sarvārthā viditaṃ hi te || 34 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   34

भवान् क्रियापरो लोके भवान् देवपरायणः । आस्तिको धर्मशीलश्च व्यवसायी च राघव॥ ३५॥
bhavān kriyāparo loke bhavān devaparāyaṇaḥ | āstiko dharmaśīlaśca vyavasāyī ca rāghava || 35 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   35

न ह्यव्यवसितः शत्रुं राक्षसं तं विशेषतः । समर्थस्त्वं रणे हन्तुं विक्रमे जिह्मकारिणम्॥ ३६॥
na hyavyavasitaḥ śatruṃ rākṣasaṃ taṃ viśeṣataḥ | samarthastvaṃ raṇe hantuṃ vikrame jihmakāriṇam || 36 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   36

समुन्मूलय शोकं त्वं व्यवसायं स्थिरीकुरु । ततः सपरिवारं तं राक्षसं हन्तुमर्हसि॥ ३७॥
samunmūlaya śokaṃ tvaṃ vyavasāyaṃ sthirīkuru | tataḥ saparivāraṃ taṃ rākṣasaṃ hantumarhasi || 37 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   37

पृथिवीमपि काकुत्स्थ ससागरवनाचलाम् । परिवर्तयितुं शक्तः किं पुनस्तं हि रावणम्॥ ३८॥
pṛthivīmapi kākutstha sasāgaravanācalām | parivartayituṃ śaktaḥ kiṃ punastaṃ hi rāvaṇam || 38 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   38

शरत्कालं प्रतीक्षस्व प्रावृट्कालोऽयमागतः । ततः सराष्ट्रं सगणं रावणं तं वधिष्यसि॥ ३९॥
śaratkālaṃ pratīkṣasva prāvṛṭkālo'yamāgataḥ | tataḥ sarāṣṭraṃ sagaṇaṃ rāvaṇaṃ taṃ vadhiṣyasi || 39 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   39

अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये । दीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम्॥ ४०॥
ahaṃ tu khalu te vīryaṃ prasuptaṃ pratibodhaye | dīptairāhutibhiḥ kāle bhasmacchannamivānalam || 40 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   40

लक्ष्मणस्य हि तद् वाक्यं प्रतिपूज्य हितं शुभम् । राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत्॥ ४१॥
lakṣmaṇasya hi tad vākyaṃ pratipūjya hitaṃ śubham | rāghavaḥ suhṛdaṃ snigdhamidaṃ vacanamabravīt || 41 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   41

वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च । सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया॥ ४२॥
vācyaṃ yadanuraktena snigdhena ca hitena ca | satyavikramayuktena taduktaṃ lakṣmaṇa tvayā || 42 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   42

एष शोकः परित्यक्तः सर्वकार्यावसादकः । विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम्॥ ४३॥
eṣa śokaḥ parityaktaḥ sarvakāryāvasādakaḥ | vikrameṣvapratihataṃ tejaḥ protsāhayāmyaham || 43 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   43

शरत्कालं प्रतीक्षिष्ये स्थितोऽस्मि वचने तव । सुग्रीवस्य नदीनां च प्रसादमनुपालयन्॥ ४४॥
śaratkālaṃ pratīkṣiṣye sthito'smi vacane tava | sugrīvasya nadīnāṃ ca prasādamanupālayan || 44 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   44

उपकारेण वीरस्तु प्रतिकारेण युज्यते । अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः॥ ४५॥
upakāreṇa vīrastu pratikāreṇa yujyate | akṛtajño'pratikṛto hanti sattvavatāṃ manaḥ || 45 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   45

तदेव युक्तं प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत् प्रतिपूज्य भाषितम् । उवाच रामं स्वभिरामदर्शनं प्रदर्शयन् दर्शनमात्मनः शुभम्॥ ४६॥
tadeva yuktaṃ praṇidhāya lakṣmaṇaḥ kṛtāñjalistat pratipūjya bhāṣitam | uvāca rāmaṃ svabhirāmadarśanaṃ pradarśayan darśanamātmanaḥ śubham || 46 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   46

यथोक्तमेतत् तव सर्वमीप्सितं नरेन्द्र कर्ता नचिरात् तु वानरः । शरत्प्रतीक्षः क्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः॥ ४७॥
yathoktametat tava sarvamīpsitaṃ narendra kartā nacirāt tu vānaraḥ | śaratpratīkṣaḥ kṣamatāmimaṃ bhavān jalaprapātaṃ ripunigrahe dhṛtaḥ || 47 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   47

नियम्य कोपं परिपाल्यतां शरत् क्षमस्व मासांश्चतुरो मया सह । वसाचलेऽस्मिन् मृगराजसेविते संवर्तयन् शत्रुवधे समर्थः॥ ४८॥
niyamya kopaṃ paripālyatāṃ śarat kṣamasva māsāṃścaturo mayā saha | vasācale'smin mṛgarājasevite saṃvartayan śatruvadhe samarthaḥ || 48 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   48

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तविंशः सर्गः ॥४-२७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe saptaviṃśaḥ sargaḥ || 4-27 ||

Kanda : Kishkinda Kanda

Sarga :   27

Shloka :   49

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In