This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 28

Rama's Sadness

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टाविंशः सर्गः ॥४-२८॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe aṣṭāviṃśaḥ sargaḥ || 4-28 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   0

स तदा वालिनं हत्वा सुग्रीवमभिषिच्य च । वसन् माल्यवतः पृष्ठे रामो लक्ष्मणमब्रवीत्॥ १॥
sa tadā vālinaṃ hatvā sugrīvamabhiṣicya ca | vasan mālyavataḥ pṛṣṭhe rāmo lakṣmaṇamabravīt || 1 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   1

अयं स कालः सम्प्राप्तः समयोऽद्य जलागमः । सम्पश्य त्वं नभो मेघैः संवृतं गिरिसंनिभैः॥ २॥
ayaṃ sa kālaḥ samprāptaḥ samayo'dya jalāgamaḥ | sampaśya tvaṃ nabho meghaiḥ saṃvṛtaṃ girisaṃnibhaiḥ || 2 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   2

नवमासधृतं गर्भं भास्करस्य गभस्तिभिः । पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम्॥ ३॥
navamāsadhṛtaṃ garbhaṃ bhāskarasya gabhastibhiḥ | pītvā rasaṃ samudrāṇāṃ dyauḥ prasūte rasāyanam || 3 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   3

शक्यमम्बरमारुह्य मेघसोपानपंक्तिभिः । कुटजार्जुनमालाभिरलंकर्तुं दिवाकरः॥ ४॥
śakyamambaramāruhya meghasopānapaṃktibhiḥ | kuṭajārjunamālābhiralaṃkartuṃ divākaraḥ || 4 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   4

संध्यारागोत्थितैस्ताम्रैरन्तेष्वपि च पाण्डुभिः । स्निग्धैरभ्रपटच्छेदैर्बद्धव्रणमिवाम्बरम्॥ ५॥
saṃdhyārāgotthitaistāmrairanteṣvapi ca pāṇḍubhiḥ | snigdhairabhrapaṭacchedairbaddhavraṇamivāmbaram || 5 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   5

मन्दमारुतिनिःश्वासं संध्याचन्दनरञ्जितम् । आपाण्डुजलदं भाति कामातुरमिवाम्बरम्॥ ६॥
mandamārutiniḥśvāsaṃ saṃdhyācandanarañjitam | āpāṇḍujaladaṃ bhāti kāmāturamivāmbaram || 6 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   6

एषा घर्मपरिक्लिष्टा नववारिपरिप्लुता । सीतेव शोकसंतप्ता मही बाष्पं विमुञ्चति॥ ७॥
eṣā gharmaparikliṣṭā navavāripariplutā | sīteva śokasaṃtaptā mahī bāṣpaṃ vimuñcati || 7 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   7

मेघोदरविनिर्मुक्ताः कर्पूरदलशीतलाः । शक्यमञ्जलिभिः पातुं वाताः केतकगन्धिनः॥ ८॥
meghodaravinirmuktāḥ karpūradalaśītalāḥ | śakyamañjalibhiḥ pātuṃ vātāḥ ketakagandhinaḥ || 8 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   8

एष फुल्लार्जुनः शैलः केतकैरभिवासितः । सुग्रीव इव शान्तारिर्धाराभिरभिषिच्यते॥ ९॥
eṣa phullārjunaḥ śailaḥ ketakairabhivāsitaḥ | sugrīva iva śāntārirdhārābhirabhiṣicyate || 9 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   9

मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः । मारुतापूरितगुहाः प्राधीता इव पर्वताः॥ १०॥
meghakṛṣṇājinadharā dhārāyajñopavītinaḥ | mārutāpūritaguhāḥ prādhītā iva parvatāḥ || 10 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   10

कशाभिरिव हैमीभिर्विद्युद्भिरभिताडितम् । अन्तःस्तनितनिर्घोषं सवेदनमिवाम्बरम्॥ ११॥
kaśābhiriva haimībhirvidyudbhirabhitāḍitam | antaḥstanitanirghoṣaṃ savedanamivāmbaram || 11 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   11

नीलमेघाश्रिता विद्युत् स्फुरन्ती प्रतिभाति मे । स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी॥ १२॥
nīlameghāśritā vidyut sphurantī pratibhāti me | sphurantī rāvaṇasyāṅke vaidehīva tapasvinī || 12 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   12

इमास्ता मन्मथवतां हिताः प्रतिहता दिशः । अनुलिप्ता इव घनैर्नष्टग्रहनिशाकराः॥ १३॥
imāstā manmathavatāṃ hitāḥ pratihatā diśaḥ | anuliptā iva ghanairnaṣṭagrahaniśākarāḥ || 13 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   13

क्वचिद् बाष्पाभिसंरुद्धान् वर्षागमसमुत्सुकान् । कुटजान् पश्य सौमित्रे पुष्पितान् गिरिसानुषु । मम शोकाभिभूतस्य कामसंदीपनान् स्थितान्॥ १४॥
kvacid bāṣpābhisaṃruddhān varṣāgamasamutsukān | kuṭajān paśya saumitre puṣpitān girisānuṣu | mama śokābhibhūtasya kāmasaṃdīpanān sthitān || 14 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   14

रजः प्रशान्तं सहिमोऽद्य वायु- र्निदाघदोषप्रसराः प्रशान्ताः । स्थिता हि यात्रा वसुधाधिपानां प्रवासिनो यान्ति नराः स्वदेशान्॥ १५॥
rajaḥ praśāntaṃ sahimo'dya vāyu- rnidāghadoṣaprasarāḥ praśāntāḥ | sthitā hi yātrā vasudhādhipānāṃ pravāsino yānti narāḥ svadeśān || 15 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   15

सम्प्रस्थिता मानसवासलुब्धाः प्रियान्विताः सम्प्रति चक्रवाकाः । अभीक्ष्णवर्षोदकविक्षतेषु यानानि मार्गेषु न सम्पतन्ति॥ १६॥
samprasthitā mānasavāsalubdhāḥ priyānvitāḥ samprati cakravākāḥ | abhīkṣṇavarṣodakavikṣateṣu yānāni mārgeṣu na sampatanti || 16 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   16

क्वचित् प्रकाशं क्वचिदप्रकाशं नभः प्रकीर्णाम्बुधरं विभाति । क्वचित् क्वचित् पर्वतसंनिरुद्धं रूपं यथा शान्तमहार्णवस्य॥ १७॥
kvacit prakāśaṃ kvacidaprakāśaṃ nabhaḥ prakīrṇāmbudharaṃ vibhāti | kvacit kvacit parvatasaṃniruddhaṃ rūpaṃ yathā śāntamahārṇavasya || 17 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   17

व्यामिश्रितं सर्जकदम्बपुष्पै- र्नवं जलं पर्वतधातुताम्रम् । मयूरकेकाभिरनुप्रयातं शैलापगाः शीघ्रतरं वहन्ति॥ १८॥
vyāmiśritaṃ sarjakadambapuṣpai- rnavaṃ jalaṃ parvatadhātutāmram | mayūrakekābhiranuprayātaṃ śailāpagāḥ śīghrataraṃ vahanti || 18 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   18

रसाकुलं षट्पदसंनिकाशं प्रभुज्यते जम्बुफलं प्रकामम् । अनेकवर्णं पवनावधूतं भूमौ पतत्याम्रफलं विपक्वम्॥ १९॥
rasākulaṃ ṣaṭpadasaṃnikāśaṃ prabhujyate jambuphalaṃ prakāmam | anekavarṇaṃ pavanāvadhūtaṃ bhūmau patatyāmraphalaṃ vipakvam || 19 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   19

विद्युत्पताकाः सबलाकमालाः शैलेन्द्रकूटाकृतिसंनिकाशाः । गर्जन्ति मेघाः समुदीर्णनादा मत्ता गजेन्द्रा इव संयुगस्थाः॥ २०॥
vidyutpatākāḥ sabalākamālāḥ śailendrakūṭākṛtisaṃnikāśāḥ | garjanti meghāḥ samudīrṇanādā mattā gajendrā iva saṃyugasthāḥ || 20 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   20

वर्षोदकाप्यायितशाद्वलानि प्रवृत्तनृत्तोत्सवबर्हिणानि । वनानि निर्वृष्टबलाहकानि पश्यापराह्णेष्वधिकं विभान्ति॥ २१॥
varṣodakāpyāyitaśādvalāni pravṛttanṛttotsavabarhiṇāni | vanāni nirvṛṣṭabalāhakāni paśyāparāhṇeṣvadhikaṃ vibhānti || 21 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   21

समुद्वहन्तः सलिलातिभारं बलाकिनो वारिधरा नदन्तः । महत्सु शृङ्गेषु महीधराणां विश्रम्य विश्रम्य पुनः प्रयान्ति॥ २२॥
samudvahantaḥ salilātibhāraṃ balākino vāridharā nadantaḥ | mahatsu śṛṅgeṣu mahīdharāṇāṃ viśramya viśramya punaḥ prayānti || 22 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   22

मेघाभिकामा परिसम्पतन्ती सम्मोदिता भाति बलाकपंक्तिः । वातावधूता वरपौण्डरीकी लम्बेव माला रुचिराम्बरस्य॥ २३॥
meghābhikāmā parisampatantī sammoditā bhāti balākapaṃktiḥ | vātāvadhūtā varapauṇḍarīkī lambeva mālā rucirāmbarasya || 23 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   23

बालेन्द्रगोपान्तरचित्रितेन विभाति भूमिर्नवशाद्वलेन । गात्रानुपृक्तेन शुकप्रभेण नारीव लाक्षोक्षितकम्बलेन॥ २४॥
bālendragopāntaracitritena vibhāti bhūmirnavaśādvalena | gātrānupṛktena śukaprabheṇa nārīva lākṣokṣitakambalena || 24 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   24

निद्रा शनैः केशवमभ्युपैति द्रुतं नदी सागरमभ्युपैति । हृष्टा बलाका घनमभ्युपैति कान्ता सकामा प्रियमभ्युपैति॥ २५॥
nidrā śanaiḥ keśavamabhyupaiti drutaṃ nadī sāgaramabhyupaiti | hṛṣṭā balākā ghanamabhyupaiti kāntā sakāmā priyamabhyupaiti || 25 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   25

जाता वनान्ताः शिखिसुप्रनृत्ता जाताः कदम्बाः सकदम्बशाखाः । जाता वृषा गोषु समानकामा जाता मही सस्यवनाभिरामा॥ २६॥
jātā vanāntāḥ śikhisupranṛttā jātāḥ kadambāḥ sakadambaśākhāḥ | jātā vṛṣā goṣu samānakāmā jātā mahī sasyavanābhirāmā || 26 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   26

वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति । नद्यो घना मत्तगजा वनान्ताः प्रियाविहीनाः शिखिनः प्लवंगमाः॥ २७॥
vahanti varṣanti nadanti bhānti dhyāyanti nṛtyanti samāśvasanti | nadyo ghanā mattagajā vanāntāḥ priyāvihīnāḥ śikhinaḥ plavaṃgamāḥ || 27 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   27

प्रहर्षिताः केतकिपुष्पगन्ध- माघ्राय मत्ता वननिर्झरेषु । प्रपातशब्दाकुलिता गजेन्द्राः सार्धं मयूरैः समदा नदन्ति॥ २८॥
praharṣitāḥ ketakipuṣpagandha- māghrāya mattā vananirjhareṣu | prapātaśabdākulitā gajendrāḥ sārdhaṃ mayūraiḥ samadā nadanti || 28 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   28

धारानिपातैरभिहन्यमानाः कदम्बशाखासु विलम्बमानाः । क्षणार्जितं पुष्परसावगाढं शनैर्मदं षट्चरणास्त्यजन्ति॥ २९॥
dhārānipātairabhihanyamānāḥ kadambaśākhāsu vilambamānāḥ | kṣaṇārjitaṃ puṣparasāvagāḍhaṃ śanairmadaṃ ṣaṭcaraṇāstyajanti || 29 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   29

अङ्गारचूर्णोत्करसंनिकाशैः फलैः सुपर्याप्तरसैः समृद्धैः । जम्बूद्रुमाणां प्रविभान्ति शाखा निपीयमाना इव षट्पदौघैः॥ ३०॥
aṅgāracūrṇotkarasaṃnikāśaiḥ phalaiḥ suparyāptarasaiḥ samṛddhaiḥ | jambūdrumāṇāṃ pravibhānti śākhā nipīyamānā iva ṣaṭpadaughaiḥ || 30 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   30

तडित्पताकाभिरलंकृताना- मुदीर्णगम्भीरमहारवाणाम् । विभान्ति रूपाणि बलाहकानां रणोत्सुकानामिव वारणानाम्॥ ३१॥
taḍitpatākābhiralaṃkṛtānā- mudīrṇagambhīramahāravāṇām | vibhānti rūpāṇi balāhakānāṃ raṇotsukānāmiva vāraṇānām || 31 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   31

मार्गानुगः शैलवनानुसारी सम्प्रस्थितो मेघरवं निशम्य । युद्धाभिकामः प्रतिनादशङ्की मत्तो गजेन्द्रः प्रतिसंनिवृत्तः॥ ३२॥
mārgānugaḥ śailavanānusārī samprasthito megharavaṃ niśamya | yuddhābhikāmaḥ pratinādaśaṅkī matto gajendraḥ pratisaṃnivṛttaḥ || 32 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   32

क्वचित् प्रगीता इव षट्पदौघैः क्वचित् प्रनृत्ता इव नीलकण्ठैः । क्वचित् प्रमत्ता इव वारणेन्द्रै- र्विभान्त्यनेकाश्रयिणो वनान्ताः॥ ३३॥
kvacit pragītā iva ṣaṭpadaughaiḥ kvacit pranṛttā iva nīlakaṇṭhaiḥ | kvacit pramattā iva vāraṇendrai- rvibhāntyanekāśrayiṇo vanāntāḥ || 33 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   33

कदम्बसर्जार्जुनकन्दलाढ्या वनान्तभूमिर्मधुवारिपूर्णा । मयूरमत्ताभिरुतप्रनृत्तै- रापानभूमिप्रतिमा विभाति॥ ३४॥
kadambasarjārjunakandalāḍhyā vanāntabhūmirmadhuvāripūrṇā | mayūramattābhirutapranṛttai- rāpānabhūmipratimā vibhāti || 34 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   34

मुक्तासमाभं सलिलं पतद् वै सुनिर्मलं पत्रपुटेषु लग्नम् । हृष्टा विवर्णच्छदना विहंगाः सुरेन्द्रदत्तं तृषिताः पिबन्ति॥ ३५॥
muktāsamābhaṃ salilaṃ patad vai sunirmalaṃ patrapuṭeṣu lagnam | hṛṣṭā vivarṇacchadanā vihaṃgāḥ surendradattaṃ tṛṣitāḥ pibanti || 35 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   35

षट्पादतन्त्रीमधुराभिधानं प्लवंगमोदीरितकण्ठतालम् । आविष्कृतं मेघमृदङ्गनादै- र्वनेषु संगीतमिव प्रवृत्तम्॥ ३६॥
ṣaṭpādatantrīmadhurābhidhānaṃ plavaṃgamodīritakaṇṭhatālam | āviṣkṛtaṃ meghamṛdaṅganādai- rvaneṣu saṃgītamiva pravṛttam || 36 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   36

क्वचित् प्रनृत्तैः क्वचिदुन्नदद्भिः क्वचिच्च वृक्षाग्रनिषण्णकायैः । व्यालम्बबर्हाभरणैर्मयूरै- र्वनेषु संगीतमिव प्रवृत्तम्॥ ३७॥
kvacit pranṛttaiḥ kvacidunnadadbhiḥ kvacicca vṛkṣāgraniṣaṇṇakāyaiḥ | vyālambabarhābharaṇairmayūrai- rvaneṣu saṃgītamiva pravṛttam || 37 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   37

स्वनैर्घनानां प्लवगाः प्रबुद्धा विहाय निद्रां चिरसंनिरुद्धाम् । अनेकरूपाकृतिवर्णनादा नवाम्बुधाराभिहता नदन्ति॥ ३८॥
svanairghanānāṃ plavagāḥ prabuddhā vihāya nidrāṃ cirasaṃniruddhām | anekarūpākṛtivarṇanādā navāmbudhārābhihatā nadanti || 38 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   38

नद्यः समुद्वाहितचक्रवाका- स्तटानि शीर्णान्यपवाहयित्वा । दृप्ता नवप्रावृतपूर्णभोगा- दृतं स्वभर्तारमुपोपयान्ति॥ ३९॥
nadyaḥ samudvāhitacakravākā- staṭāni śīrṇānyapavāhayitvā | dṛptā navaprāvṛtapūrṇabhogā- dṛtaṃ svabhartāramupopayānti || 39 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   39

नीलेषु नीला नववारिपूर्णा मेघेषु मेघाः प्रतिभान्ति सक्ताः । दवाग्निदग्धेषु दवाग्निदग्धाः शैलेषु शैला इव बद्धमूलाः॥ ४०॥
nīleṣu nīlā navavāripūrṇā megheṣu meghāḥ pratibhānti saktāḥ | davāgnidagdheṣu davāgnidagdhāḥ śaileṣu śailā iva baddhamūlāḥ || 40 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   40

प्रमत्तसंनादितबर्हिणानि सशक्रगोपाकुलशाद्वलानि । चरन्ति नीपार्जुनवासितानि गजाः सुरम्याणि वनान्तराणि॥ ४१॥
pramattasaṃnāditabarhiṇāni saśakragopākulaśādvalāni | caranti nīpārjunavāsitāni gajāḥ suramyāṇi vanāntarāṇi || 41 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   41

नवाम्बुधाराहतकेसराणि द्रुतं परित्यज्य सरोरुहाणि । कदम्बपुष्पाणि सकेसराणि नवानि हृष्टा भ्रमराः पिबन्ति॥ ४२॥
navāmbudhārāhatakesarāṇi drutaṃ parityajya saroruhāṇi | kadambapuṣpāṇi sakesarāṇi navāni hṛṣṭā bhramarāḥ pibanti || 42 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   42

मत्ता गजेन्द्रा मुदिता गवेन्द्रा वनेषु विक्रान्ततरा मृगेन्द्राः । रम्या नगेन्द्राः निभृता नरेन्द्राः प्रक्रीडितो वारिधरैः सुरेन्द्रः॥ ४३॥
mattā gajendrā muditā gavendrā vaneṣu vikrāntatarā mṛgendrāḥ | ramyā nagendrāḥ nibhṛtā narendrāḥ prakrīḍito vāridharaiḥ surendraḥ || 43 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   43

मेघाः समुद्भूतसमुद्रनादा महाजलौघैर्गगनावलम्बाः । नदीस्तटाकानि सरांसि वापी- र्महीं च कृत्स्नामपवाहयन्ति॥ ४४॥
meghāḥ samudbhūtasamudranādā mahājalaughairgaganāvalambāḥ | nadīstaṭākāni sarāṃsi vāpī- rmahīṃ ca kṛtsnāmapavāhayanti || 44 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   44

वर्षप्रवेगा विपुलाः पतन्ति प्रवान्ति वाताः समुदीर्णवेगाः । प्रणष्टकूलाः प्रवहन्ति शीघ्रं नद्यो जलं विप्रतिपन्नमार्गाः॥ ४५॥
varṣapravegā vipulāḥ patanti pravānti vātāḥ samudīrṇavegāḥ | praṇaṣṭakūlāḥ pravahanti śīghraṃ nadyo jalaṃ vipratipannamārgāḥ || 45 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   45

नरैर्नरेन्द्रा इव पर्वतेन्द्राः सुरेन्द्रदत्तैः पवनोपनीतैः । घनाम्बुकुम्भैरभिषिच्यमाना रूपं श्रियं स्वामिव दर्शयन्ति॥ ४६॥
narairnarendrā iva parvatendrāḥ surendradattaiḥ pavanopanītaiḥ | ghanāmbukumbhairabhiṣicyamānā rūpaṃ śriyaṃ svāmiva darśayanti || 46 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   46

घनोपगूढं गगनं न तारा न भास्करो दर्शनमभ्युपैति । नवैर्जलौघैर्धरणी वितृप्ता तमोविलिप्ता न दिशः प्रकाशाः॥ ४७॥
ghanopagūḍhaṃ gaganaṃ na tārā na bhāskaro darśanamabhyupaiti | navairjalaughairdharaṇī vitṛptā tamoviliptā na diśaḥ prakāśāḥ || 47 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   47

महान्ति कूटानि महीधराणां धाराविधौतान्यधिकं विभान्ति । महाप्रमाणैर्विपुलैः प्रपातै- र्मुक्ताकलापैरिव लम्बमानैः॥ ४८॥
mahānti kūṭāni mahīdharāṇāṃ dhārāvidhautānyadhikaṃ vibhānti | mahāpramāṇairvipulaiḥ prapātai- rmuktākalāpairiva lambamānaiḥ || 48 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   48

शैलोपलप्रस्खलमानवेगाः शैलोत्तमानां विपुलाः प्रपाताः । गुहासु संनादितबर्हिणासु हारा विकीर्यन्त इवावभान्ति॥ ४९॥
śailopalapraskhalamānavegāḥ śailottamānāṃ vipulāḥ prapātāḥ | guhāsu saṃnāditabarhiṇāsu hārā vikīryanta ivāvabhānti || 49 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   49

शीघ्रप्रवेगा विपुलाः प्रपाता निर्धौतशृङ्गोपतला गिरीणाम् । मुक्ताकलापप्रतिमाः पतन्तो महागुहोत्सङ्गतलैर्ध्रियन्ते॥ ५०॥
śīghrapravegā vipulāḥ prapātā nirdhautaśṛṅgopatalā girīṇām | muktākalāpapratimāḥ patanto mahāguhotsaṅgatalairdhriyante || 50 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   50

सुरतामर्दविच्छिन्नाः स्वर्गस्त्रीहारमौक्तिकाः । पतन्ति चातुला दिक्षु तोयधाराः समन्ततः॥ ५१॥
suratāmardavicchinnāḥ svargastrīhāramauktikāḥ | patanti cātulā dikṣu toyadhārāḥ samantataḥ || 51 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   51

विलीयमानैर्विहगैर्निमीलद्भिश्च पङ्कजैः । विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः॥ ५२॥
vilīyamānairvihagairnimīladbhiśca paṅkajaiḥ | vikasantyā ca mālatyā gato'staṃ jñāyate raviḥ || 52 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   52

वृत्ता यात्रा नरेन्द्राणां सेना पथ्येव वर्तते । वैराणि चैव मार्गाश्च सलिलेन समीकृताः॥ ५३॥
vṛttā yātrā narendrāṇāṃ senā pathyeva vartate | vairāṇi caiva mārgāśca salilena samīkṛtāḥ || 53 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   53

मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम् । अयमध्यायसमयः सामगानामुपस्थितः॥ ५४॥
māsi prauṣṭhapade brahma brāhmaṇānāṃ vivakṣatām | ayamadhyāyasamayaḥ sāmagānāmupasthitaḥ || 54 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   54

निवृत्तकर्मायतनो नूनं संचितसंचयः । आषाढीमभ्युपगतो भरतः कोसलाधिपः॥ ५५॥
nivṛttakarmāyatano nūnaṃ saṃcitasaṃcayaḥ | āṣāḍhīmabhyupagato bharataḥ kosalādhipaḥ || 55 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   55

नूनमापूर्यमाणायाः सरय्वा वर्धते रयः । मां समीक्ष्य समायान्तमयोध्याया इव स्वनः॥ ५६॥
nūnamāpūryamāṇāyāḥ sarayvā vardhate rayaḥ | māṃ samīkṣya samāyāntamayodhyāyā iva svanaḥ || 56 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   56

इमाः स्फीतगुणा वर्षाः सुग्रीवः सुखमश्नुते । विजितारिः सदारश्च राज्ये महति च स्थितः॥ ५७॥
imāḥ sphītaguṇā varṣāḥ sugrīvaḥ sukhamaśnute | vijitāriḥ sadāraśca rājye mahati ca sthitaḥ || 57 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   57

अहं तु हृतदारश्च राज्याच्च महतश्च्युतः । नदीकूलमिव क्लिन्नमवसीदामि लक्ष्मण॥ ५८॥
ahaṃ tu hṛtadāraśca rājyācca mahataścyutaḥ | nadīkūlamiva klinnamavasīdāmi lakṣmaṇa || 58 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   58

शोकश्च मम विस्तीर्णो वर्षाश्च भृशदुर्गमाः । रावणश्च महाञ्छत्रुरपारः प्रतिभाति मे॥ ५९॥
śokaśca mama vistīrṇo varṣāśca bhṛśadurgamāḥ | rāvaṇaśca mahāñchatrurapāraḥ pratibhāti me || 59 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   59

अयात्रां चैव दृष्ट्वेमां मार्गांश्च भृशदुर्गमान् । प्रणते चैव सुग्रीवे न मया किंचिदीरितम्॥ ६०॥
ayātrāṃ caiva dṛṣṭvemāṃ mārgāṃśca bhṛśadurgamān | praṇate caiva sugrīve na mayā kiṃcidīritam || 60 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   60

अपि चापि परिक्लिष्टं चिराद् दारैः समागतम् । आत्मकार्यगरीयस्त्वाद् वक्तुं नेच्छामि वानरम्॥ ६१॥
api cāpi parikliṣṭaṃ cirād dāraiḥ samāgatam | ātmakāryagarīyastvād vaktuṃ necchāmi vānaram || 61 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   61

स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम् । उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः॥ ६२॥
svayameva hi viśramya jñātvā kālamupāgatam | upakāraṃ ca sugrīvo vetsyate nātra saṃśayaḥ || 62 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   62

तस्मात् कालप्रतीक्षोऽहं स्थितोऽस्मि शुभलक्षण । सुग्रीवस्य नदीनां च प्रसादमभिकांक्षयन्॥ ६३॥
tasmāt kālapratīkṣo'haṃ sthito'smi śubhalakṣaṇa | sugrīvasya nadīnāṃ ca prasādamabhikāṃkṣayan || 63 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   63

उपकारेण वीरो हि प्रतीकारेण युज्यते । अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः॥ ६४॥
upakāreṇa vīro hi pratīkāreṇa yujyate | akṛtajño'pratikṛto hanti sattvavatāṃ manaḥ || 64 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   64

अथैवमुक्तः प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत् प्रतिपूज्य भाषितम् । उवाच रामं स्वभिरामदर्शनं प्रदर्शयन् दर्शनमात्मनः शुभम्॥ ६५॥
athaivamuktaḥ praṇidhāya lakṣmaṇaḥ kṛtāñjalistat pratipūjya bhāṣitam | uvāca rāmaṃ svabhirāmadarśanaṃ pradarśayan darśanamātmanaḥ śubham || 65 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   65

यदुक्तमेतत् तव सर्वमीप्सितं नरेन्द्र कर्ता नचिराद्धरीश्वरः । शरत्प्रतीक्षः क्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः॥ ६६॥
yaduktametat tava sarvamīpsitaṃ narendra kartā nacirāddharīśvaraḥ | śaratpratīkṣaḥ kṣamatāmimaṃ bhavān jalaprapātaṃ ripunigrahe dhṛtaḥ || 66 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   66

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टाविंशः सर्गः ॥४-२८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe aṣṭāviṃśaḥ sargaḥ || 4-28 ||

Kanda : Kishkinda Kanda

Sarga :   28

Shloka :   67

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In