तस्य राज्यं च कीर्तिश्च प्रतापश्चापि वर्धते । यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप । समान्येतानि सर्वाणि स राज्यं महदश्नुते॥ ११॥
PADACHEDA
तस्य राज्यम् च कीर्तिः च प्रतापः च अपि वर्धते । यस्य कोशः च दण्डः च मित्राणि आत्मा च भूमिप । समानि एतानि सर्वाणि स राज्यम् महत् अश्नुते॥ ११॥
TRANSLITERATION
tasya rājyam ca kīrtiḥ ca pratāpaḥ ca api vardhate . yasya kośaḥ ca daṇḍaḥ ca mitrāṇi ātmā ca bhūmipa . samāni etāni sarvāṇi sa rājyam mahat aśnute.. 11..
ये त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः । समानयन्तु ते शीघ्रं त्वरिताः शासनान्मम । स्वयं चानन्तरं कार्यं भवानेवानुपश्यतु॥ ३१॥
PADACHEDA
ये तु अन्तपालाः प्लवगाः शीघ्रगाः व्यवसायिनः । समानयन्तु ते शीघ्रम् त्वरिताः शासनात् मम । स्वयम् च अनन्तरम् कार्यम् भवान् एव अनुपश्यतु॥ ३१॥
TRANSLITERATION
ye tu antapālāḥ plavagāḥ śīghragāḥ vyavasāyinaḥ . samānayantu te śīghram tvaritāḥ śāsanāt mama . svayam ca anantaram kāryam bhavān eva anupaśyatu.. 31..