This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 29

Hanuman Reminds Sugreeva

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनत्रिंशः सर्गः ॥४-२९॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ekonatriṃśaḥ sargaḥ || 4-29 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   0

समीक्ष्य विमलं व्योम गतविद्युद‍्बलाहकम् । सारसाकुलसंघुष्टं रम्यज्योत्स्नानुलेपनम्॥ १॥
samīkṣya vimalaṃ vyoma gatavidyuda‍्balāhakam | sārasākulasaṃghuṣṭaṃ ramyajyotsnānulepanam || 1 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   1

समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसंग्रहम् । अत्यर्थं चासतां मार्गमेकान्तगतमानसम्॥ २॥
samṛddhārthaṃ ca sugrīvaṃ mandadharmārthasaṃgraham | atyarthaṃ cāsatāṃ mārgamekāntagatamānasam || 2 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   2

निवृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा । प्राप्तवन्तमभिप्रेतान् सर्वानेव मनोरथान्॥ ३॥
nivṛttakāryaṃ siddhārthaṃ pramadābhirataṃ sadā | prāptavantamabhipretān sarvāneva manorathān || 3 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   3

स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम् । विहरन्तमहोरात्रं कृतार्थं विगतज्वरम्॥ ४॥
svāṃ ca patnīmabhipretāṃ tārāṃ cāpi samīpsitām | viharantamahorātraṃ kṛtārthaṃ vigatajvaram || 4 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   4

क्रीडन्तमिव देवेशं गन्धर्वाप्सरसां गणैः । मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम्॥ ५॥
krīḍantamiva deveśaṃ gandharvāpsarasāṃ gaṇaiḥ | mantriṣu nyastakāryaṃ ca mantriṇāmanavekṣakam || 5 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   5

उच्छिन्नराज्यसंदेहं कामवृत्तमिव स्थितम् । निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित्॥ ६॥
ucchinnarājyasaṃdehaṃ kāmavṛttamiva sthitam | niścitārtho'rthatattvajñaḥ kāladharmaviśeṣavit || 6 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   6

प्रसाद्य वाक्यैर्विविधैर्हेतुमद्भिर्मनोरमैः । वाक्यविद् वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः॥ ७॥
prasādya vākyairvividhairhetumadbhirmanoramaiḥ | vākyavid vākyatattvajñaṃ harīśaṃ mārutātmajaḥ || 7 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   7

हितं तथ्यं च पथ्यं च सामधर्मार्थनीतिमत् । प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम्॥ ८॥
hitaṃ tathyaṃ ca pathyaṃ ca sāmadharmārthanītimat | praṇayaprītisaṃyuktaṃ viśvāsakṛtaniścayam || 8 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   8

हरीश्वरमुपागम्य हनूमान् वाक्यमब्रवीत् । राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्धिता॥ ९॥
harīśvaramupāgamya hanūmān vākyamabravīt | rājyaṃ prāptaṃ yaśaścaiva kaulī śrīrabhivardhitā || 9 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   9

मित्राणां संग्रहः शेषस्तद् भवान् कर्तुमर्हति । यो हि मित्रेषु कालज्ञः सततं साधु वर्तते॥ १०॥
mitrāṇāṃ saṃgrahaḥ śeṣastad bhavān kartumarhati | yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate || 10 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   10

तस्य राज्यं च कीर्तिश्च प्रतापश्चापि वर्धते । यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप । समान्येतानि सर्वाणि स राज्यं महदश्नुते॥ ११॥
tasya rājyaṃ ca kīrtiśca pratāpaścāpi vardhate | yasya kośaśca daṇḍaśca mitrāṇyātmā ca bhūmipa | samānyetāni sarvāṇi sa rājyaṃ mahadaśnute || 11 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   11

तद् भवान् वृत्तसम्पन्नः स्थितः पथि निरत्यये । मित्रार्थमभिनीतार्थं यथावत् कर्तुमर्हति॥ १२॥
tad bhavān vṛttasampannaḥ sthitaḥ pathi niratyaye | mitrārthamabhinītārthaṃ yathāvat kartumarhati || 12 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   12

संत्यज्य सर्वकर्माणि मित्रार्थे यो न वर्तते । सम्भ्रमाद् विकृतोत्साहः सोऽनर्थैर्नावरुध्यते॥ १३॥
saṃtyajya sarvakarmāṇi mitrārthe yo na vartate | sambhramād vikṛtotsāhaḥ so'narthairnāvarudhyate || 13 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   13

यो हि कालव्यतीतेषु मित्रकार्येषु वर्तते । स कृत्वा महतोऽप्यर्थान्न मित्रार्थेन युज्यते॥ १४॥
yo hi kālavyatīteṣu mitrakāryeṣu vartate | sa kṛtvā mahato'pyarthānna mitrārthena yujyate || 14 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   14

तदिदं मित्रकार्यं नः कालातीतमरिंदम । क्रियतां राघवस्यैतद् वैदेह्याः परिमार्गणम्॥ १५॥
tadidaṃ mitrakāryaṃ naḥ kālātītamariṃdama | kriyatāṃ rāghavasyaitad vaidehyāḥ parimārgaṇam || 15 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   15

न च कालमतीतं ते निवेदयति कालवित् । त्वरमाणोऽपि स प्राज्ञस्तव राजन् वशानुगः॥ १६॥
na ca kālamatītaṃ te nivedayati kālavit | tvaramāṇo'pi sa prājñastava rājan vaśānugaḥ || 16 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   16

कुलस्य हेतुः स्फीतस्य दीर्घबन्धुश्च राघवः । अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः॥ १७॥
kulasya hetuḥ sphītasya dīrghabandhuśca rāghavaḥ | aprameyaprabhāvaśca svayaṃ cāpratimo guṇaiḥ || 17 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   17

तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव । हरीश्वर कपिश्रेष्ठानाज्ञापयितुमर्हसि॥ १८॥
tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava | harīśvara kapiśreṣṭhānājñāpayitumarhasi || 18 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   18

नहि तावद् भवेत् कालो व्यतीतश्चोदनादृते । चोदितस्य हि कार्यस्य भवेत् कालव्यतिक्रमः॥ १९॥
nahi tāvad bhavet kālo vyatītaścodanādṛte | coditasya hi kāryasya bhavet kālavyatikramaḥ || 19 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   19

अकर्तुरपि कार्यस्य भवान् कर्ता हरीश्वर । किं पुनः प्रतिकर्तुस्ते राज्येन च वधेन च॥ २०॥
akarturapi kāryasya bhavān kartā harīśvara | kiṃ punaḥ pratikartuste rājyena ca vadhena ca || 20 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   20

शक्तिमानतिविक्रान्तो वानरर्क्षगणेश्वर । कर्तुं दाशरथेः प्रीतिमाज्ञायां किं नु सज्जसे॥ २१॥
śaktimānativikrānto vānararkṣagaṇeśvara | kartuṃ dāśaratheḥ prītimājñāyāṃ kiṃ nu sajjase || 21 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   21

कामं खलु शरैः शक्तः सुरासुरमहोरगान् । वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञामवेक्षते॥ २२॥
kāmaṃ khalu śaraiḥ śaktaḥ surāsuramahoragān | vaśe dāśarathiḥ kartuṃ tvatpratijñāmavekṣate || 22 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   22

प्राणत्यागाविशंकेन कृतं तेन महत् प्रियम् । तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे॥ २३॥
prāṇatyāgāviśaṃkena kṛtaṃ tena mahat priyam | tasya mārgāma vaidehīṃ pṛthivyāmapi cāmbare || 23 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   23

देवदानवगन्धर्वा असुराः समरुद‍्गणाः । न च यक्षा भयं तस्य कुर्युः किमिव राक्षसाः॥ २४॥
devadānavagandharvā asurāḥ samaruda‍्gaṇāḥ | na ca yakṣā bhayaṃ tasya kuryuḥ kimiva rākṣasāḥ || 24 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   24

तदेवं शक्तियुक्तस्य पूर्वं प्रतिकृतस्तथा । रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम्॥ २५॥
tadevaṃ śaktiyuktasya pūrvaṃ pratikṛtastathā | rāmasyārhasi piṅgeśa kartuṃ sarvātmanā priyam || 25 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   25

नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे । कस्यचित् सज्जतेऽस्माकं कपीश्वर तवाज्ञया॥ २६॥
nādhastādavanau nāpsu gatirnopari cāmbare | kasyacit sajjate'smākaṃ kapīśvara tavājñayā || 26 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   26

तदाज्ञापय कः किं ते कुतो वापि व्यवस्यतु । हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघ॥ २७॥
tadājñāpaya kaḥ kiṃ te kuto vāpi vyavasyatu | harayo hyapradhṛṣyāste santi koṭyagrato'nagha || 27 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   27

तस्य तद् वचनं श्रुत्वा काले साधु निरूपितम् । सुग्रीवः सत्त्वसम्पन्नश्चकार मतिमुत्तमाम्॥ २८॥
tasya tad vacanaṃ śrutvā kāle sādhu nirūpitam | sugrīvaḥ sattvasampannaścakāra matimuttamām || 28 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   28

संदिदेशातिमतिमान् नीलं नित्यकृतोद्यमम् । दिक्षु सर्वासु सर्वेषां सैन्यानामुपसंग्रहे॥ २९॥
saṃdideśātimatimān nīlaṃ nityakṛtodyamam | dikṣu sarvāsu sarveṣāṃ sainyānāmupasaṃgrahe || 29 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   29

यथा सेना समग्रा मे यूथपालाश्च सर्वशः । समागच्छन्त्यसङ्गेन सेनाग्र्ये ण तथा कुरु॥ ३०॥
yathā senā samagrā me yūthapālāśca sarvaśaḥ | samāgacchantyasaṅgena senāgrye ṇa tathā kuru || 30 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   30

ये त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः । समानयन्तु ते शीघ्रं त्वरिताः शासनान्मम । स्वयं चानन्तरं कार्यं भवानेवानुपश्यतु॥ ३१॥
ye tvantapālāḥ plavagāḥ śīghragā vyavasāyinaḥ | samānayantu te śīghraṃ tvaritāḥ śāsanānmama | svayaṃ cānantaraṃ kāryaṃ bhavānevānupaśyatu || 31 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   31

त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयादिह वानरः । तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा॥ ३२॥
tripañcarātrādūrdhvaṃ yaḥ prāpnuyādiha vānaraḥ | tasya prāṇāntiko daṇḍo nātra kāryā vicāraṇā || 32 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   32

हरींश्च वृद्धानुपयातु साङ्गदो भवान् ममाज्ञामधिकृत्य निश्चितम् । इति व्यवस्थां हरिपुङ्गवेश्वरो विधाय वेश्म प्रविवेश वीर्यवान्॥ ३३॥
harīṃśca vṛddhānupayātu sāṅgado bhavān mamājñāmadhikṛtya niścitam | iti vyavasthāṃ haripuṅgaveśvaro vidhāya veśma praviveśa vīryavān || 33 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   33

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनत्रिंशः सर्गः ॥४-२९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ekonatriṃśaḥ sargaḥ || 4-29 ||

Kanda : Kishkinda Kanda

Sarga :   29

Shloka :   34

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In