This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे तृतीयः सर्गः ॥४-३॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe tṛtīyaḥ sargaḥ ..4-3..
वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः । पर्वतादृष्यमूकात् तु पुप्लुवे यत्र राघवौ॥ १॥
vaco vijñāya hanumān sugrīvasya mahātmanaḥ . parvatādṛṣyamūkāt tu pupluve yatra rāghavau.. 1..
कपिरूपं परित्यज्य हनुमान् मारुतात्मजः । भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः॥ २॥
kapirūpaṃ parityajya hanumān mārutātmajaḥ . bhikṣurūpaṃ tato bheje śaṭhabuddhitayā kapiḥ.. 2..
ततश्च हनुमान् वाचा श्लक्ष्णया सुमनोज्ञया । विनीतवदुपागम्य राघवौ प्रणिपत्य च॥ ३॥
tataśca hanumān vācā ślakṣṇayā sumanojñayā . vinītavadupāgamya rāghavau praṇipatya ca.. 3..
आबभाषे च तौ वीरौ यथावत् प्रशशंस च । सम्पूज्य विधिवद् वीरौ हनुमान् वानरोत्तमः॥ ४॥
ābabhāṣe ca tau vīrau yathāvat praśaśaṃsa ca . sampūjya vidhivad vīrau hanumān vānarottamaḥ.. 4..
उवाच कामतो वाक्यं मृदु सत्यपराक्रमौ । राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ॥ ५॥
uvāca kāmato vākyaṃ mṛdu satyaparākramau . rājarṣidevapratimau tāpasau saṃśitavratau.. 5..
देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ । त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः॥ ६॥
deśaṃ kathamimaṃ prāptau bhavantau varavarṇinau . trāsayantau mṛgagaṇānanyāṃśca vanacāriṇaḥ.. 6..
पम्पातीररुहान् वृक्षान् वीक्षमाणौ समन्ततः । इमां नदीं शुभजलां शोभयन्तौ तरस्विनौ॥ ७॥
pampātīraruhān vṛkṣān vīkṣamāṇau samantataḥ . imāṃ nadīṃ śubhajalāṃ śobhayantau tarasvinau.. 7..
धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ । निःश्वसन्तौ वरभुजौ पीडयन्ताविमाः प्रजाः॥ ८॥
dhairyavantau suvarṇābhau kau yuvāṃ cīravāsasau . niḥśvasantau varabhujau pīḍayantāvimāḥ prajāḥ.. 8..
सिंहविप्रेक्षितौ वीरौ महाबलपराक्रमौ । शक्रचापनिभे चापे गृहीत्वा शत्रुनाशनौ॥ ९॥
siṃhaviprekṣitau vīrau mahābalaparākramau . śakracāpanibhe cāpe gṛhītvā śatrunāśanau.. 9..
श्रीमन्तौ रूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ । हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ॥ १०॥
śrīmantau rūpasampannau vṛṣabhaśreṣṭhavikramau . hastihastopamabhujau dyutimantau nararṣabhau.. 10..
प्रभया पर्वतेन्द्रोऽसौ युवयोरवभासितः । राज्यार्हावमरप्रख्यौ कथं देशमिहागतौ॥ ११॥
prabhayā parvatendro'sau yuvayoravabhāsitaḥ . rājyārhāvamaraprakhyau kathaṃ deśamihāgatau.. 11..
पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ । अन्योन्यसदृशौ वीरौ देवलोकादिहागतौ॥ १२॥
padmapatrekṣaṇau vīrau jaṭāmaṇḍaladhāriṇau . anyonyasadṛśau vīrau devalokādihāgatau.. 12..
यदृच्छयेव सम्प्राप्तौ चन्द्रसूर्यौ वसुंधराम् । विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ॥ १३॥
yadṛcchayeva samprāptau candrasūryau vasuṃdharām . viśālavakṣasau vīrau mānuṣau devarūpiṇau.. 13..
सिंहस्कन्धौ महोत्साहौ समदाविव गोवृषौ । आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः॥ १४॥
siṃhaskandhau mahotsāhau samadāviva govṛṣau . āyatāśca suvṛttāśca bāhavaḥ parighopamāḥ.. 14..
सर्वभूषणभूषार्हाः किमर्थं न विभूषिताः । उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम्॥ १५॥
sarvabhūṣaṇabhūṣārhāḥ kimarthaṃ na vibhūṣitāḥ . ubhau yogyāvahaṃ manye rakṣituṃ pṛthivīmimām.. 15..
ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् । इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने॥ १६॥
sasāgaravanāṃ kṛtsnāṃ vindhyameruvibhūṣitām . ime ca dhanuṣī citre ślakṣṇe citrānulepane.. 16..
प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते । सम्पूर्णाश्च शितैर्बाणैस्तूणाश्च शुभदर्शनाः॥ १७॥
prakāśete yathendrasya vajre hemavibhūṣite . sampūrṇāśca śitairbāṇaistūṇāśca śubhadarśanāḥ.. 17..
जीवितान्तकरैर्घोरैर्ज्वलद्भिरिव पन्नगैः । महाप्रमाणौ विपुलौ तप्तहाटकभूषणौ॥ १८॥
jīvitāntakarairghorairjvaladbhiriva pannagaiḥ . mahāpramāṇau vipulau taptahāṭakabhūṣaṇau.. 18..
खड्गावेतौ विराजेते निर्मुक्तभुजगाविव । एवं मां परिभाषन्तं कस्माद् वै नाभिभाषतः॥ १९॥
khaḍgāvetau virājete nirmuktabhujagāviva . evaṃ māṃ paribhāṣantaṃ kasmād vai nābhibhāṣataḥ.. 19..
सुग्रीवो नाम धर्मात्मा कश्चिद् वानरपुङ्गवः । वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः॥ २०॥
sugrīvo nāma dharmātmā kaścid vānarapuṅgavaḥ . vīro vinikṛto bhrātrā jagadbhramati duḥkhitaḥ.. 20..
प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना । राज्ञा वानरमुख्यानां हनुमान् नाम वानरः॥ २१॥
prāpto'haṃ preṣitastena sugrīveṇa mahātmanā . rājñā vānaramukhyānāṃ hanumān nāma vānaraḥ.. 21..
युवाभ्यां स हि धर्मात्मा सुग्रीवः सख्यमिच्छति । तस्य मां सचिवं वित्तं वानरं पवनात्मजम्॥ २२॥
yuvābhyāṃ sa hi dharmātmā sugrīvaḥ sakhyamicchati . tasya māṃ sacivaṃ vittaṃ vānaraṃ pavanātmajam.. 22..
भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकारणात् । ऋष्यमूकादिह प्राप्तं कामगं कामचारिणम्॥ २३॥
bhikṣurūpapraticchannaṃ sugrīvapriyakāraṇāt . ṛṣyamūkādiha prāptaṃ kāmagaṃ kāmacāriṇam.. 23..
एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ । वाक्यज्ञो वाक्यकुशलः पुनर्नोवाच किंचन॥ २४॥
evamuktvā tu hanumāṃstau vīrau rāmalakṣmaṇau . vākyajño vākyakuśalaḥ punarnovāca kiṃcana.. 24..
एतच्छ्रुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत् । प्रहृष्टवदनः श्रीमान् भ्रातरं पार्श्वतः स्थितम्॥ २५॥
etacchrutvā vacastasya rāmo lakṣmaṇamabravīt . prahṛṣṭavadanaḥ śrīmān bhrātaraṃ pārśvataḥ sthitam.. 25..
सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः । तमेव कांक्षमाणस्य ममान्तिकमिहागतः॥ २६॥
sacivo'yaṃ kapīndrasya sugrīvasya mahātmanaḥ . tameva kāṃkṣamāṇasya mamāntikamihāgataḥ.. 26..
तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम् । वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिंदमम्॥ २७॥
tamabhyabhāṣa saumitre sugrīvasacivaṃ kapim . vākyajñaṃ madhurairvākyaiḥ snehayuktamariṃdamam.. 27..
नानृग्वेदविनीतस्य नायजुर्वेदधारिणः । नासामवेदविदुषः शक्यमेवं विभाषितुम्॥ २८॥
nānṛgvedavinītasya nāyajurvedadhāriṇaḥ . nāsāmavedaviduṣaḥ śakyamevaṃ vibhāṣitum.. 28..
नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम् । बहु व्याहरतानेन न किंचिदपशब्दितम्॥ २९॥
nūnaṃ vyākaraṇaṃ kṛtsnamanena bahudhā śrutam . bahu vyāharatānena na kiṃcidapaśabditam.. 29..
न मुखे नेत्रयोश्चापि ललाटे च भ्रुवोस्तथा । अन्येष्वपि च सर्वेषु दोषः संविदितः क्वचित्॥ ३०॥
na mukhe netrayoścāpi lalāṭe ca bhruvostathā . anyeṣvapi ca sarveṣu doṣaḥ saṃviditaḥ kvacit.. 30..
अविस्तरमसंदिग्धमविलम्बितमव्यथम् । उरःस्थं कण्ठगं वाक्यं वर्तते मध्यमस्वरम्॥ ३१॥
avistaramasaṃdigdhamavilambitamavyatham . uraḥsthaṃ kaṇṭhagaṃ vākyaṃ vartate madhyamasvaram.. 31..
संस्कारक्रमसम्पन्नामद्भुतामविलम्बिताम् । उच्चारयति कल्याणीं वाचं हृदयहर्षिणीम्॥ ३२॥
saṃskārakramasampannāmadbhutāmavilambitām . uccārayati kalyāṇīṃ vācaṃ hṛdayaharṣiṇīm.. 32..
अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया । कस्य नाराध्यते चित्तमुद्यतासेररेरपि॥ ३३॥
anayā citrayā vācā tristhānavyañjanasthayā . kasya nārādhyate cittamudyatāserarerapi.. 33..
एवंविधो यस्य दूतो न भवेत् पार्थिवस्य तु । सिद्ध्यन्ति हि कथं तस्य कार्याणां गतयोऽनघ॥ ३४॥
evaṃvidho yasya dūto na bhavet pārthivasya tu . siddhyanti hi kathaṃ tasya kāryāṇāṃ gatayo'nagha.. 34..
एवंगुणगणैर्युक्ता यस्य स्युः कार्यसाधकाः । तस्य सिद्ध्यन्ति सर्वेऽर्था दूतवाक्यप्रचोदिताः॥ ३५॥
evaṃguṇagaṇairyuktā yasya syuḥ kāryasādhakāḥ . tasya siddhyanti sarve'rthā dūtavākyapracoditāḥ.. 35..
एवमुक्तस्तु सौमित्रिः सुग्रीवसचिवं कपिम् । अभ्यभाषत वाक्यज्ञो वाक्यज्ञं पवनात्मजम्॥ ३६॥
evamuktastu saumitriḥ sugrīvasacivaṃ kapim . abhyabhāṣata vākyajño vākyajñaṃ pavanātmajam.. 36..
विदिता नौ गुणा विद्वन् सुग्रीवस्य महात्मनः । तमेव चावां मार्गावः सुग्रीवं प्लवगेश्वरम्॥ ३७॥
viditā nau guṇā vidvan sugrīvasya mahātmanaḥ . tameva cāvāṃ mārgāvaḥ sugrīvaṃ plavageśvaram.. 37..
यथा ब्रवीषि हनुमन् सुग्रीववचनादिह । तत् तथा हि करिष्यावो वचनात् तव सत्तम॥ ३८॥
yathā bravīṣi hanuman sugrīvavacanādiha . tat tathā hi kariṣyāvo vacanāt tava sattama.. 38..
तत् तस्य वाक्यं निपुणं निशम्य प्रहृष्टरूपः पवनात्मजः कपिः । मनः समाधाय जयोपपत्तौ सख्यं तदा कर्तुमियेष ताभ्याम्॥ ३९॥
tat tasya vākyaṃ nipuṇaṃ niśamya prahṛṣṭarūpaḥ pavanātmajaḥ kapiḥ . manaḥ samādhāya jayopapattau sakhyaṃ tadā kartumiyeṣa tābhyām.. 39..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे तृतीयः सर्गः ॥४-३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe tṛtīyaḥ sargaḥ ..4-3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In