This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 3

Hanuman Meets Rama

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे तृतीयः सर्गः ॥४-३॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe tṛtīyaḥ sargaḥ || 4-3 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   0

वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः । पर्वतादृष्यमूकात् तु पुप्लुवे यत्र राघवौ॥ १॥
vaco vijñāya hanumān sugrīvasya mahātmanaḥ | parvatādṛṣyamūkāt tu pupluve yatra rāghavau || 1 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   1

कपिरूपं परित्यज्य हनुमान् मारुतात्मजः । भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः॥ २॥
kapirūpaṃ parityajya hanumān mārutātmajaḥ | bhikṣurūpaṃ tato bheje śaṭhabuddhitayā kapiḥ || 2 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   2

ततश्च हनुमान् वाचा श्लक्ष्णया सुमनोज्ञया । विनीतवदुपागम्य राघवौ प्रणिपत्य च॥ ३॥
tataśca hanumān vācā ślakṣṇayā sumanojñayā | vinītavadupāgamya rāghavau praṇipatya ca || 3 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   3

आबभाषे च तौ वीरौ यथावत् प्रशशंस च । सम्पूज्य विधिवद् वीरौ हनुमान् वानरोत्तमः॥ ४॥
ābabhāṣe ca tau vīrau yathāvat praśaśaṃsa ca | sampūjya vidhivad vīrau hanumān vānarottamaḥ || 4 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   4

उवाच कामतो वाक्यं मृदु सत्यपराक्रमौ । राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ॥ ५॥
uvāca kāmato vākyaṃ mṛdu satyaparākramau | rājarṣidevapratimau tāpasau saṃśitavratau || 5 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   5

देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ । त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः॥ ६॥
deśaṃ kathamimaṃ prāptau bhavantau varavarṇinau | trāsayantau mṛgagaṇānanyāṃśca vanacāriṇaḥ || 6 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   6

पम्पातीररुहान् वृक्षान् वीक्षमाणौ समन्ततः । इमां नदीं शुभजलां शोभयन्तौ तरस्विनौ॥ ७॥
pampātīraruhān vṛkṣān vīkṣamāṇau samantataḥ | imāṃ nadīṃ śubhajalāṃ śobhayantau tarasvinau || 7 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   7

धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ । निःश्वसन्तौ वरभुजौ पीडयन्ताविमाः प्रजाः॥ ८॥
dhairyavantau suvarṇābhau kau yuvāṃ cīravāsasau | niḥśvasantau varabhujau pīḍayantāvimāḥ prajāḥ || 8 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   8

सिंहविप्रेक्षितौ वीरौ महाबलपराक्रमौ । शक्रचापनिभे चापे गृहीत्वा शत्रुनाशनौ॥ ९॥
siṃhaviprekṣitau vīrau mahābalaparākramau | śakracāpanibhe cāpe gṛhītvā śatrunāśanau || 9 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   9

श्रीमन्तौ रूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ । हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ॥ १०॥
śrīmantau rūpasampannau vṛṣabhaśreṣṭhavikramau | hastihastopamabhujau dyutimantau nararṣabhau || 10 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   10

प्रभया पर्वतेन्द्रोऽसौ युवयोरवभासितः । राज्यार्हावमरप्रख्यौ कथं देशमिहागतौ॥ ११॥
prabhayā parvatendro'sau yuvayoravabhāsitaḥ | rājyārhāvamaraprakhyau kathaṃ deśamihāgatau || 11 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   11

पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ । अन्योन्यसदृशौ वीरौ देवलोकादिहागतौ॥ १२॥
padmapatrekṣaṇau vīrau jaṭāmaṇḍaladhāriṇau | anyonyasadṛśau vīrau devalokādihāgatau || 12 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   12

यदृच्छयेव सम्प्राप्तौ चन्द्रसूर्यौ वसुंधराम् । विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ॥ १३॥
yadṛcchayeva samprāptau candrasūryau vasuṃdharām | viśālavakṣasau vīrau mānuṣau devarūpiṇau || 13 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   13

सिंहस्कन्धौ महोत्साहौ समदाविव गोवृषौ । आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः॥ १४॥
siṃhaskandhau mahotsāhau samadāviva govṛṣau | āyatāśca suvṛttāśca bāhavaḥ parighopamāḥ || 14 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   14

सर्वभूषणभूषार्हाः किमर्थं न विभूषिताः । उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम्॥ १५॥
sarvabhūṣaṇabhūṣārhāḥ kimarthaṃ na vibhūṣitāḥ | ubhau yogyāvahaṃ manye rakṣituṃ pṛthivīmimām || 15 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   15

ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् । इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने॥ १६॥
sasāgaravanāṃ kṛtsnāṃ vindhyameruvibhūṣitām | ime ca dhanuṣī citre ślakṣṇe citrānulepane || 16 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   16

प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते । सम्पूर्णाश्च शितैर्बाणैस्तूणाश्च शुभदर्शनाः॥ १७॥
prakāśete yathendrasya vajre hemavibhūṣite | sampūrṇāśca śitairbāṇaistūṇāśca śubhadarśanāḥ || 17 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   17

जीवितान्तकरैर्घोरैर्ज्वलद्भिरिव पन्नगैः । महाप्रमाणौ विपुलौ तप्तहाटकभूषणौ॥ १८॥
jīvitāntakarairghorairjvaladbhiriva pannagaiḥ | mahāpramāṇau vipulau taptahāṭakabhūṣaṇau || 18 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   18

खड्गावेतौ विराजेते निर्मुक्तभुजगाविव । एवं मां परिभाषन्तं कस्माद् वै नाभिभाषतः॥ १९॥
khaḍgāvetau virājete nirmuktabhujagāviva | evaṃ māṃ paribhāṣantaṃ kasmād vai nābhibhāṣataḥ || 19 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   19

सुग्रीवो नाम धर्मात्मा कश्चिद् वानरपुङ्गवः । वीरो विनिकृतो भ्रात्रा जगद‍्भ्रमति दुःखितः॥ २०॥
sugrīvo nāma dharmātmā kaścid vānarapuṅgavaḥ | vīro vinikṛto bhrātrā jagada‍्bhramati duḥkhitaḥ || 20 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   20

प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना । राज्ञा वानरमुख्यानां हनुमान् नाम वानरः॥ २१॥
prāpto'haṃ preṣitastena sugrīveṇa mahātmanā | rājñā vānaramukhyānāṃ hanumān nāma vānaraḥ || 21 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   21

युवाभ्यां स हि धर्मात्मा सुग्रीवः सख्यमिच्छति । तस्य मां सचिवं वित्तं वानरं पवनात्मजम्॥ २२॥
yuvābhyāṃ sa hi dharmātmā sugrīvaḥ sakhyamicchati | tasya māṃ sacivaṃ vittaṃ vānaraṃ pavanātmajam || 22 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   22

भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकारणात् । ऋष्यमूकादिह प्राप्तं कामगं कामचारिणम्॥ २३॥
bhikṣurūpapraticchannaṃ sugrīvapriyakāraṇāt | ṛṣyamūkādiha prāptaṃ kāmagaṃ kāmacāriṇam || 23 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   23

एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ । वाक्यज्ञो वाक्यकुशलः पुनर्नोवाच किंचन॥ २४॥
evamuktvā tu hanumāṃstau vīrau rāmalakṣmaṇau | vākyajño vākyakuśalaḥ punarnovāca kiṃcana || 24 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   24

एतच्छ्रुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत् । प्रहृष्टवदनः श्रीमान् भ्रातरं पार्श्वतः स्थितम्॥ २५॥
etacchrutvā vacastasya rāmo lakṣmaṇamabravīt | prahṛṣṭavadanaḥ śrīmān bhrātaraṃ pārśvataḥ sthitam || 25 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   25

सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः । तमेव कांक्षमाणस्य ममान्तिकमिहागतः॥ २६॥
sacivo'yaṃ kapīndrasya sugrīvasya mahātmanaḥ | tameva kāṃkṣamāṇasya mamāntikamihāgataḥ || 26 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   26

तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम् । वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिंदमम्॥ २७॥
tamabhyabhāṣa saumitre sugrīvasacivaṃ kapim | vākyajñaṃ madhurairvākyaiḥ snehayuktamariṃdamam || 27 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   27

नानृग्वेदविनीतस्य नायजुर्वेदधारिणः । नासामवेदविदुषः शक्यमेवं विभाषितुम्॥ २८॥
nānṛgvedavinītasya nāyajurvedadhāriṇaḥ | nāsāmavedaviduṣaḥ śakyamevaṃ vibhāṣitum || 28 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   28

नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम् । बहु व्याहरतानेन न किंचिदपशब्दितम्॥ २९॥
nūnaṃ vyākaraṇaṃ kṛtsnamanena bahudhā śrutam | bahu vyāharatānena na kiṃcidapaśabditam || 29 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   29

न मुखे नेत्रयोश्चापि ललाटे च भ्रुवोस्तथा । अन्येष्वपि च सर्वेषु दोषः संविदितः क्वचित्॥ ३०॥
na mukhe netrayoścāpi lalāṭe ca bhruvostathā | anyeṣvapi ca sarveṣu doṣaḥ saṃviditaḥ kvacit || 30 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   30

अविस्तरमसंदिग्धमविलम्बितमव्यथम् । उरःस्थं कण्ठगं वाक्यं वर्तते मध्यमस्वरम्॥ ३१॥
avistaramasaṃdigdhamavilambitamavyatham | uraḥsthaṃ kaṇṭhagaṃ vākyaṃ vartate madhyamasvaram || 31 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   31

संस्कारक्रमसम्पन्नामद्भुतामविलम्बिताम् । उच्चारयति कल्याणीं वाचं हृदयहर्षिणीम्॥ ३२॥
saṃskārakramasampannāmadbhutāmavilambitām | uccārayati kalyāṇīṃ vācaṃ hṛdayaharṣiṇīm || 32 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   32

अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया । कस्य नाराध्यते चित्तमुद्यतासेररेरपि॥ ३३॥
anayā citrayā vācā tristhānavyañjanasthayā | kasya nārādhyate cittamudyatāserarerapi || 33 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   33

एवंविधो यस्य दूतो न भवेत् पार्थिवस्य तु । सिद्ध्यन्ति हि कथं तस्य कार्याणां गतयोऽनघ॥ ३४॥
evaṃvidho yasya dūto na bhavet pārthivasya tu | siddhyanti hi kathaṃ tasya kāryāṇāṃ gatayo'nagha || 34 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   34

एवंगुणगणैर्युक्ता यस्य स्युः कार्यसाधकाः । तस्य सिद्ध्यन्ति सर्वेऽर्था दूतवाक्यप्रचोदिताः॥ ३५॥
evaṃguṇagaṇairyuktā yasya syuḥ kāryasādhakāḥ | tasya siddhyanti sarve'rthā dūtavākyapracoditāḥ || 35 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   35

एवमुक्तस्तु सौमित्रिः सुग्रीवसचिवं कपिम् । अभ्यभाषत वाक्यज्ञो वाक्यज्ञं पवनात्मजम्॥ ३६॥
evamuktastu saumitriḥ sugrīvasacivaṃ kapim | abhyabhāṣata vākyajño vākyajñaṃ pavanātmajam || 36 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   36

विदिता नौ गुणा विद्वन् सुग्रीवस्य महात्मनः । तमेव चावां मार्गावः सुग्रीवं प्लवगेश्वरम्॥ ३७॥
viditā nau guṇā vidvan sugrīvasya mahātmanaḥ | tameva cāvāṃ mārgāvaḥ sugrīvaṃ plavageśvaram || 37 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   37

यथा ब्रवीषि हनुमन् सुग्रीववचनादिह । तत् तथा हि करिष्यावो वचनात् तव सत्तम॥ ३८॥
yathā bravīṣi hanuman sugrīvavacanādiha | tat tathā hi kariṣyāvo vacanāt tava sattama || 38 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   38

तत् तस्य वाक्यं निपुणं निशम्य प्रहृष्टरूपः पवनात्मजः कपिः । मनः समाधाय जयोपपत्तौ सख्यं तदा कर्तुमियेष ताभ्याम्॥ ३९॥
tat tasya vākyaṃ nipuṇaṃ niśamya prahṛṣṭarūpaḥ pavanātmajaḥ kapiḥ | manaḥ samādhāya jayopapattau sakhyaṃ tadā kartumiyeṣa tābhyām || 39 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   39

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे तृतीयः सर्गः ॥४-३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe tṛtīyaḥ sargaḥ || 4-3 ||

Kanda : Kishkinda Kanda

Sarga :   3

Shloka :   40

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In