This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रिंशः सर्गः ॥४-३०॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe triṃśaḥ sargaḥ ..4-30..
गृहं प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः । वर्षरात्रे स्थितो रामः कामशोकाभिपीडितः॥ १॥
gṛhaṃ praviṣṭe sugrīve vimukte gagane ghanaiḥ . varṣarātre sthito rāmaḥ kāmaśokābhipīḍitaḥ.. 1..
पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् । शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्॥ २॥
pāṇḍuraṃ gaganaṃ dṛṣṭvā vimalaṃ candramaṇḍalam . śāradīṃ rajanīṃ caiva dṛṣṭvā jyotsnānulepanām.. 2..
कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् । दृष्ट्वा कालमतीतं च मुमोह परमातुरः॥ ३॥
kāmavṛttaṃ ca sugrīvaṃ naṣṭāṃ ca janakātmajām . dṛṣṭvā kālamatītaṃ ca mumoha paramāturaḥ.. 3..
स तु संज्ञामुपागम्य मुहूर्तान्मतिमान् नृपः । मनःस्थामपि वैदेहीं चिन्तयामास राघवः॥ ४॥
sa tu saṃjñāmupāgamya muhūrtānmatimān nṛpaḥ . manaḥsthāmapi vaidehīṃ cintayāmāsa rāghavaḥ.. 4..
दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम् । सारसारावसंघुष्टं विललापार्तया गिरा॥ ५॥
dṛṣṭvā ca vimalaṃ vyoma gatavidyudbalāhakam . sārasārāvasaṃghuṣṭaṃ vilalāpārtayā girā.. 5..
आसीनः पर्वतस्याग्रे हेमधातुविभूषिते । शारदं गगनं दृष्ट्वा जगाम मनसा प्रियाम्॥ ६॥
āsīnaḥ parvatasyāgre hemadhātuvibhūṣite . śāradaṃ gaganaṃ dṛṣṭvā jagāma manasā priyām.. 6..
सारसारावसंनादैः सारसारावनादिनी । याऽऽश्रमे रमते बाला साद्य मे रमते कथम्॥ ७॥
sārasārāvasaṃnādaiḥ sārasārāvanādinī . yā''śrame ramate bālā sādya me ramate katham.. 7..
पुष्पितांश्चासनान् दृष्ट्वा काञ्चनानिव निर्मलान् । कथं सा रमते बाला पश्यन्ती मामपश्यती॥ ८॥
puṣpitāṃścāsanān dṛṣṭvā kāñcanāniva nirmalān . kathaṃ sā ramate bālā paśyantī māmapaśyatī.. 8..
या पुरा कलहंसानां कलेन कलभाषिणी । बुध्यते चारुसर्वाङ्गी साद्य मे रमते कथम्॥ ९॥
yā purā kalahaṃsānāṃ kalena kalabhāṣiṇī . budhyate cārusarvāṅgī sādya me ramate katham.. 9..
निःस्वनं चक्रवाकानां निशम्य सहचारिणाम् । पुण्डरीकविशालाक्षी कथमेषा भविष्यति॥ १०॥
niḥsvanaṃ cakravākānāṃ niśamya sahacāriṇām . puṇḍarīkaviśālākṣī kathameṣā bhaviṣyati.. 10..
सरांसि सरितो वापीः काननानि वनानि च । तां विना मृगशावाक्षीं चरन्नाद्य सुखं लभे॥ ११॥
sarāṃsi sarito vāpīḥ kānanāni vanāni ca . tāṃ vinā mṛgaśāvākṣīṃ carannādya sukhaṃ labhe.. 11..
अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम् । सुदूरं पीडयेत् कामः शरद्गुणनिरन्तरः॥ १२॥
api tāṃ madviyogācca saukumāryācca bhāminīm . sudūraṃ pīḍayet kāmaḥ śaradguṇanirantaraḥ.. 12..
एवमादि नरश्रेष्ठो विललाप नृपात्मजः । विहंग इव सारङ्गः सलिलं त्रिदशेश्वरात्॥ १३॥
evamādi naraśreṣṭho vilalāpa nṛpātmajaḥ . vihaṃga iva sāraṅgaḥ salilaṃ tridaśeśvarāt.. 13..
ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु । ददर्श पर्युपावृत्तो लक्ष्मीवाँल्लक्ष्मणोऽग्रजम्॥ १४॥
tataścañcūrya ramyeṣu phalārthī girisānuṣu . dadarśa paryupāvṛtto lakṣmīvām̐llakṣmaṇo'grajam.. 14..
स चिन्तया दुस्सहया परीतं विसंज्ञमेकं विजने मनस्वी । भ्रातुर्विषादात् त्वरितोऽतिदीनः समीक्ष्य सौमित्रिरुवाच दीनम्॥ १५॥
sa cintayā dussahayā parītaṃ visaṃjñamekaṃ vijane manasvī . bhrāturviṣādāt tvarito'tidīnaḥ samīkṣya saumitriruvāca dīnam.. 15..
किमार्य कामस्य वशंगतेन किमात्मपौरुष्यपराभवेन । अयं ह्रिया संह्रियते समाधिः किमत्र योगेन निवर्तते न॥ १६॥
kimārya kāmasya vaśaṃgatena kimātmapauruṣyaparābhavena . ayaṃ hriyā saṃhriyate samādhiḥ kimatra yogena nivartate na.. 16..
क्रियाभियोगं मनसः प्रसादं समाधियोगानुगतं च कालम् । सहायसामर्थ्यमदीनसत्त्वः स्वकर्महेतुं च कुरुष्व तात॥ १७॥
kriyābhiyogaṃ manasaḥ prasādaṃ samādhiyogānugataṃ ca kālam . sahāyasāmarthyamadīnasattvaḥ svakarmahetuṃ ca kuruṣva tāta.. 17..
न जानकी मानववंशनाथ त्वया सनाथा सुलभा परेण । न चाग्निचूडां ज्वलितामुपेत्य न दह्यते वीर वरार्ह कश्चित्॥ १८॥
na jānakī mānavavaṃśanātha tvayā sanāthā sulabhā pareṇa . na cāgnicūḍāṃ jvalitāmupetya na dahyate vīra varārha kaścit.. 18..
सलक्षणं लक्ष्मणमप्रधृष्यं स्वभावजं वाक्यमुवाच रामः । हितं च पथ्यं च नयप्रसक्तं ससामधर्मार्थसमाहितं च॥ १९॥
salakṣaṇaṃ lakṣmaṇamapradhṛṣyaṃ svabhāvajaṃ vākyamuvāca rāmaḥ . hitaṃ ca pathyaṃ ca nayaprasaktaṃ sasāmadharmārthasamāhitaṃ ca.. 19..
निस्संशयं कार्यमवेक्षितव्यं क्रियाविशेषोऽप्यनुवर्तितव्यः । न तु प्रवृद्धस्य दुरासदस्य कुमार वीर्यस्य फलं च चिन्त्यम्॥ २०॥
nissaṃśayaṃ kāryamavekṣitavyaṃ kriyāviśeṣo'pyanuvartitavyaḥ . na tu pravṛddhasya durāsadasya kumāra vīryasya phalaṃ ca cintyam.. 20..
अथ पद्मपलाशाक्षीं मैथिलीमनुचिन्तयन् । उवाच लक्ष्मणं रामो मुखेन परिशुष्यता॥ २१॥
atha padmapalāśākṣīṃ maithilīmanucintayan . uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā.. 21..
तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम् । निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः॥ २२॥
tarpayitvā sahasrākṣaḥ salilena vasuṃdharām . nirvartayitvā sasyāni kṛtakarmā vyavasthitaḥ.. 22..
दीर्घगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः । विसृज्य सलिलं मेघाः परिशान्ता नृपात्मज॥ २३॥
dīrghagambhīranirghoṣāḥ śailadrumapurogamāḥ . visṛjya salilaṃ meghāḥ pariśāntā nṛpātmaja.. 23..
नीलोत्पलदलश्यामाः श्यामीकृत्वा दिशो दश । विमदा इव मातङ्गाः शान्तवेगाः पयोधराः॥ २४॥
nīlotpaladalaśyāmāḥ śyāmīkṛtvā diśo daśa . vimadā iva mātaṅgāḥ śāntavegāḥ payodharāḥ.. 24..
जलगर्भा महावेगाः कुटजार्जुनगन्धिनः । चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः॥ २५॥
jalagarbhā mahāvegāḥ kuṭajārjunagandhinaḥ . caritvā viratāḥ saumya vṛṣṭivātāḥ samudyatāḥ.. 25..
घनानां वारणानां च मयूराणां च लक्ष्मण । नादः प्रस्रवणानां च प्रशान्तः सहसानघ॥ २६॥
ghanānāṃ vāraṇānāṃ ca mayūrāṇāṃ ca lakṣmaṇa . nādaḥ prasravaṇānāṃ ca praśāntaḥ sahasānagha.. 26..
अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः । अनुलिप्ता इवाभान्ति गिरयश्चन्द्ररश्मिभिः॥ २७॥
abhivṛṣṭā mahāmeghairnirmalāścitrasānavaḥ . anuliptā ivābhānti girayaścandraraśmibhiḥ.. 27..
शाखासु सप्तच्छदपादपानां प्रभासु तारार्कनिशाकराणाम् । लीलासु चैवोत्तमवारणानां श्रियं विभज्याद्य शरत्प्रवृत्ता॥ २८॥
śākhāsu saptacchadapādapānāṃ prabhāsu tārārkaniśākarāṇām . līlāsu caivottamavāraṇānāṃ śriyaṃ vibhajyādya śaratpravṛttā.. 28..
सम्प्रत्यनेकाश्रयचित्रशोभा लक्ष्मीः शरत्कालगुणोपपन्ना । सूर्याग्रहस्तप्रतिबोधितेषु पद्माकरेष्वभ्यधिकं विभाति॥ २९॥
sampratyanekāśrayacitraśobhā lakṣmīḥ śaratkālaguṇopapannā . sūryāgrahastapratibodhiteṣu padmākareṣvabhyadhikaṃ vibhāti.. 29..
सप्तच्छदानां कुसुमोपगन्धी षट्पादवृन्दैरनुगीयमानः । मत्तद्विपानां पवनानुसारी दर्पं विनेष्यन्नधिकं विभाति॥ ३०॥
saptacchadānāṃ kusumopagandhī ṣaṭpādavṛndairanugīyamānaḥ . mattadvipānāṃ pavanānusārī darpaṃ vineṣyannadhikaṃ vibhāti.. 30..
अभ्यागतैश्चारुविशालपक्षैः स्मरप्रियैः पद्मरजोऽवकीर्णैः । महानदीनां पुलिनोपयातैः क्रीडन्ति हंसाः सह चक्रवाकैः॥ ३१॥
abhyāgataiścāruviśālapakṣaiḥ smarapriyaiḥ padmarajo'vakīrṇaiḥ . mahānadīnāṃ pulinopayātaiḥ krīḍanti haṃsāḥ saha cakravākaiḥ.. 31..
मदप्रगल्भेषु च वारणेषु गवां समूहेषु च दर्पितेषु । प्रसन्नतोयासु च निम्नगासु विभाति लक्ष्मीर्बहुधा विभक्ता॥ ३२॥
madapragalbheṣu ca vāraṇeṣu gavāṃ samūheṣu ca darpiteṣu . prasannatoyāsu ca nimnagāsu vibhāti lakṣmīrbahudhā vibhaktā.. 32..
नभः समीक्ष्याम्बुधरैर्विमुक्तं विमुक्तबर्हाभरणा वनेषु । प्रियास्वरक्ता विनिवृत्तशोभा गतोत्सवा ध्यानपरा मयूराः॥ ३३॥
nabhaḥ samīkṣyāmbudharairvimuktaṃ vimuktabarhābharaṇā vaneṣu . priyāsvaraktā vinivṛttaśobhā gatotsavā dhyānaparā mayūrāḥ.. 33..
मनोज्ञगन्धैः प्रियकैरनल्पैः पुष्पातिभारावनताग्रशाखैः । सुवर्णगौरैर्नयनाभिरामै- रुद्योतितानीव वनान्तराणि॥ ३४॥
manojñagandhaiḥ priyakairanalpaiḥ puṣpātibhārāvanatāgraśākhaiḥ . suvarṇagaurairnayanābhirāmai- rudyotitānīva vanāntarāṇi.. 34..
प्रियान्वितानां नलिनीप्रियाणां वने प्रियाणां कुसुमोद्गतानाम् । मदोत्कटानां मदलालसानां गजोत्तमानां गतयोऽद्य मन्दाः॥ ३५॥
priyānvitānāṃ nalinīpriyāṇāṃ vane priyāṇāṃ kusumodgatānām . madotkaṭānāṃ madalālasānāṃ gajottamānāṃ gatayo'dya mandāḥ.. 35..
व्यक्तं नभः शस्त्रविधौतवर्णं कृशप्रवाहानि नदीजलानि । कह्लारशीताः पवनाः प्रवान्ति तमो विमुक्ताश्च दिशः प्रकाशाः॥ ३६॥
vyaktaṃ nabhaḥ śastravidhautavarṇaṃ kṛśapravāhāni nadījalāni . kahlāraśītāḥ pavanāḥ pravānti tamo vimuktāśca diśaḥ prakāśāḥ.. 36..
सूर्यातपक्रामणनष्टपङ्का भूमिश्चिरोद्घाटितसान्द्ररेणुः । अन्योन्यवैरेण समायुताना- मुद्योगकालोऽद्य नराधिपानाम्॥ ३७॥
sūryātapakrāmaṇanaṣṭapaṅkā bhūmiścirodghāṭitasāndrareṇuḥ . anyonyavaireṇa samāyutānā- mudyogakālo'dya narādhipānām.. 37..
शरद्गुणाप्यायितरूपशोभाः प्रहर्षिताः पांसुसमुत्थिताङ्गाः । मदोत्कटाः सम्प्रति युद्धलुब्धा वृषा गवां मध्यगता नदन्ति॥ ३८॥
śaradguṇāpyāyitarūpaśobhāḥ praharṣitāḥ pāṃsusamutthitāṅgāḥ . madotkaṭāḥ samprati yuddhalubdhā vṛṣā gavāṃ madhyagatā nadanti.. 38..
समन्मथा तीव्रतरानुरागा कुलान्विता मन्दगतिः करेणुः । मदान्वितं सम्परिवार्य यान्तं वनेषु भर्तारमनुप्रयाति॥ ३९॥
samanmathā tīvratarānurāgā kulānvitā mandagatiḥ kareṇuḥ . madānvitaṃ samparivārya yāntaṃ vaneṣu bhartāramanuprayāti.. 39..
त्यक्त्वा वराण्यात्मविभूषितानि बर्हाणि तीरोपगता नदीनाम् । निर्भर्त्स्यमाना इव सारसौघैः प्रयान्ति दीना विमना मयूराः॥ ४०॥
tyaktvā varāṇyātmavibhūṣitāni barhāṇi tīropagatā nadīnām . nirbhartsyamānā iva sārasaughaiḥ prayānti dīnā vimanā mayūrāḥ.. 40..
वित्रास्य कारण्डवचक्रवाकान् महारवैर्भिन्नकटा गजेन्द्राः । सरस्सुबद्धाम्बुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिबन्ति॥ ४१॥
vitrāsya kāraṇḍavacakravākān mahāravairbhinnakaṭā gajendrāḥ . sarassubaddhāmbujabhūṣaṇeṣu vikṣobhya vikṣobhya jalaṃ pibanti.. 41..
व्यपेतपङ्कासु सवालुकासु प्रसन्नतोयासु सगोकुलासु । ससारसारावविनादितासु नदीषु हंसा निपतन्ति हृष्टाः॥ ४२॥
vyapetapaṅkāsu savālukāsu prasannatoyāsu sagokulāsu . sasārasārāvavināditāsu nadīṣu haṃsā nipatanti hṛṣṭāḥ.. 42..
नदीघनप्रस्रवणोदकाना- मतिप्रवृद्धानिलबर्हिणानाम् । प्लवंगमानां च गतोत्सवानां ध्रुवं रवाः सम्प्रति सम्प्रणष्टाः॥ ४३॥
nadīghanaprasravaṇodakānā- matipravṛddhānilabarhiṇānām . plavaṃgamānāṃ ca gatotsavānāṃ dhruvaṃ ravāḥ samprati sampraṇaṣṭāḥ.. 43..
अनेकवर्णाः सुविनष्टकाया नवोदितेष्वम्बुधरेषु नष्टाः । क्षुधार्दिता घोरविषा बिलेभ्य- श्चिरोषिता विप्रसरन्ति सर्पाः॥ ४४॥
anekavarṇāḥ suvinaṣṭakāyā navoditeṣvambudhareṣu naṣṭāḥ . kṣudhārditā ghoraviṣā bilebhya- ściroṣitā viprasaranti sarpāḥ.. 44..
चञ्चच्चन्द्रकरस्पर्शहर्षोन्मीलिततारका । अहो रागवती संध्या जहाति स्वयमम्बरम्॥ ४५॥
cañcaccandrakarasparśaharṣonmīlitatārakā . aho rāgavatī saṃdhyā jahāti svayamambaram.. 45..
रात्रिः शशाङ्कोदितसौम्यवक्त्रा तारागणोन्मीलितचारुनेत्रा । ज्योत्स्नांशुकप्रावरणा विभाति नारीव शुक्लांशुकसंवृताङ्गी॥ ४६॥
rātriḥ śaśāṅkoditasaumyavaktrā tārāgaṇonmīlitacārunetrā . jyotsnāṃśukaprāvaraṇā vibhāti nārīva śuklāṃśukasaṃvṛtāṅgī.. 46..
विपक्वशालिप्रसवानि भुक्त्वा प्रहर्षिता सारसचारुपङ्क्तिः । नभः समाक्रामति शीघ्रवेगा वातावधूता ग्रथितेव माला॥ ४७॥
vipakvaśāliprasavāni bhuktvā praharṣitā sārasacārupaṅktiḥ . nabhaḥ samākrāmati śīghravegā vātāvadhūtā grathiteva mālā.. 47..
सुप्तैकहंसं कुमुदैरुपेतं महाह्रदस्थं सलिलं विभाति । घनैर्विमुक्तं निशि पूर्णचन्द्रं तारागणाकीर्णमिवान्तरिक्षम्॥ ४८॥
suptaikahaṃsaṃ kumudairupetaṃ mahāhradasthaṃ salilaṃ vibhāti . ghanairvimuktaṃ niśi pūrṇacandraṃ tārāgaṇākīrṇamivāntarikṣam.. 48..
प्रकीर्णहंसाकुलमेखलानां प्रबुद्धपद्मोत्पलमालिनीनाम् । वाप्युत्तमानामधिकाद्य लक्ष्मी- र्वराङ्गनानामिव भूषितानाम्॥ ४९॥
prakīrṇahaṃsākulamekhalānāṃ prabuddhapadmotpalamālinīnām . vāpyuttamānāmadhikādya lakṣmī- rvarāṅganānāmiva bhūṣitānām.. 49..
वेणुस्वरव्यञ्जिततूर्यमिश्रः प्रत्यूषकालेऽनिलसम्प्रवृत्तः । सम्मूर्छितो गर्गरगोवृषाणा- मन्योन्यमापूरयतीव शब्दः॥ ५०॥
veṇusvaravyañjitatūryamiśraḥ pratyūṣakāle'nilasampravṛttaḥ . sammūrchito gargaragovṛṣāṇā- manyonyamāpūrayatīva śabdaḥ.. 50..
नवैर्नदीनां कुसुमप्रहासै- र्व्याधूयमानैर्मृदुमारुतेन । धौतामलक्षौमपटप्रकाशैः कूलानि काशैरुपशोभितानि॥ ५१॥
navairnadīnāṃ kusumaprahāsai- rvyādhūyamānairmṛdumārutena . dhautāmalakṣaumapaṭaprakāśaiḥ kūlāni kāśairupaśobhitāni.. 51..
वनप्रचण्डा मधुपानशौण्डाः प्रियान्विताः षट्चरणाः प्रहृष्टाः । वनेषु मत्ताः पवनानुयात्रां कुर्वन्ति पद्मासनरेणुगौराः॥ ५२॥
vanapracaṇḍā madhupānaśauṇḍāḥ priyānvitāḥ ṣaṭcaraṇāḥ prahṛṣṭāḥ . vaneṣu mattāḥ pavanānuyātrāṃ kurvanti padmāsanareṇugaurāḥ.. 52..
जलं प्रसन्नं कुसुमप्रहासं क्रौञ्चस्वनं शालिवनं विपक्वम् । मृदुश्च वायुर्विमलश्च चन्द्रः शंसन्ति वर्षव्यपनीतकालम्॥ ५३॥
jalaṃ prasannaṃ kusumaprahāsaṃ krauñcasvanaṃ śālivanaṃ vipakvam . mṛduśca vāyurvimalaśca candraḥ śaṃsanti varṣavyapanītakālam.. 53..
मीनोपसंदर्शितमेखलानां नदीवधूनां गतयोऽद्य मन्दाः । कान्तोपभुक्तालसगामिनीनां प्रभातकालेष्विव कामिनीनाम्॥ ५४॥
mīnopasaṃdarśitamekhalānāṃ nadīvadhūnāṃ gatayo'dya mandāḥ . kāntopabhuktālasagāminīnāṃ prabhātakāleṣviva kāminīnām.. 54..
सचक्रवाकानि सशैवलानि काशैर्दुकूलैरिव संवृतानि । सपत्ररेखाणि सरोचनानि वधूमुखानीव नदीमुखानि॥ ५५॥
sacakravākāni saśaivalāni kāśairdukūlairiva saṃvṛtāni . sapatrarekhāṇi sarocanāni vadhūmukhānīva nadīmukhāni.. 55..
प्रफुल्लबाणासनचित्रितेषु प्रहृष्टषट्पादनिकूजितेषु । गृहीतचापोद्यतदण्डचण्डः प्रचण्डचापोऽद्य वनेषु कामः॥ ५६॥
praphullabāṇāsanacitriteṣu prahṛṣṭaṣaṭpādanikūjiteṣu . gṛhītacāpodyatadaṇḍacaṇḍaḥ pracaṇḍacāpo'dya vaneṣu kāmaḥ.. 56..
लोकं सुवृष्ट्या परितोषयित्वा नदीस्तटाकानि च पूरयित्वा । निष्पन्नसस्यां वसुधां च कृत्वा त्यक्त्वा नभस्तोयधराः प्रणष्टाः॥ ५७॥
lokaṃ suvṛṣṭyā paritoṣayitvā nadīstaṭākāni ca pūrayitvā . niṣpannasasyāṃ vasudhāṃ ca kṛtvā tyaktvā nabhastoyadharāḥ praṇaṣṭāḥ.. 57..
दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः । नवसंगमसव्रीडा जघनानीव योषितः॥ ५८॥
darśayanti śarannadyaḥ pulināni śanaiḥ śanaiḥ . navasaṃgamasavrīḍā jaghanānīva yoṣitaḥ.. 58..
प्रसन्नसलिलाः सौम्य कुरराभिविनादिताः । चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः॥ ५९॥
prasannasalilāḥ saumya kurarābhivināditāḥ . cakravākagaṇākīrṇā vibhānti salilāśayāḥ.. 59..
अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज । उद्योगसमयः सौम्य पार्थिवानामुपस्थितः॥ ६०॥
anyonyabaddhavairāṇāṃ jigīṣūṇāṃ nṛpātmaja . udyogasamayaḥ saumya pārthivānāmupasthitaḥ.. 60..
इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज । न च पश्यामि सुग्रीवमुद्योगं च तथाविधम्॥ ६१॥
iyaṃ sā prathamā yātrā pārthivānāṃ nṛpātmaja . na ca paśyāmi sugrīvamudyogaṃ ca tathāvidham.. 61..
असनाः सप्तपर्णाश्च कोविदाराश्च पुष्पिताः । दृश्यन्ते बन्धुजीवाश्च श्यामाश्च गिरिसानुषु॥ ६२॥
asanāḥ saptaparṇāśca kovidārāśca puṣpitāḥ . dṛśyante bandhujīvāśca śyāmāśca girisānuṣu.. 62..
हंससारसचक्राह्वैः कुररैश्च समन्ततः । पुलिनान्यवकीर्णानि नदीनां पश्य लक्ष्मण॥ ६३॥
haṃsasārasacakrāhvaiḥ kuraraiśca samantataḥ . pulinānyavakīrṇāni nadīnāṃ paśya lakṣmaṇa.. 63..
चत्वारो वार्षिका मासा गता वर्षशतोपमाः । मम शोकाभितप्तस्य तथा सीतामपश्यतः॥ ६४॥
catvāro vārṣikā māsā gatā varṣaśatopamāḥ . mama śokābhitaptasya tathā sītāmapaśyataḥ.. 64..
चक्रवाकीव भर्तारं पृष्ठतोऽनुगता वनम् । विषमं दण्डकारण्यमुद्यानमिव चाङ्गना॥ ६५॥
cakravākīva bhartāraṃ pṛṣṭhato'nugatā vanam . viṣamaṃ daṇḍakāraṇyamudyānamiva cāṅganā.. 65..
प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते । कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण॥ ६६॥
priyāvihīne duḥkhārte hṛtarājye vivāsite . kṛpāṃ na kurute rājā sugrīvo mayi lakṣmaṇa.. 66..
अनाथो हृतराज्योऽहं रावणेन च धर्षितः । दीनो दूरगृहः कामी मां चैव शरणं गतः॥ ६७॥
anātho hṛtarājyo'haṃ rāvaṇena ca dharṣitaḥ . dīno dūragṛhaḥ kāmī māṃ caiva śaraṇaṃ gataḥ.. 67..
इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः । अहं वानरराजस्य परिभूतः परंतपः॥ ६८॥
ityetaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ . ahaṃ vānararājasya paribhūtaḥ paraṃtapaḥ.. 68..
स कालं परिसंख्याय सीतायाः परिमार्गणे । कृतार्थः समयं कृत्वा दुर्मतिर्नाववुध्यते॥ ६९॥
sa kālaṃ parisaṃkhyāya sītāyāḥ parimārgaṇe . kṛtārthaḥ samayaṃ kṛtvā durmatirnāvavudhyate.. 69..
स किष्किन्धां प्रविश्य त्वं ब्रूहि वानरपुङ्गवम् । मूर्खं ग्राम्यसुखे सक्तं सुग्रीवं वचनान्मम॥ ७०॥
sa kiṣkindhāṃ praviśya tvaṃ brūhi vānarapuṅgavam . mūrkhaṃ grāmyasukhe saktaṃ sugrīvaṃ vacanānmama.. 70..
अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम् । आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः॥ ७१॥
arthināmupapannānāṃ pūrvaṃ cāpyupakāriṇām . āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ.. 71..
शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् । सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः॥ ७२॥
śubhaṃ vā yadi vā pāpaṃ yo hi vākyamudīritam . satyena parigṛhṇāti sa vīraḥ puruṣottamaḥ.. 72..
कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये । तान् मृतानपि क्रव्यादाः कृतघ्नान् नोपभुञ्जते॥ ७३॥
kṛtārthā hyakṛtārthānāṃ mitrāṇāṃ na bhavanti ye . tān mṛtānapi kravyādāḥ kṛtaghnān nopabhuñjate.. 73..
नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे । द्रष्टुमिच्छसि चापस्य रूपं विद्युद्गणोपमम्॥ ७४॥
nūnaṃ kāñcanapṛṣṭhasya vikṛṣṭasya mayā raṇe . draṣṭumicchasi cāpasya rūpaṃ vidyudgaṇopamam.. 74..
घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे । निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छसि॥ ७५॥
ghoraṃ jyātalanirghoṣaṃ kruddhasya mama saṃyuge . nirghoṣamiva vajrasya punaḥ saṃśrotumicchasi.. 75..
काममेवंगतेऽप्यस्य परिज्ञाते पराक्रमे । त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज॥ ७६॥
kāmamevaṃgate'pyasya parijñāte parākrame . tvatsahāyasya me vīra na cintā syānnṛpātmaja.. 76..
यदर्थमयमारम्भः कृतः परपुरंजय । समयं नाभिजानाति कृतार्थः प्लवगेश्वरः॥ ७७॥
yadarthamayamārambhaḥ kṛtaḥ parapuraṃjaya . samayaṃ nābhijānāti kṛtārthaḥ plavageśvaraḥ.. 77..
वर्षाः समयकालं तु प्रतिज्ञाय हरीश्वरः । व्यतीतांश्चतुरो मासान् विहरन् नावबुध्यते॥ ७८॥
varṣāḥ samayakālaṃ tu pratijñāya harīśvaraḥ . vyatītāṃścaturo māsān viharan nāvabudhyate.. 78..
सामात्यपरिषत्क्रीडन् पानमेवोपसेवते । शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम्॥ ७९॥
sāmātyapariṣatkrīḍan pānamevopasevate . śokadīneṣu nāsmāsu sugrīvaḥ kurute dayām.. 79..
उच्यतां गच्छ सुग्रीवस्त्वया वीर महाबल । मम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः॥ ८०॥
ucyatāṃ gaccha sugrīvastvayā vīra mahābala . mama roṣasya yadrūpaṃ brūyāścainamidaṃ vacaḥ.. 80..
न स संकुचितः पन्था येन वाली हतो गतः । समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः॥ ८१॥
na sa saṃkucitaḥ panthā yena vālī hato gataḥ . samaye tiṣṭha sugrīva mā vālipathamanvagāḥ.. 81..
एक एव रणे वाली शरेण निहतो मया । त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम्॥ ८२॥
eka eva raṇe vālī śareṇa nihato mayā . tvāṃ tu satyādatikrāntaṃ haniṣyāmi sabāndhavam.. 82..
यदेवं विहिते कार्ये यद्धितं पुरुषर्षभ । तत् तद् ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः॥ ८३॥
yadevaṃ vihite kārye yaddhitaṃ puruṣarṣabha . tat tad brūhi naraśreṣṭha tvara kālavyatikramaḥ.. 83..
कुरुष्व सत्यं मम वानरेश्वर प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम् । मा वालिनं प्रेतगतो यमक्षये त्वमद्य पश्येर्मम चोदितः शरैः॥ ८४॥
kuruṣva satyaṃ mama vānareśvara pratiśrutaṃ dharmamavekṣya śāśvatam . mā vālinaṃ pretagato yamakṣaye tvamadya paśyermama coditaḥ śaraiḥ.. 84..
स पूर्वजं तीव्रविवृद्धकोपं लालप्यमानं प्रसमीक्ष्य दीनम् । चकार तीव्रां मतिमुग्रतेजा हरीश्वरे मानववंशवर्धनः॥ ८५॥
sa pūrvajaṃ tīvravivṛddhakopaṃ lālapyamānaṃ prasamīkṣya dīnam . cakāra tīvrāṃ matimugratejā harīśvare mānavavaṃśavardhanaḥ.. 85..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिंशः सर्गः ॥४-३०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe triṃśaḥ sargaḥ ..4-30..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In