This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 30

Rama Sends Lakshmana to Sugreeva

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रिंशः सर्गः ॥४-३०॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe triṃśaḥ sargaḥ || 4-30 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   0

गृहं प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः । वर्षरात्रे स्थितो रामः कामशोकाभिपीडितः॥ १॥
gṛhaṃ praviṣṭe sugrīve vimukte gagane ghanaiḥ | varṣarātre sthito rāmaḥ kāmaśokābhipīḍitaḥ || 1 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   1

पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् । शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्॥ २॥
pāṇḍuraṃ gaganaṃ dṛṣṭvā vimalaṃ candramaṇḍalam | śāradīṃ rajanīṃ caiva dṛṣṭvā jyotsnānulepanām || 2 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   2

कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् । दृष्ट्वा कालमतीतं च मुमोह परमातुरः॥ ३॥
kāmavṛttaṃ ca sugrīvaṃ naṣṭāṃ ca janakātmajām | dṛṣṭvā kālamatītaṃ ca mumoha paramāturaḥ || 3 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   3

स तु संज्ञामुपागम्य मुहूर्तान्मतिमान् नृपः । मनःस्थामपि वैदेहीं चिन्तयामास राघवः॥ ४॥
sa tu saṃjñāmupāgamya muhūrtānmatimān nṛpaḥ | manaḥsthāmapi vaidehīṃ cintayāmāsa rāghavaḥ || 4 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   4

दृष्ट्वा च विमलं व्योम गतविद्युद‍्बलाहकम् । सारसारावसंघुष्टं विललापार्तया गिरा॥ ५॥
dṛṣṭvā ca vimalaṃ vyoma gatavidyuda‍्balāhakam | sārasārāvasaṃghuṣṭaṃ vilalāpārtayā girā || 5 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   5

आसीनः पर्वतस्याग्रे हेमधातुविभूषिते । शारदं गगनं दृष्ट्वा जगाम मनसा प्रियाम्॥ ६॥
āsīnaḥ parvatasyāgre hemadhātuvibhūṣite | śāradaṃ gaganaṃ dṛṣṭvā jagāma manasā priyām || 6 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   6

सारसारावसंनादैः सारसारावनादिनी । याऽऽश्रमे रमते बाला साद्य मे रमते कथम्॥ ७॥
sārasārāvasaṃnādaiḥ sārasārāvanādinī | yā''śrame ramate bālā sādya me ramate katham || 7 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   7

पुष्पितांश्चासनान् दृष्ट्वा काञ्चनानिव निर्मलान् । कथं सा रमते बाला पश्यन्ती मामपश्यती॥ ८॥
puṣpitāṃścāsanān dṛṣṭvā kāñcanāniva nirmalān | kathaṃ sā ramate bālā paśyantī māmapaśyatī || 8 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   8

या पुरा कलहंसानां कलेन कलभाषिणी । बुध्यते चारुसर्वाङ्गी साद्य मे रमते कथम्॥ ९॥
yā purā kalahaṃsānāṃ kalena kalabhāṣiṇī | budhyate cārusarvāṅgī sādya me ramate katham || 9 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   9

निःस्वनं चक्रवाकानां निशम्य सहचारिणाम् । पुण्डरीकविशालाक्षी कथमेषा भविष्यति॥ १०॥
niḥsvanaṃ cakravākānāṃ niśamya sahacāriṇām | puṇḍarīkaviśālākṣī kathameṣā bhaviṣyati || 10 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   10

सरांसि सरितो वापीः काननानि वनानि च । तां विना मृगशावाक्षीं चरन्नाद्य सुखं लभे॥ ११॥
sarāṃsi sarito vāpīḥ kānanāni vanāni ca | tāṃ vinā mṛgaśāvākṣīṃ carannādya sukhaṃ labhe || 11 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   11

अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम् । सुदूरं पीडयेत् कामः शरद‍्गुणनिरन्तरः॥ १२॥
api tāṃ madviyogācca saukumāryācca bhāminīm | sudūraṃ pīḍayet kāmaḥ śarada‍्guṇanirantaraḥ || 12 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   12

एवमादि नरश्रेष्ठो विललाप नृपात्मजः । विहंग इव सारङ्गः सलिलं त्रिदशेश्वरात्॥ १३॥
evamādi naraśreṣṭho vilalāpa nṛpātmajaḥ | vihaṃga iva sāraṅgaḥ salilaṃ tridaśeśvarāt || 13 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   13

ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु । ददर्श पर्युपावृत्तो लक्ष्मीवाँल्लक्ष्मणोऽग्रजम्॥ १४॥
tataścañcūrya ramyeṣu phalārthī girisānuṣu | dadarśa paryupāvṛtto lakṣmīvāँllakṣmaṇo'grajam || 14 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   14

स चिन्तया दुस्सहया परीतं विसंज्ञमेकं विजने मनस्वी । भ्रातुर्विषादात् त्वरितोऽतिदीनः समीक्ष्य सौमित्रिरुवाच दीनम्॥ १५॥
sa cintayā dussahayā parītaṃ visaṃjñamekaṃ vijane manasvī | bhrāturviṣādāt tvarito'tidīnaḥ samīkṣya saumitriruvāca dīnam || 15 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   15

किमार्य कामस्य वशंगतेन किमात्मपौरुष्यपराभवेन । अयं ह्रिया संह्रियते समाधिः किमत्र योगेन निवर्तते न॥ १६॥
kimārya kāmasya vaśaṃgatena kimātmapauruṣyaparābhavena | ayaṃ hriyā saṃhriyate samādhiḥ kimatra yogena nivartate na || 16 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   16

क्रियाभियोगं मनसः प्रसादं समाधियोगानुगतं च कालम् । सहायसामर्थ्यमदीनसत्त्वः स्वकर्महेतुं च कुरुष्व तात॥ १७॥
kriyābhiyogaṃ manasaḥ prasādaṃ samādhiyogānugataṃ ca kālam | sahāyasāmarthyamadīnasattvaḥ svakarmahetuṃ ca kuruṣva tāta || 17 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   17

न जानकी मानववंशनाथ त्वया सनाथा सुलभा परेण । न चाग्निचूडां ज्वलितामुपेत्य न दह्यते वीर वरार्ह कश्चित्॥ १८॥
na jānakī mānavavaṃśanātha tvayā sanāthā sulabhā pareṇa | na cāgnicūḍāṃ jvalitāmupetya na dahyate vīra varārha kaścit || 18 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   18

सलक्षणं लक्ष्मणमप्रधृष्यं स्वभावजं वाक्यमुवाच रामः । हितं च पथ्यं च नयप्रसक्तं ससामधर्मार्थसमाहितं च॥ १९॥
salakṣaṇaṃ lakṣmaṇamapradhṛṣyaṃ svabhāvajaṃ vākyamuvāca rāmaḥ | hitaṃ ca pathyaṃ ca nayaprasaktaṃ sasāmadharmārthasamāhitaṃ ca || 19 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   19

निस्संशयं कार्यमवेक्षितव्यं क्रियाविशेषोऽप्यनुवर्तितव्यः । न तु प्रवृद्धस्य दुरासदस्य कुमार वीर्यस्य फलं च चिन्त्यम्॥ २०॥
nissaṃśayaṃ kāryamavekṣitavyaṃ kriyāviśeṣo'pyanuvartitavyaḥ | na tu pravṛddhasya durāsadasya kumāra vīryasya phalaṃ ca cintyam || 20 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   20

अथ पद्मपलाशाक्षीं मैथिलीमनुचिन्तयन् । उवाच लक्ष्मणं रामो मुखेन परिशुष्यता॥ २१॥
atha padmapalāśākṣīṃ maithilīmanucintayan | uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā || 21 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   21

तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम् । निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः॥ २२॥
tarpayitvā sahasrākṣaḥ salilena vasuṃdharām | nirvartayitvā sasyāni kṛtakarmā vyavasthitaḥ || 22 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   22

दीर्घगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः । विसृज्य सलिलं मेघाः परिशान्ता नृपात्मज॥ २३॥
dīrghagambhīranirghoṣāḥ śailadrumapurogamāḥ | visṛjya salilaṃ meghāḥ pariśāntā nṛpātmaja || 23 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   23

नीलोत्पलदलश्यामाः श्यामीकृत्वा दिशो दश । विमदा इव मातङ्गाः शान्तवेगाः पयोधराः॥ २४॥
nīlotpaladalaśyāmāḥ śyāmīkṛtvā diśo daśa | vimadā iva mātaṅgāḥ śāntavegāḥ payodharāḥ || 24 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   24

जलगर्भा महावेगाः कुटजार्जुनगन्धिनः । चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः॥ २५॥
jalagarbhā mahāvegāḥ kuṭajārjunagandhinaḥ | caritvā viratāḥ saumya vṛṣṭivātāḥ samudyatāḥ || 25 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   25

घनानां वारणानां च मयूराणां च लक्ष्मण । नादः प्रस्रवणानां च प्रशान्तः सहसानघ॥ २६॥
ghanānāṃ vāraṇānāṃ ca mayūrāṇāṃ ca lakṣmaṇa | nādaḥ prasravaṇānāṃ ca praśāntaḥ sahasānagha || 26 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   26

अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः । अनुलिप्ता इवाभान्ति गिरयश्चन्द्ररश्मिभिः॥ २७॥
abhivṛṣṭā mahāmeghairnirmalāścitrasānavaḥ | anuliptā ivābhānti girayaścandraraśmibhiḥ || 27 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   27

शाखासु सप्तच्छदपादपानां प्रभासु तारार्कनिशाकराणाम् । लीलासु चैवोत्तमवारणानां श्रियं विभज्याद्य शरत्प्रवृत्ता॥ २८॥
śākhāsu saptacchadapādapānāṃ prabhāsu tārārkaniśākarāṇām | līlāsu caivottamavāraṇānāṃ śriyaṃ vibhajyādya śaratpravṛttā || 28 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   28

सम्प्रत्यनेकाश्रयचित्रशोभा लक्ष्मीः शरत्कालगुणोपपन्ना । सूर्याग्रहस्तप्रतिबोधितेषु पद्माकरेष्वभ्यधिकं विभाति॥ २९॥
sampratyanekāśrayacitraśobhā lakṣmīḥ śaratkālaguṇopapannā | sūryāgrahastapratibodhiteṣu padmākareṣvabhyadhikaṃ vibhāti || 29 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   29

सप्तच्छदानां कुसुमोपगन्धी षट्पादवृन्दैरनुगीयमानः । मत्तद्विपानां पवनानुसारी दर्पं विनेष्यन्नधिकं विभाति॥ ३०॥
saptacchadānāṃ kusumopagandhī ṣaṭpādavṛndairanugīyamānaḥ | mattadvipānāṃ pavanānusārī darpaṃ vineṣyannadhikaṃ vibhāti || 30 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   30

अभ्यागतैश्चारुविशालपक्षैः स्मरप्रियैः पद्मरजोऽवकीर्णैः । महानदीनां पुलिनोपयातैः क्रीडन्ति हंसाः सह चक्रवाकैः॥ ३१॥
abhyāgataiścāruviśālapakṣaiḥ smarapriyaiḥ padmarajo'vakīrṇaiḥ | mahānadīnāṃ pulinopayātaiḥ krīḍanti haṃsāḥ saha cakravākaiḥ || 31 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   31

मदप्रगल्भेषु च वारणेषु गवां समूहेषु च दर्पितेषु । प्रसन्नतोयासु च निम्नगासु विभाति लक्ष्मीर्बहुधा विभक्ता॥ ३२॥
madapragalbheṣu ca vāraṇeṣu gavāṃ samūheṣu ca darpiteṣu | prasannatoyāsu ca nimnagāsu vibhāti lakṣmīrbahudhā vibhaktā || 32 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   32

नभः समीक्ष्याम्बुधरैर्विमुक्तं विमुक्तबर्हाभरणा वनेषु । प्रियास्वरक्ता विनिवृत्तशोभा गतोत्सवा ध्यानपरा मयूराः॥ ३३॥
nabhaḥ samīkṣyāmbudharairvimuktaṃ vimuktabarhābharaṇā vaneṣu | priyāsvaraktā vinivṛttaśobhā gatotsavā dhyānaparā mayūrāḥ || 33 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   33

मनोज्ञगन्धैः प्रियकैरनल्पैः पुष्पातिभारावनताग्रशाखैः । सुवर्णगौरैर्नयनाभिरामै- रुद्योतितानीव वनान्तराणि॥ ३४॥
manojñagandhaiḥ priyakairanalpaiḥ puṣpātibhārāvanatāgraśākhaiḥ | suvarṇagaurairnayanābhirāmai- rudyotitānīva vanāntarāṇi || 34 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   34

प्रियान्वितानां नलिनीप्रियाणां वने प्रियाणां कुसुमोद‍्गतानाम् । मदोत्कटानां मदलालसानां गजोत्तमानां गतयोऽद्य मन्दाः॥ ३५॥
priyānvitānāṃ nalinīpriyāṇāṃ vane priyāṇāṃ kusumoda‍्gatānām | madotkaṭānāṃ madalālasānāṃ gajottamānāṃ gatayo'dya mandāḥ || 35 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   35

व्यक्तं नभः शस्त्रविधौतवर्णं कृशप्रवाहानि नदीजलानि । कह्लारशीताः पवनाः प्रवान्ति तमो विमुक्ताश्च दिशः प्रकाशाः॥ ३६॥
vyaktaṃ nabhaḥ śastravidhautavarṇaṃ kṛśapravāhāni nadījalāni | kahlāraśītāḥ pavanāḥ pravānti tamo vimuktāśca diśaḥ prakāśāḥ || 36 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   36

सूर्यातपक्रामणनष्टपङ्का भूमिश्चिरोद‍्घाटितसान्द्ररेणुः । अन्योन्यवैरेण समायुताना- मुद्योगकालोऽद्य नराधिपानाम्॥ ३७॥
sūryātapakrāmaṇanaṣṭapaṅkā bhūmiściroda‍्ghāṭitasāndrareṇuḥ | anyonyavaireṇa samāyutānā- mudyogakālo'dya narādhipānām || 37 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   37

शरद‍्गुणाप्यायितरूपशोभाः प्रहर्षिताः पांसुसमुत्थिताङ्गाः । मदोत्कटाः सम्प्रति युद्धलुब्धा वृषा गवां मध्यगता नदन्ति॥ ३८॥
śarada‍्guṇāpyāyitarūpaśobhāḥ praharṣitāḥ pāṃsusamutthitāṅgāḥ | madotkaṭāḥ samprati yuddhalubdhā vṛṣā gavāṃ madhyagatā nadanti || 38 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   38

समन्मथा तीव्रतरानुरागा कुलान्विता मन्दगतिः करेणुः । मदान्वितं सम्परिवार्य यान्तं वनेषु भर्तारमनुप्रयाति॥ ३९॥
samanmathā tīvratarānurāgā kulānvitā mandagatiḥ kareṇuḥ | madānvitaṃ samparivārya yāntaṃ vaneṣu bhartāramanuprayāti || 39 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   39

त्यक्त्वा वराण्यात्मविभूषितानि बर्हाणि तीरोपगता नदीनाम् । निर्भर्त्स्यमाना इव सारसौघैः प्रयान्ति दीना विमना मयूराः॥ ४०॥
tyaktvā varāṇyātmavibhūṣitāni barhāṇi tīropagatā nadīnām | nirbhartsyamānā iva sārasaughaiḥ prayānti dīnā vimanā mayūrāḥ || 40 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   40

वित्रास्य कारण्डवचक्रवाकान् महारवैर्भिन्नकटा गजेन्द्राः । सरस्सुबद्धाम्बुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिबन्ति॥ ४१॥
vitrāsya kāraṇḍavacakravākān mahāravairbhinnakaṭā gajendrāḥ | sarassubaddhāmbujabhūṣaṇeṣu vikṣobhya vikṣobhya jalaṃ pibanti || 41 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   41

व्यपेतपङ्कासु सवालुकासु प्रसन्नतोयासु सगोकुलासु । ससारसारावविनादितासु नदीषु हंसा निपतन्ति हृष्टाः॥ ४२॥
vyapetapaṅkāsu savālukāsu prasannatoyāsu sagokulāsu | sasārasārāvavināditāsu nadīṣu haṃsā nipatanti hṛṣṭāḥ || 42 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   42

नदीघनप्रस्रवणोदकाना- मतिप्रवृद्धानिलबर्हिणानाम् । प्लवंगमानां च गतोत्सवानां ध्रुवं रवाः सम्प्रति सम्प्रणष्टाः॥ ४३॥
nadīghanaprasravaṇodakānā- matipravṛddhānilabarhiṇānām | plavaṃgamānāṃ ca gatotsavānāṃ dhruvaṃ ravāḥ samprati sampraṇaṣṭāḥ || 43 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   43

अनेकवर्णाः सुविनष्टकाया नवोदितेष्वम्बुधरेषु नष्टाः । क्षुधार्दिता घोरविषा बिलेभ्य- श्चिरोषिता विप्रसरन्ति सर्पाः॥ ४४॥
anekavarṇāḥ suvinaṣṭakāyā navoditeṣvambudhareṣu naṣṭāḥ | kṣudhārditā ghoraviṣā bilebhya- ściroṣitā viprasaranti sarpāḥ || 44 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   44

चञ्चच्चन्द्रकरस्पर्शहर्षोन्मीलिततारका । अहो रागवती संध्या जहाति स्वयमम्बरम्॥ ४५॥
cañcaccandrakarasparśaharṣonmīlitatārakā | aho rāgavatī saṃdhyā jahāti svayamambaram || 45 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   45

रात्रिः शशाङ्कोदितसौम्यवक्त्रा तारागणोन्मीलितचारुनेत्रा । ज्योत्स्नांशुकप्रावरणा विभाति नारीव शुक्लांशुकसंवृताङ्गी॥ ४६॥
rātriḥ śaśāṅkoditasaumyavaktrā tārāgaṇonmīlitacārunetrā | jyotsnāṃśukaprāvaraṇā vibhāti nārīva śuklāṃśukasaṃvṛtāṅgī || 46 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   46

विपक्वशालिप्रसवानि भुक्त्वा प्रहर्षिता सारसचारुपङ्‍‍क्तिः । नभः समाक्रामति शीघ्रवेगा वातावधूता ग्रथितेव माला॥ ४७॥
vipakvaśāliprasavāni bhuktvā praharṣitā sārasacārupaṅ‍‍ktiḥ | nabhaḥ samākrāmati śīghravegā vātāvadhūtā grathiteva mālā || 47 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   47

सुप्तैकहंसं कुमुदैरुपेतं महाह्रदस्थं सलिलं विभाति । घनैर्विमुक्तं निशि पूर्णचन्द्रं तारागणाकीर्णमिवान्तरिक्षम्॥ ४८॥
suptaikahaṃsaṃ kumudairupetaṃ mahāhradasthaṃ salilaṃ vibhāti | ghanairvimuktaṃ niśi pūrṇacandraṃ tārāgaṇākīrṇamivāntarikṣam || 48 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   48

प्रकीर्णहंसाकुलमेखलानां प्रबुद्धपद्मोत्पलमालिनीनाम् । वाप्युत्तमानामधिकाद्य लक्ष्मी- र्वराङ्गनानामिव भूषितानाम्॥ ४९॥
prakīrṇahaṃsākulamekhalānāṃ prabuddhapadmotpalamālinīnām | vāpyuttamānāmadhikādya lakṣmī- rvarāṅganānāmiva bhūṣitānām || 49 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   49

वेणुस्वरव्यञ्जिततूर्यमिश्रः प्रत्यूषकालेऽनिलसम्प्रवृत्तः । सम्मूर्छितो गर्गरगोवृषाणा- मन्योन्यमापूरयतीव शब्दः॥ ५०॥
veṇusvaravyañjitatūryamiśraḥ pratyūṣakāle'nilasampravṛttaḥ | sammūrchito gargaragovṛṣāṇā- manyonyamāpūrayatīva śabdaḥ || 50 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   50

नवैर्नदीनां कुसुमप्रहासै- र्व्याधूयमानैर्मृदुमारुतेन । धौतामलक्षौमपटप्रकाशैः कूलानि काशैरुपशोभितानि॥ ५१॥
navairnadīnāṃ kusumaprahāsai- rvyādhūyamānairmṛdumārutena | dhautāmalakṣaumapaṭaprakāśaiḥ kūlāni kāśairupaśobhitāni || 51 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   51

वनप्रचण्डा मधुपानशौण्डाः प्रियान्विताः षट्चरणाः प्रहृष्टाः । वनेषु मत्ताः पवनानुयात्रां कुर्वन्ति पद्मासनरेणुगौराः॥ ५२॥
vanapracaṇḍā madhupānaśauṇḍāḥ priyānvitāḥ ṣaṭcaraṇāḥ prahṛṣṭāḥ | vaneṣu mattāḥ pavanānuyātrāṃ kurvanti padmāsanareṇugaurāḥ || 52 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   52

जलं प्रसन्नं कुसुमप्रहासं क्रौञ्चस्वनं शालिवनं विपक्वम् । मृदुश्च वायुर्विमलश्च चन्द्रः शंसन्ति वर्षव्यपनीतकालम्॥ ५३॥
jalaṃ prasannaṃ kusumaprahāsaṃ krauñcasvanaṃ śālivanaṃ vipakvam | mṛduśca vāyurvimalaśca candraḥ śaṃsanti varṣavyapanītakālam || 53 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   53

मीनोपसंदर्शितमेखलानां नदीवधूनां गतयोऽद्य मन्दाः । कान्तोपभुक्तालसगामिनीनां प्रभातकालेष्विव कामिनीनाम्॥ ५४॥
mīnopasaṃdarśitamekhalānāṃ nadīvadhūnāṃ gatayo'dya mandāḥ | kāntopabhuktālasagāminīnāṃ prabhātakāleṣviva kāminīnām || 54 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   54

सचक्रवाकानि सशैवलानि काशैर्दुकूलैरिव संवृतानि । सपत्ररेखाणि सरोचनानि वधूमुखानीव नदीमुखानि॥ ५५॥
sacakravākāni saśaivalāni kāśairdukūlairiva saṃvṛtāni | sapatrarekhāṇi sarocanāni vadhūmukhānīva nadīmukhāni || 55 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   55

प्रफुल्लबाणासनचित्रितेषु प्रहृष्टषट्पादनिकूजितेषु । गृहीतचापोद्यतदण्डचण्डः प्रचण्डचापोऽद्य वनेषु कामः॥ ५६॥
praphullabāṇāsanacitriteṣu prahṛṣṭaṣaṭpādanikūjiteṣu | gṛhītacāpodyatadaṇḍacaṇḍaḥ pracaṇḍacāpo'dya vaneṣu kāmaḥ || 56 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   56

लोकं सुवृष्ट्या परितोषयित्वा नदीस्तटाकानि च पूरयित्वा । निष्पन्नसस्यां वसुधां च कृत्वा त्यक्त्वा नभस्तोयधराः प्रणष्टाः॥ ५७॥
lokaṃ suvṛṣṭyā paritoṣayitvā nadīstaṭākāni ca pūrayitvā | niṣpannasasyāṃ vasudhāṃ ca kṛtvā tyaktvā nabhastoyadharāḥ praṇaṣṭāḥ || 57 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   57

दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः । नवसंगमसव्रीडा जघनानीव योषितः॥ ५८॥
darśayanti śarannadyaḥ pulināni śanaiḥ śanaiḥ | navasaṃgamasavrīḍā jaghanānīva yoṣitaḥ || 58 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   58

प्रसन्नसलिलाः सौम्य कुरराभिविनादिताः । चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः॥ ५९॥
prasannasalilāḥ saumya kurarābhivināditāḥ | cakravākagaṇākīrṇā vibhānti salilāśayāḥ || 59 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   59

अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज । उद्योगसमयः सौम्य पार्थिवानामुपस्थितः॥ ६०॥
anyonyabaddhavairāṇāṃ jigīṣūṇāṃ nṛpātmaja | udyogasamayaḥ saumya pārthivānāmupasthitaḥ || 60 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   60

इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज । न च पश्यामि सुग्रीवमुद्योगं च तथाविधम्॥ ६१॥
iyaṃ sā prathamā yātrā pārthivānāṃ nṛpātmaja | na ca paśyāmi sugrīvamudyogaṃ ca tathāvidham || 61 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   61

असनाः सप्तपर्णाश्च कोविदाराश्च पुष्पिताः । दृश्यन्ते बन्धुजीवाश्च श्यामाश्च गिरिसानुषु॥ ६२॥
asanāḥ saptaparṇāśca kovidārāśca puṣpitāḥ | dṛśyante bandhujīvāśca śyāmāśca girisānuṣu || 62 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   62

हंससारसचक्राह्वैः कुररैश्च समन्ततः । पुलिनान्यवकीर्णानि नदीनां पश्य लक्ष्मण॥ ६३॥
haṃsasārasacakrāhvaiḥ kuraraiśca samantataḥ | pulinānyavakīrṇāni nadīnāṃ paśya lakṣmaṇa || 63 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   63

चत्वारो वार्षिका मासा गता वर्षशतोपमाः । मम शोकाभितप्तस्य तथा सीतामपश्यतः॥ ६४॥
catvāro vārṣikā māsā gatā varṣaśatopamāḥ | mama śokābhitaptasya tathā sītāmapaśyataḥ || 64 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   64

चक्रवाकीव भर्तारं पृष्ठतोऽनुगता वनम् । विषमं दण्डकारण्यमुद्यानमिव चाङ्गना॥ ६५॥
cakravākīva bhartāraṃ pṛṣṭhato'nugatā vanam | viṣamaṃ daṇḍakāraṇyamudyānamiva cāṅganā || 65 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   65

प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते । कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण॥ ६६॥
priyāvihīne duḥkhārte hṛtarājye vivāsite | kṛpāṃ na kurute rājā sugrīvo mayi lakṣmaṇa || 66 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   66

अनाथो हृतराज्योऽहं रावणेन च धर्षितः । दीनो दूरगृहः कामी मां चैव शरणं गतः॥ ६७॥
anātho hṛtarājyo'haṃ rāvaṇena ca dharṣitaḥ | dīno dūragṛhaḥ kāmī māṃ caiva śaraṇaṃ gataḥ || 67 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   67

इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः । अहं वानरराजस्य परिभूतः परंतपः॥ ६८॥
ityetaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ | ahaṃ vānararājasya paribhūtaḥ paraṃtapaḥ || 68 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   68

स कालं परिसंख्याय सीतायाः परिमार्गणे । कृतार्थः समयं कृत्वा दुर्मतिर्नाववुध्यते॥ ६९॥
sa kālaṃ parisaṃkhyāya sītāyāḥ parimārgaṇe | kṛtārthaḥ samayaṃ kṛtvā durmatirnāvavudhyate || 69 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   69

स किष्किन्धां प्रविश्य त्वं ब्रूहि वानरपुङ्गवम् । मूर्खं ग्राम्यसुखे सक्तं सुग्रीवं वचनान्मम॥ ७०॥
sa kiṣkindhāṃ praviśya tvaṃ brūhi vānarapuṅgavam | mūrkhaṃ grāmyasukhe saktaṃ sugrīvaṃ vacanānmama || 70 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   70

अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम् । आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः॥ ७१॥
arthināmupapannānāṃ pūrvaṃ cāpyupakāriṇām | āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ || 71 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   71

शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् । सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः॥ ७२॥
śubhaṃ vā yadi vā pāpaṃ yo hi vākyamudīritam | satyena parigṛhṇāti sa vīraḥ puruṣottamaḥ || 72 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   72

कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये । तान् मृतानपि क्रव्यादाः कृतघ्नान् नोपभुञ्जते॥ ७३॥
kṛtārthā hyakṛtārthānāṃ mitrāṇāṃ na bhavanti ye | tān mṛtānapi kravyādāḥ kṛtaghnān nopabhuñjate || 73 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   73

नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे । द्रष्टुमिच्छसि चापस्य रूपं विद्युद‍्गणोपमम्॥ ७४॥
nūnaṃ kāñcanapṛṣṭhasya vikṛṣṭasya mayā raṇe | draṣṭumicchasi cāpasya rūpaṃ vidyuda‍्gaṇopamam || 74 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   74

घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे । निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छसि॥ ७५॥
ghoraṃ jyātalanirghoṣaṃ kruddhasya mama saṃyuge | nirghoṣamiva vajrasya punaḥ saṃśrotumicchasi || 75 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   75

काममेवंगतेऽप्यस्य परिज्ञाते पराक्रमे । त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज॥ ७६॥
kāmamevaṃgate'pyasya parijñāte parākrame | tvatsahāyasya me vīra na cintā syānnṛpātmaja || 76 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   76

यदर्थमयमारम्भः कृतः परपुरंजय । समयं नाभिजानाति कृतार्थः प्लवगेश्वरः॥ ७७॥
yadarthamayamārambhaḥ kṛtaḥ parapuraṃjaya | samayaṃ nābhijānāti kṛtārthaḥ plavageśvaraḥ || 77 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   77

वर्षाः समयकालं तु प्रतिज्ञाय हरीश्वरः । व्यतीतांश्चतुरो मासान् विहरन् नावबुध्यते॥ ७८॥
varṣāḥ samayakālaṃ tu pratijñāya harīśvaraḥ | vyatītāṃścaturo māsān viharan nāvabudhyate || 78 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   78

सामात्यपरिषत्क्रीडन् पानमेवोपसेवते । शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम्॥ ७९॥
sāmātyapariṣatkrīḍan pānamevopasevate | śokadīneṣu nāsmāsu sugrīvaḥ kurute dayām || 79 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   79

उच्यतां गच्छ सुग्रीवस्त्वया वीर महाबल । मम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः॥ ८०॥
ucyatāṃ gaccha sugrīvastvayā vīra mahābala | mama roṣasya yadrūpaṃ brūyāścainamidaṃ vacaḥ || 80 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   80

न स संकुचितः पन्था येन वाली हतो गतः । समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः॥ ८१॥
na sa saṃkucitaḥ panthā yena vālī hato gataḥ | samaye tiṣṭha sugrīva mā vālipathamanvagāḥ || 81 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   81

एक एव रणे वाली शरेण निहतो मया । त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम्॥ ८२॥
eka eva raṇe vālī śareṇa nihato mayā | tvāṃ tu satyādatikrāntaṃ haniṣyāmi sabāndhavam || 82 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   82

यदेवं विहिते कार्ये यद्धितं पुरुषर्षभ । तत् तद् ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः॥ ८३॥
yadevaṃ vihite kārye yaddhitaṃ puruṣarṣabha | tat tad brūhi naraśreṣṭha tvara kālavyatikramaḥ || 83 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   83

कुरुष्व सत्यं मम वानरेश्वर प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम् । मा वालिनं प्रेतगतो यमक्षये त्वमद्य पश्येर्मम चोदितः शरैः॥ ८४॥
kuruṣva satyaṃ mama vānareśvara pratiśrutaṃ dharmamavekṣya śāśvatam | mā vālinaṃ pretagato yamakṣaye tvamadya paśyermama coditaḥ śaraiḥ || 84 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   84

स पूर्वजं तीव्रविवृद्धकोपं लालप्यमानं प्रसमीक्ष्य दीनम् । चकार तीव्रां मतिमुग्रतेजा हरीश्वरे मानववंशवर्धनः॥ ८५॥
sa pūrvajaṃ tīvravivṛddhakopaṃ lālapyamānaṃ prasamīkṣya dīnam | cakāra tīvrāṃ matimugratejā harīśvare mānavavaṃśavardhanaḥ || 85 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   85

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिंशः सर्गः ॥४-३०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe triṃśaḥ sargaḥ || 4-30 ||

Kanda : Kishkinda Kanda

Sarga :   30

Shloka :   86

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In