This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रयस्त्रिंशः सर्गः ॥४-३३॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe trayastriṃśaḥ sargaḥ ..4-33..
अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा । प्रविवेश गुहां रम्यां किष्किन्धां रामशासनात्॥ १॥
atha pratisamādiṣṭo lakṣmaṇaḥ paravīrahā . praviveśa guhāṃ ramyāṃ kiṣkindhāṃ rāmaśāsanāt.. 1..
द्वारस्था हरयस्तत्र महाकाया महाबलाः । बभूवुर्लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः॥ २॥
dvārasthā harayastatra mahākāyā mahābalāḥ . babhūvurlakṣmaṇaṃ dṛṣṭvā sarve prāñjalayaḥ sthitāḥ.. 2..
निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम् । बभूवुर्हरयस्त्रस्ता न चैनं पर्यवारयन्॥ ३॥
niḥśvasantaṃ tu taṃ dṛṣṭvā kruddhaṃ daśarathātmajam . babhūvurharayastrastā na cainaṃ paryavārayan.. 3..
स तां रत्नमयीं दिव्यां श्रीमान् पुष्पितकाननाम् । रम्यां रत्नसमाकीर्णां ददर्श महतीं गुहाम्॥ ४॥
sa tāṃ ratnamayīṃ divyāṃ śrīmān puṣpitakānanām . ramyāṃ ratnasamākīrṇāṃ dadarśa mahatīṃ guhām.. 4..
हर्म्यप्रासादसम्बाधां नानारत्नोपशोभिताम् । सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभिताम्॥ ५॥
harmyaprāsādasambādhāṃ nānāratnopaśobhitām . sarvakāmaphalairvṛkṣaiḥ puṣpitairupaśobhitām.. 5..
देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः । दिव्यमाल्याम्बरधरैः शोभितां प्रियदर्शनैः॥ ६॥
devagandharvaputraiśca vānaraiḥ kāmarūpibhiḥ . divyamālyāmbaradharaiḥ śobhitāṃ priyadarśanaiḥ.. 6..
चन्दनागुरुपद्मानां गन्धैः सुरभिगन्धिताम् । मैरेयाणां मधूनां च सम्मोदितमहापथाम्॥ ७॥
candanāgurupadmānāṃ gandhaiḥ surabhigandhitām . maireyāṇāṃ madhūnāṃ ca sammoditamahāpathām.. 7..
विन्ध्यमेरुगिरिप्रख्यैः प्रासादैर्नैकभूमिभिः । ददर्श गिरिनद्यश्च विमलास्तत्र राघवः॥ ८॥
vindhyamerugiriprakhyaiḥ prāsādairnaikabhūmibhiḥ . dadarśa girinadyaśca vimalāstatra rāghavaḥ.. 8..
अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्य च । गवयस्य गवाक्षस्य गजस्य शरभस्य च॥ ९॥
aṅgadasya gṛhaṃ ramyaṃ maindasya dvividasya ca . gavayasya gavākṣasya gajasya śarabhasya ca.. 9..
विद्युन्मालेश्च सम्पातेः सूर्याक्षस्य हनूमतः । वीरबाहोः सुबाहोश्च नलस्य च महात्मनः॥ १०॥
vidyunmāleśca sampāteḥ sūryākṣasya hanūmataḥ . vīrabāhoḥ subāhośca nalasya ca mahātmanaḥ.. 10..
कुमुदस्य सुषेणस्य तारजाम्बवतोस्तथा । दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः॥ ११॥
kumudasya suṣeṇasya tārajāmbavatostathā . dadhivaktrasya nīlasya supāṭalasunetrayoḥ.. 11..
एतेषां कपिमुख्यानां राजमार्गे महात्मनाम् । ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः॥ १२॥
eteṣāṃ kapimukhyānāṃ rājamārge mahātmanām . dadarśa gṛhamukhyāni mahāsārāṇi lakṣmaṇaḥ.. 12..
पाण्डुराभ्रप्रकाशानि गन्धमाल्ययुतानि च । प्रभूतधनधान्यानि स्त्रीरत्नैः शोभितानि च॥ १३॥
pāṇḍurābhraprakāśāni gandhamālyayutāni ca . prabhūtadhanadhānyāni strīratnaiḥ śobhitāni ca.. 13..
पाण्डुरेण तु शैलेन परिक्षिप्तं दुरासदम् । वानरेन्द्रगृहं रम्यं महेन्द्रसदनोपमम्॥ १४॥
pāṇḍureṇa tu śailena parikṣiptaṃ durāsadam . vānarendragṛhaṃ ramyaṃ mahendrasadanopamam.. 14..
शुक्लैः प्रासादशिखरैः कैलासशिखरोपमैः । सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभितम्॥ १५॥
śuklaiḥ prāsādaśikharaiḥ kailāsaśikharopamaiḥ . sarvakāmaphalairvṛkṣaiḥ puṣpitairupaśobhitam.. 15..
महेन्द्रदत्तैः श्रीमद्भिर्नीलजीमूतसंनिभैः । दिव्यपुष्पफलैर्वृक्षैः शीतच्छायैर्मनोरमैः॥ १६॥
mahendradattaiḥ śrīmadbhirnīlajīmūtasaṃnibhaiḥ . divyapuṣpaphalairvṛkṣaiḥ śītacchāyairmanoramaiḥ.. 16..
हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः । दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम्॥ १७॥
haribhiḥ saṃvṛtadvāraṃ balibhiḥ śastrapāṇibhiḥ . divyamālyāvṛtaṃ śubhraṃ taptakāñcanatoraṇam.. 17..
सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः । अवार्यमाणः सौमित्रिर्महाभ्रमिव भास्करः॥ १८॥
sugrīvasya gṛhaṃ ramyaṃ praviveśa mahābalaḥ . avāryamāṇaḥ saumitrirmahābhramiva bhāskaraḥ.. 18..
स सप्त कक्ष्या धर्मात्मा यानासनसमावृताः । ददर्श सुमहद्गुप्तं ददर्शान्तःपुरं महत्॥ १९॥
sa sapta kakṣyā dharmātmā yānāsanasamāvṛtāḥ . dadarśa sumahadguptaṃ dadarśāntaḥpuraṃ mahat.. 19..
हैमराजतपर्यङ्कैर्बहुभिश्च वरासनैः । महार्हास्तरणोपेतैस्तत्र तत्र समावृतम्॥ २०॥
haimarājataparyaṅkairbahubhiśca varāsanaiḥ . mahārhāstaraṇopetaistatra tatra samāvṛtam.. 20..
प्रविशन्नेव सततं शुश्राव मधुरस्वनम् । तन्त्रीगीतसमाकीर्णं समतालपदाक्षरम्॥ २१॥
praviśanneva satataṃ śuśrāva madhurasvanam . tantrīgītasamākīrṇaṃ samatālapadākṣaram.. 21..
बह्वीश्च विविधाकारा रूपयौवनगर्विताः । स्त्रियः सुग्रीवभवने ददर्श स महाबलः॥ २२॥
bahvīśca vividhākārā rūpayauvanagarvitāḥ . striyaḥ sugrīvabhavane dadarśa sa mahābalaḥ.. 22..
दृष्ट्वाभिजनसम्पन्नास्तत्र माल्यकृतस्रजः । वरमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः॥ २३॥
dṛṣṭvābhijanasampannāstatra mālyakṛtasrajaḥ . varamālyakṛtavyagrā bhūṣaṇottamabhūṣitāḥ.. 23..
नातृप्तान् नाति चाव्यग्रान् नानुदात्तपरिच्छदान् । सुग्रीवानुचरांश्चापि लक्षयामास लक्ष्मणः॥ २४॥
nātṛptān nāti cāvyagrān nānudāttaparicchadān . sugrīvānucarāṃścāpi lakṣayāmāsa lakṣmaṇaḥ.. 24..
कूजितं नूपुराणां च काञ्चीनां निःस्वनं तथा । स निशम्य ततः श्रीमान् सौमित्रिर्लज्जितोऽभवत्॥ २५॥
kūjitaṃ nūpurāṇāṃ ca kāñcīnāṃ niḥsvanaṃ tathā . sa niśamya tataḥ śrīmān saumitrirlajjito'bhavat.. 25..
रोषवेगप्रकुपितः श्रुत्वा चाभरणस्वनम् । चकार ज्यास्वनं वीरो दिशः शब्देन पूरयन्॥ २६॥
roṣavegaprakupitaḥ śrutvā cābharaṇasvanam . cakāra jyāsvanaṃ vīro diśaḥ śabdena pūrayan.. 26..
चारित्रेण महाबाहुरपकृष्टः स लक्ष्मणः । तस्थावेकान्तमाश्रित्य रामकोपसमन्वितः॥ २७॥
cāritreṇa mahābāhurapakṛṣṭaḥ sa lakṣmaṇaḥ . tasthāvekāntamāśritya rāmakopasamanvitaḥ.. 27..
तेन चापस्वनेनाथ सुग्रीवः प्लवगाधिपः । विज्ञायागमनं त्रस्तः स चचाल वरासनात्॥ २८॥
tena cāpasvanenātha sugrīvaḥ plavagādhipaḥ . vijñāyāgamanaṃ trastaḥ sa cacāla varāsanāt.. 28..
अङ्गदेन यथा मह्यं पुरस्तात् प्रतिवेदितम् । सुव्यक्तमेष सम्प्राप्तः सौमित्रिर्भ्रातृवत्सलः॥ २९॥
aṅgadena yathā mahyaṃ purastāt prativeditam . suvyaktameṣa samprāptaḥ saumitrirbhrātṛvatsalaḥ.. 29..
अङ्गदेन समाख्यातो ज्यास्वनेन च वानरः । बुबुधे लक्ष्मणं प्राप्तं मुखं चास्य व्यशुष्यत॥ ३०॥
aṅgadena samākhyāto jyāsvanena ca vānaraḥ . bubudhe lakṣmaṇaṃ prāptaṃ mukhaṃ cāsya vyaśuṣyata.. 30..
ततस्तारां हरिश्रेष्ठः सुग्रीवः प्रियदर्शनाम् । उवाच हितमव्यग्रस्त्राससम्भ्रान्तमानसः॥ ३१॥
tatastārāṃ hariśreṣṭhaḥ sugrīvaḥ priyadarśanām . uvāca hitamavyagrastrāsasambhrāntamānasaḥ.. 31..
किं नु रुट्कारणं सुभ्रु प्रकृत्या मृदुमानसः । सरोष इव सम्प्राप्तो येनायं राघवानुजः॥ ३२॥
kiṃ nu ruṭkāraṇaṃ subhru prakṛtyā mṛdumānasaḥ . saroṣa iva samprāpto yenāyaṃ rāghavānujaḥ.. 32..
किं पश्यसि कुमारस्य रोषस्थानमनिन्दिते । न खल्वकारणे कोपमाहरेन्नरपुङ्गवः॥ ३३॥
kiṃ paśyasi kumārasya roṣasthānamanindite . na khalvakāraṇe kopamāharennarapuṅgavaḥ.. 33..
यद्यस्य कृतमस्माभिर्बुध्यसे किंचिदप्रियम् । तद्बुद्ध्या सम्प्रधार्याशु क्षिप्रमेवाभिधीयताम्॥ ३४॥
yadyasya kṛtamasmābhirbudhyase kiṃcidapriyam . tadbuddhyā sampradhāryāśu kṣipramevābhidhīyatām.. 34..
अथवा स्वयमेवैनं द्रष्टुमर्हसि भामिनि । वचनैः सान्त्वयुक्तैश्च प्रसादयितुमर्हसि॥ ३५॥
athavā svayamevainaṃ draṣṭumarhasi bhāmini . vacanaiḥ sāntvayuktaiśca prasādayitumarhasi.. 35..
त्वद्दर्शने विशुद्धात्मा न स्म कोपं करिष्यति । नहि स्त्रीषु महात्मानः क्वचित् कुर्वन्ति दारुणम्॥ ३६॥
tvaddarśane viśuddhātmā na sma kopaṃ kariṣyati . nahi strīṣu mahātmānaḥ kvacit kurvanti dāruṇam.. 36..
त्वया सान्त्वैरुपक्रान्तं प्रसन्नेन्द्रियमानसम् । ततः कमलपत्राक्षं द्रक्ष्याम्यहमरिंदमम्॥ ३७॥
tvayā sāntvairupakrāntaṃ prasannendriyamānasam . tataḥ kamalapatrākṣaṃ drakṣyāmyahamariṃdamam.. 37..
सा प्रस्खलन्ती मदविह्वलाक्षी प्रलम्बकाञ्चीगुणहेमसूत्रा । सलक्षणा लक्ष्मणसंनिधानं जगाम तारा नमिताङ्गयष्टिः॥ ३८॥
sā praskhalantī madavihvalākṣī pralambakāñcīguṇahemasūtrā . salakṣaṇā lakṣmaṇasaṃnidhānaṃ jagāma tārā namitāṅgayaṣṭiḥ.. 38..
स तां समीक्ष्यैव हरीशपत्नीं तस्थावुदासीनतया महात्मा । अवाङ्मुखोऽभून्मनुजेन्द्रपुत्रः स्त्रीसंनिकर्षाद् विनिवृत्तकोपः॥ ३९॥
sa tāṃ samīkṣyaiva harīśapatnīṃ tasthāvudāsīnatayā mahātmā . avāṅmukho'bhūnmanujendraputraḥ strīsaṃnikarṣād vinivṛttakopaḥ.. 39..
सा पानयोगाच्च निवृत्तलज्जा दृष्टिप्रसादाच्च नरेन्द्रसूनोः । उवाच तारा प्रणयप्रगल्भं वाक्यं महार्थं परिसान्त्वरूपम्॥ ४०॥
sā pānayogācca nivṛttalajjā dṛṣṭiprasādācca narendrasūnoḥ . uvāca tārā praṇayapragalbhaṃ vākyaṃ mahārthaṃ parisāntvarūpam.. 40..
किं कोपमूलं मनुजेन्द्रपुत्र कस्ते न संतिष्ठति वाङ्निदेशे । कः शुष्कवृक्षं वनमापतन्तं दावाग्निमासीदति निर्विशङ्कः॥ ४१॥
kiṃ kopamūlaṃ manujendraputra kaste na saṃtiṣṭhati vāṅnideśe . kaḥ śuṣkavṛkṣaṃ vanamāpatantaṃ dāvāgnimāsīdati nirviśaṅkaḥ.. 41..
स तस्या वचनं श्रुत्वा सान्त्वपूर्वमशङ्कितः । भूयः प्रणयदृष्टार्थं लक्ष्मणो वाक्यमब्रवीत्॥ ४२॥
sa tasyā vacanaṃ śrutvā sāntvapūrvamaśaṅkitaḥ . bhūyaḥ praṇayadṛṣṭārthaṃ lakṣmaṇo vākyamabravīt.. 42..
किमयं कामवृत्तस्ते लुप्तधर्मार्थसंग्रहः । भर्ता भर्तृहिते युक्ते न चैनमवबुध्यसे॥ ४३॥
kimayaṃ kāmavṛttaste luptadharmārthasaṃgrahaḥ . bhartā bhartṛhite yukte na cainamavabudhyase.. 43..
न चिन्तयति राज्यार्थं सोऽस्मान् शोकपरायणान् । सामात्यपरिषत् तारे काममेवोपसेवते॥ ४४॥
na cintayati rājyārthaṃ so'smān śokaparāyaṇān . sāmātyapariṣat tāre kāmamevopasevate.. 44..
स मासांश्चतुरः कृत्वा प्रमाणं प्लवगेश्वरः । व्यतीतांस्तान् मदोदग्रो विहरन् नावबुध्यते॥ ४५॥
sa māsāṃścaturaḥ kṛtvā pramāṇaṃ plavageśvaraḥ . vyatītāṃstān madodagro viharan nāvabudhyate.. 45..
नहि धर्मार्थसिद्ध्यर्थं पानमेवं प्रशस्यते । पानादर्थश्च कामश्च धर्मश्च परिहीयते॥ ४६॥
nahi dharmārthasiddhyarthaṃ pānamevaṃ praśasyate . pānādarthaśca kāmaśca dharmaśca parihīyate.. 46..
धर्मलोपो महांस्तावत् कृते ह्यप्रतिकुर्वतः । अर्थलोपश्च मित्रस्य नाशे गुणवतो महान्॥ ४७॥
dharmalopo mahāṃstāvat kṛte hyapratikurvataḥ . arthalopaśca mitrasya nāśe guṇavato mahān.. 47..
मित्रं ह्यर्थगुणश्रेष्ठं सत्यधर्मपरायणम् । तद्द्वयं तु परित्यक्तं न तु धर्मे व्यवस्थितम्॥ ४८॥
mitraṃ hyarthaguṇaśreṣṭhaṃ satyadharmaparāyaṇam . taddvayaṃ tu parityaktaṃ na tu dharme vyavasthitam.. 48..
तदेवं प्रस्तुते कार्ये कार्यमस्माभिरुत्तरम् । तत् कार्यं कार्यतत्त्वज्ञे त्वमुदाहर्तुमर्हसि॥ ४९॥
tadevaṃ prastute kārye kāryamasmābhiruttaram . tat kāryaṃ kāryatattvajñe tvamudāhartumarhasi.. 49..
सा तस्य धर्मार्थसमाधियुक्तं निशम्य वाक्यं मधुरस्वभावम् । तारा गतार्थे मनुजेन्द्रकार्ये विश्वासयुक्तं तमुवाच भूयः॥ ५०॥
sā tasya dharmārthasamādhiyuktaṃ niśamya vākyaṃ madhurasvabhāvam . tārā gatārthe manujendrakārye viśvāsayuktaṃ tamuvāca bhūyaḥ.. 50..
न कोपकालः क्षितिपालपुत्र न चापि कोपः स्वजने विधेयः । त्वदर्थकामस्य जनस्य तस्य प्रमादमप्यर्हसि वीर सोढुम्॥ ५१॥
na kopakālaḥ kṣitipālaputra na cāpi kopaḥ svajane vidheyaḥ . tvadarthakāmasya janasya tasya pramādamapyarhasi vīra soḍhum.. 51..
कोपं कथं नाम गुणप्रकृष्टः कुमार कुर्यादपकृष्टसत्त्वे । कस्त्वद्विधः कोपवशं हि गच्छेत् सत्त्वावरुद्धस्तपसः प्रसूतिः॥ ५२॥
kopaṃ kathaṃ nāma guṇaprakṛṣṭaḥ kumāra kuryādapakṛṣṭasattve . kastvadvidhaḥ kopavaśaṃ hi gacchet sattvāvaruddhastapasaḥ prasūtiḥ.. 52..
जानामि कोपं हरिवीरबन्धो- र्जानामि कार्यस्य च कालसङ्गम् । जानामि कार्यं त्वयि यत्कृतं न- स्तच्चापि जानामि यदत्र कार्यम्॥ ५३॥
jānāmi kopaṃ harivīrabandho- rjānāmi kāryasya ca kālasaṅgam . jānāmi kāryaṃ tvayi yatkṛtaṃ na- staccāpi jānāmi yadatra kāryam.. 53..
तच्चापि जानामि तथाविषह्यं बलं नरश्रेष्ठ शरीरजस्य । जानामि यस्मिंश्च जनेऽवबद्धं कामेन सुग्रीवमसक्तमद्य॥ ५४॥
taccāpi jānāmi tathāviṣahyaṃ balaṃ naraśreṣṭha śarīrajasya . jānāmi yasmiṃśca jane'vabaddhaṃ kāmena sugrīvamasaktamadya.. 54..
न कामतन्त्रे तव बुद्धिरस्ति त्वं वै यथा मन्युवशं प्रपन्नः । न देशकालौ हि यथार्थधर्मा- ववेक्षते कामरतिर्मनुष्यः॥ ५५॥
na kāmatantre tava buddhirasti tvaṃ vai yathā manyuvaśaṃ prapannaḥ . na deśakālau hi yathārthadharmā- vavekṣate kāmaratirmanuṣyaḥ.. 55..
तं कामवृत्तं मम संनिकृष्टं कामाभियोगाच्च विमुक्तलज्जम् । क्षमस्व तावत् परवीरहन्त- स्त्वद्भ्रातरं वानरवंशनाथम्॥ ५६॥
taṃ kāmavṛttaṃ mama saṃnikṛṣṭaṃ kāmābhiyogācca vimuktalajjam . kṣamasva tāvat paravīrahanta- stvadbhrātaraṃ vānaravaṃśanātham.. 56..
महर्षयो धर्मतपोऽभिरामाः कामानुकामाः प्रतिबद्धमोहाः । अयं प्रकृत्या चपलः कपिस्तु कथं न सज्जेत सुखेषु राजा॥ ५७॥
maharṣayo dharmatapo'bhirāmāḥ kāmānukāmāḥ pratibaddhamohāḥ . ayaṃ prakṛtyā capalaḥ kapistu kathaṃ na sajjeta sukheṣu rājā.. 57..
इत्येवमुक्त्वा वचनं महार्थं सा वानरी लक्ष्मणमप्रमेयम् । पुनः सखेदं मदविह्वलाक्षी भर्तुर्हितं वाक्यमिदं बभाषे॥ ५८॥
ityevamuktvā vacanaṃ mahārthaṃ sā vānarī lakṣmaṇamaprameyam . punaḥ sakhedaṃ madavihvalākṣī bharturhitaṃ vākyamidaṃ babhāṣe.. 58..
उद्योगस्तु चिराज्ञप्तः सुग्रीवेण नरोत्तम । कामस्यापि विधेयेन तवार्थप्रतिसाधने॥ ५९॥
udyogastu cirājñaptaḥ sugrīveṇa narottama . kāmasyāpi vidheyena tavārthapratisādhane.. 59..
आगता हि महावीर्या हरयः कामरूपिणः । कोटीः शतसहस्राणि नानानगनिवासिनः॥ ६०॥
āgatā hi mahāvīryā harayaḥ kāmarūpiṇaḥ . koṭīḥ śatasahasrāṇi nānānaganivāsinaḥ.. 60..
तदागच्छ महाबाहो चारित्रं रक्षितं त्वया । अच्छलं मित्रभावेन सतां दारावलोकनम्॥ ६१॥
tadāgaccha mahābāho cāritraṃ rakṣitaṃ tvayā . acchalaṃ mitrabhāvena satāṃ dārāvalokanam.. 61..
तारया चाभ्यनुज्ञातस्त्वरया वापि चोदितः । प्रविवेश महाबाहुरभ्यन्तरमरिंदमः॥ ६२॥
tārayā cābhyanujñātastvarayā vāpi coditaḥ . praviveśa mahābāhurabhyantaramariṃdamaḥ.. 62..
ततः सुग्रीवमासीनं काञ्चने परमासने । महार्हास्तरणोपेते ददर्शादित्यसंनिभम्॥ ६३॥
tataḥ sugrīvamāsīnaṃ kāñcane paramāsane . mahārhāstaraṇopete dadarśādityasaṃnibham.. 63..
दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम् । दिव्यमाल्याम्बरधरं महेन्द्रमिव दुर्जयम्॥ ६४॥
divyābharaṇacitrāṅgaṃ divyarūpaṃ yaśasvinam . divyamālyāmbaradharaṃ mahendramiva durjayam.. 64..
दिव्याभरणमाल्याभिः प्रमदाभिः समावृतम् । संरब्धतररक्ताक्षो बभूवान्तकसंनिभः॥ ६५॥
divyābharaṇamālyābhiḥ pramadābhiḥ samāvṛtam . saṃrabdhatararaktākṣo babhūvāntakasaṃnibhaḥ.. 65..
रुमां तु वीरः परिरभ्य गाढं वरासनस्थो वरहेमवर्णः । ददर्श सौमित्रिमदीनसत्त्वं विशालनेत्रः स विशालनेत्रम्॥ ६६॥
rumāṃ tu vīraḥ parirabhya gāḍhaṃ varāsanastho varahemavarṇaḥ . dadarśa saumitrimadīnasattvaṃ viśālanetraḥ sa viśālanetram.. 66..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रयस्त्रिंशः सर्गः ॥४-३३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe trayastriṃśaḥ sargaḥ ..4-33..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In