This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 34

Lakshmana Shouts at Sugreeva Tara's

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः ॥४-३४॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe catustriṃśaḥ sargaḥ || 4-34 ||

Kanda : Kishkinda Kanda

Sarga :   34

Shloka :   0

तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् । सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः॥ १॥
tamapratihataṃ kruddhaṃ praviṣṭaṃ puruṣarṣabham | sugrīvo lakṣmaṇaṃ dṛṣṭvā babhūva vyathitendriyaḥ || 1 ||

Kanda : Kishkinda Kanda

Sarga :   34

Shloka :   1

क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा । भ्रातुर्व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम्॥ २॥
kruddhaṃ niḥśvasamānaṃ taṃ pradīptamiva tejasā | bhrāturvyasanasaṃtaptaṃ dṛṣṭvā daśarathātmajam || 2 ||

Kanda : Kishkinda Kanda

Sarga :   34

Shloka :   2

उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम् । महान् महेन्द्रस्य यथा स्वलंकृत इव ध्वजः॥ ३॥
utpapāta hariśreṣṭho hitvā sauvarṇamāsanam | mahān mahendrasya yathā svalaṃkṛta iva dhvajaḥ || 3 ||

Kanda : Kishkinda Kanda

Sarga :   34

Shloka :   3

उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः । सुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव॥ ४॥
utpatantamanūtpetū rumāprabhṛtayaḥ striyaḥ | sugrīvaṃ gagane pūrṇaṃ candraṃ tārāgaṇā iva || 4 ||

Kanda : Kishkinda Kanda

Sarga :   34

Shloka :   4

संरक्तनयनः श्रीमान् संचचार कृताञ्जलिः । बभूवावस्थितस्तत्र कल्पवृक्षो महानिव॥ ५॥
saṃraktanayanaḥ śrīmān saṃcacāra kṛtāñjaliḥ | babhūvāvasthitastatra kalpavṛkṣo mahāniva || 5 ||

Kanda : Kishkinda Kanda

Sarga :   34

Shloka :   5

रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् । अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा॥ ६॥
rumādvitīyaṃ sugrīvaṃ nārīmadhyagataṃ sthitam | abravīllakṣmaṇaḥ kruddhaḥ satāraṃ śaśinaṃ yathā || 6 ||

Kanda : Kishkinda Kanda

Sarga :   34

Shloka :   6

सत्त्वाभिजनसम्पन्नः सानुक्रोशो जितेन्द्रियः । कृतज्ञः सत्यवादी च राजा लोके महीयते॥ ७॥
sattvābhijanasampannaḥ sānukrośo jitendriyaḥ | kṛtajñaḥ satyavādī ca rājā loke mahīyate || 7 ||

Kanda : Kishkinda Kanda

Sarga :   34

Shloka :   7

यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम् । मिथ्या प्रतिज्ञां कुरुते को नृशंसतरस्ततः॥ ८॥
yastu rājā sthito'dharme mitrāṇāmupakāriṇām | mithyā pratijñāṃ kurute ko nṛśaṃsatarastataḥ || 8 ||

Kanda : Kishkinda Kanda

Sarga :   34

Shloka :   8

शतमश्वानृते हन्ति सहस्रं तु गवानृते । आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते॥ ९॥
śatamaśvānṛte hanti sahasraṃ tu gavānṛte | ātmānaṃ svajanaṃ hanti puruṣaḥ puruṣānṛte || 9 ||

Kanda : Kishkinda Kanda

Sarga :   34

Shloka :   9

पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः । कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर॥ १०॥
pūrvaṃ kṛtārtho mitrāṇāṃ na tatpratikaroti yaḥ | kṛtaghnaḥ sarvabhūtānāṃ sa vadhyaḥ plavageśvara || 10 ||

Kanda : Kishkinda Kanda

Sarga :   34

Shloka :   10

गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः । दृष्ट्वा कृतघ्नं क्रुद्धेन तन्निबोध प्लवंगम॥ ११॥
gīto'yaṃ brahmaṇā ślokaḥ sarvalokanamaskṛtaḥ | dṛṣṭvā kṛtaghnaṃ kruddhena tannibodha plavaṃgama || 11 ||

Kanda : Kishkinda Kanda

Sarga :   34

Shloka :   11

गोघ्ने चैव सुरापे च चौरे भग्नव्रते तथा । निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः॥ १२॥
goghne caiva surāpe ca caure bhagnavrate tathā | niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ || 12 ||

Kanda : Kishkinda Kanda

Sarga :   34

Shloka :   12

अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर । पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत्॥ १३॥
anāryastvaṃ kṛtaghnaśca mithyāvādī ca vānara | pūrvaṃ kṛtārtho rāmasya na tatpratikaroṣi yat || 13 ||

Kanda : Kishkinda Kanda

Sarga :   34

Shloka :   13

ननु नाम कृतार्थेन त्वया रामस्य वानर । सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता॥ १४॥
nanu nāma kṛtārthena tvayā rāmasya vānara | sītāyā mārgaṇe yatnaḥ kartavyaḥ kṛtamicchatā || 14 ||

Kanda : Kishkinda Kanda

Sarga :   34

Shloka :   14

स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्याप्रतिश्रवः । न त्वां रामो विजानीते सर्पं मण्डूकराविणम्॥ १५॥
sa tvaṃ grāmyeṣu bhogeṣu sakto mithyāpratiśravaḥ | na tvāṃ rāmo vijānīte sarpaṃ maṇḍūkarāviṇam || 15 ||

Kanda : Kishkinda Kanda

Sarga :   34

Shloka :   15

महाभागेन रामेण पापः करुणवेदिना । हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना॥ १६॥
mahābhāgena rāmeṇa pāpaḥ karuṇavedinā | harīṇāṃ prāpito rājyaṃ tvaṃ durātmā mahātmanā || 16 ||

Kanda : Kishkinda Kanda

Sarga :   34

Shloka :   16

कृतं चेन्नातिजानीषे राघवस्य महात्मनः । सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम्॥ १७॥
kṛtaṃ cennātijānīṣe rāghavasya mahātmanaḥ | sadyastvaṃ niśitairbāṇairhato drakṣyasi vālinam || 17 ||

Kanda : Kishkinda Kanda

Sarga :   34

Shloka :   17

न स संकुचितः पन्था येन वाली हतो गतः । समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः॥ १८॥
na sa saṃkucitaḥ panthā yena vālī hato gataḥ | samaye tiṣṭha sugrīva mā vālipathamanvagāḥ || 18 ||

Kanda : Kishkinda Kanda

Sarga :   34

Shloka :   18

न नूनमिक्ष्वाकुवरस्य कार्मुका- च्छरांश्च तान् पश्यसि वज्रसंनिभान् । ततः सुखं नाम विषेवसे सुखी न रामकार्यं मनसाप्यवेक्षसे॥ १९॥
na nūnamikṣvākuvarasya kārmukā- ccharāṃśca tān paśyasi vajrasaṃnibhān | tataḥ sukhaṃ nāma viṣevase sukhī na rāmakāryaṃ manasāpyavekṣase || 19 ||

Kanda : Kishkinda Kanda

Sarga :   34

Shloka :   19

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः ॥४-३४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe catustriṃśaḥ sargaḥ || 4-34 ||

Kanda : Kishkinda Kanda

Sarga :   34

Shloka :   20

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In