This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः ॥४-३४॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe catustriṃśaḥ sargaḥ ..4-34..
तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् । सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः॥ १॥
tamapratihataṃ kruddhaṃ praviṣṭaṃ puruṣarṣabham . sugrīvo lakṣmaṇaṃ dṛṣṭvā babhūva vyathitendriyaḥ.. 1..
क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा । भ्रातुर्व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम्॥ २॥
kruddhaṃ niḥśvasamānaṃ taṃ pradīptamiva tejasā . bhrāturvyasanasaṃtaptaṃ dṛṣṭvā daśarathātmajam.. 2..
उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम् । महान् महेन्द्रस्य यथा स्वलंकृत इव ध्वजः॥ ३॥
utpapāta hariśreṣṭho hitvā sauvarṇamāsanam . mahān mahendrasya yathā svalaṃkṛta iva dhvajaḥ.. 3..
उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः । सुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव॥ ४॥
utpatantamanūtpetū rumāprabhṛtayaḥ striyaḥ . sugrīvaṃ gagane pūrṇaṃ candraṃ tārāgaṇā iva.. 4..
संरक्तनयनः श्रीमान् संचचार कृताञ्जलिः । बभूवावस्थितस्तत्र कल्पवृक्षो महानिव॥ ५॥
saṃraktanayanaḥ śrīmān saṃcacāra kṛtāñjaliḥ . babhūvāvasthitastatra kalpavṛkṣo mahāniva.. 5..
रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् । अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा॥ ६॥
rumādvitīyaṃ sugrīvaṃ nārīmadhyagataṃ sthitam . abravīllakṣmaṇaḥ kruddhaḥ satāraṃ śaśinaṃ yathā.. 6..
सत्त्वाभिजनसम्पन्नः सानुक्रोशो जितेन्द्रियः । कृतज्ञः सत्यवादी च राजा लोके महीयते॥ ७॥
sattvābhijanasampannaḥ sānukrośo jitendriyaḥ . kṛtajñaḥ satyavādī ca rājā loke mahīyate.. 7..
यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम् । मिथ्या प्रतिज्ञां कुरुते को नृशंसतरस्ततः॥ ८॥
yastu rājā sthito'dharme mitrāṇāmupakāriṇām . mithyā pratijñāṃ kurute ko nṛśaṃsatarastataḥ.. 8..
शतमश्वानृते हन्ति सहस्रं तु गवानृते । आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते॥ ९॥
śatamaśvānṛte hanti sahasraṃ tu gavānṛte . ātmānaṃ svajanaṃ hanti puruṣaḥ puruṣānṛte.. 9..
पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः । कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर॥ १०॥
pūrvaṃ kṛtārtho mitrāṇāṃ na tatpratikaroti yaḥ . kṛtaghnaḥ sarvabhūtānāṃ sa vadhyaḥ plavageśvara.. 10..
गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः । दृष्ट्वा कृतघ्नं क्रुद्धेन तन्निबोध प्लवंगम॥ ११॥
gīto'yaṃ brahmaṇā ślokaḥ sarvalokanamaskṛtaḥ . dṛṣṭvā kṛtaghnaṃ kruddhena tannibodha plavaṃgama.. 11..
गोघ्ने चैव सुरापे च चौरे भग्नव्रते तथा । निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः॥ १२॥
goghne caiva surāpe ca caure bhagnavrate tathā . niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ.. 12..
अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर । पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत्॥ १३॥
anāryastvaṃ kṛtaghnaśca mithyāvādī ca vānara . pūrvaṃ kṛtārtho rāmasya na tatpratikaroṣi yat.. 13..
ननु नाम कृतार्थेन त्वया रामस्य वानर । सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता॥ १४॥
nanu nāma kṛtārthena tvayā rāmasya vānara . sītāyā mārgaṇe yatnaḥ kartavyaḥ kṛtamicchatā.. 14..
स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्याप्रतिश्रवः । न त्वां रामो विजानीते सर्पं मण्डूकराविणम्॥ १५॥
sa tvaṃ grāmyeṣu bhogeṣu sakto mithyāpratiśravaḥ . na tvāṃ rāmo vijānīte sarpaṃ maṇḍūkarāviṇam.. 15..
महाभागेन रामेण पापः करुणवेदिना । हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना॥ १६॥
mahābhāgena rāmeṇa pāpaḥ karuṇavedinā . harīṇāṃ prāpito rājyaṃ tvaṃ durātmā mahātmanā.. 16..
कृतं चेन्नातिजानीषे राघवस्य महात्मनः । सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम्॥ १७॥
kṛtaṃ cennātijānīṣe rāghavasya mahātmanaḥ . sadyastvaṃ niśitairbāṇairhato drakṣyasi vālinam.. 17..
न स संकुचितः पन्था येन वाली हतो गतः । समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः॥ १८॥
na sa saṃkucitaḥ panthā yena vālī hato gataḥ . samaye tiṣṭha sugrīva mā vālipathamanvagāḥ.. 18..
न नूनमिक्ष्वाकुवरस्य कार्मुका- च्छरांश्च तान् पश्यसि वज्रसंनिभान् । ततः सुखं नाम विषेवसे सुखी न रामकार्यं मनसाप्यवेक्षसे॥ १९॥
na nūnamikṣvākuvarasya kārmukā- ccharāṃśca tān paśyasi vajrasaṃnibhān . tataḥ sukhaṃ nāma viṣevase sukhī na rāmakāryaṃ manasāpyavekṣase.. 19..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः ॥४-३४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe catustriṃśaḥ sargaḥ ..4-34..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In