तव हि मुखमिदं निरीक्ष्य कोपात् क्षतजसमे नयने निरीक्षमाणाः । हरिवरवनिता न यान्ति शान्तिं प्रथमभयस्य हि शङ्किताः स्म सर्वाः॥ २३॥
PADACHEDA
तव हि मुखम् इदम् निरीक्ष्य कोपात् क्षतज-समे नयने निरीक्षमाणाः । हरि-वर-वनिताः न यान्ति शान्तिम् प्रथम-भयस्य हि शङ्किताः स्म सर्वाः॥ २३॥
TRANSLITERATION
tava hi mukham idam nirīkṣya kopāt kṣataja-same nayane nirīkṣamāṇāḥ . hari-vara-vanitāḥ na yānti śāntim prathama-bhayasya hi śaṅkitāḥ sma sarvāḥ.. 23..