This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 35

Convincing Answer

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः ॥४-३५॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe pañcatriṃśaḥ sargaḥ || 4-35 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   0

तथा ब्रूवाणं सौमित्रिं प्रदीप्तमिव तेजसा । अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना॥ १॥
tathā brūvāṇaṃ saumitriṃ pradīptamiva tejasā | abravīllakṣmaṇaṃ tārā tārādhipanibhānanā || 1 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   1

नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति । हरीणामीश्वरः श्रोतुं तव वक्त्राद् विशेषतः॥ २॥
naivaṃ lakṣmaṇa vaktavyo nāyaṃ paruṣamarhati | harīṇāmīśvaraḥ śrotuṃ tava vaktrād viśeṣataḥ || 2 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   2

नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः । नैवानृतकथो वीर न जिह्मश्च कपीश्वरः॥ ३॥
naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ | naivānṛtakatho vīra na jihmaśca kapīśvaraḥ || 3 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   3

उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः । रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे॥ ४॥
upakāraṃ kṛtaṃ vīro nāpyayaṃ vismṛtaḥ kapiḥ | rāmeṇa vīra sugrīvo yadanyairduṣkaraṃ raṇe || 4 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   4

रामप्रसादात् कीर्तिं च कपिराज्यं च शाश्वतम् । प्राप्तवानिह सुग्रीवो रुमां मां च परंतप॥ ५॥
rāmaprasādāt kīrtiṃ ca kapirājyaṃ ca śāśvatam | prāptavāniha sugrīvo rumāṃ māṃ ca paraṃtapa || 5 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   5

सुदुःखशयितः पूर्वं प्राप्येदं सुखमुत्तमम् । प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः॥ ६॥
suduḥkhaśayitaḥ pūrvaṃ prāpyedaṃ sukhamuttamam | prāptakālaṃ na jānīte viśvāmitro yathā muniḥ || 6 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   6

घृताच्यां किल संसक्तो दश वर्षाणि लक्ष्मण । अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः॥ ७॥
ghṛtācyāṃ kila saṃsakto daśa varṣāṇi lakṣmaṇa | aho'manyata dharmātmā viśvāmitro mahāmuniḥ || 7 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   7

स हि प्राप्तं न जानीते कालं कालविदां वरः । विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः॥ ८॥
sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ | viśvāmitro mahātejāḥ kiṃ punaryaḥ pṛthagjanaḥ || 8 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   8

देहधर्मगतस्यास्य परिश्रान्तस्य लक्ष्मण । अवितृप्तस्य कामेषु रामः क्षन्तुमिहार्हति॥ ९॥
dehadharmagatasyāsya pariśrāntasya lakṣmaṇa | avitṛptasya kāmeṣu rāmaḥ kṣantumihārhati || 9 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   9

न च रोषवशं तात गन्तुमर्हसि लक्ष्मण । निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा॥ १०॥
na ca roṣavaśaṃ tāta gantumarhasi lakṣmaṇa | niścayārthamavijñāya sahasā prākṛto yathā || 10 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   10

सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ । अविमृश्य न रोषस्य सहसा यान्ति वश्यताम्॥ ११॥
sattvayuktā hi puruṣāstvadvidhāḥ puruṣarṣabha | avimṛśya na roṣasya sahasā yānti vaśyatām || 11 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   11

प्रसादये त्वां धर्मज्ञ सुग्रीवार्थं समाहिता । महान् रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम्॥ १२॥
prasādaye tvāṃ dharmajña sugrīvārthaṃ samāhitā | mahān roṣasamutpannaḥ saṃrambhastyajyatāmayam || 12 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   12

रुमां मां चाङ्गदं राज्यं धनधान्यपशूनि च । रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम॥ १३॥
rumāṃ māṃ cāṅgadaṃ rājyaṃ dhanadhānyapaśūni ca | rāmapriyārthaṃ sugrīvastyajediti matirmama || 13 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   13

समानेष्यति सुग्रीवः सीतया सह राघवम् । शशाङ्कमिव रोहिण्या हत्वा तं राक्षसाधमम्॥ १४॥
samāneṣyati sugrīvaḥ sītayā saha rāghavam | śaśāṅkamiva rohiṇyā hatvā taṃ rākṣasādhamam || 14 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   14

शतकोटिसहस्राणि लङ्कायां किल रक्षसाम् । अयुतानि च षट‍‍्त्रिंशत्सहस्राणि शतानि च॥ १५॥
śatakoṭisahasrāṇi laṅkāyāṃ kila rakṣasām | ayutāni ca ṣaṭa‍‍्triṃśatsahasrāṇi śatāni ca || 15 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   15

अहत्वा तांश्च दुर्धर्षान् राक्षसान् कामरूपिणः । न शक्यो रावणो हन्तुं येन सा मैथिली हृता॥ १६॥
ahatvā tāṃśca durdharṣān rākṣasān kāmarūpiṇaḥ | na śakyo rāvaṇo hantuṃ yena sā maithilī hṛtā || 16 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   16

ते न शक्या रणे हन्तुमसहायेन लक्ष्मण । रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः॥ १७॥
te na śakyā raṇe hantumasahāyena lakṣmaṇa | rāvaṇaḥ krūrakarmā ca sugrīveṇa viśeṣataḥ || 17 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   17

एवमाख्यातवान् वाली स ह्यभिज्ञो हरीश्वरः । आगमस्तु न मे व्यक्तः श्रवात् तस्य ब्रवीम्यहम्॥ १८॥
evamākhyātavān vālī sa hyabhijño harīśvaraḥ | āgamastu na me vyaktaḥ śravāt tasya bravīmyaham || 18 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   18

त्वत्सहायनिमित्तं हि प्रेषिता हरिपुङ्गवाः । आनेतुं वानरान् युद्धे सुबहून् हरिपुङ्गवान्॥ १९॥
tvatsahāyanimittaṃ hi preṣitā haripuṅgavāḥ | ānetuṃ vānarān yuddhe subahūn haripuṅgavān || 19 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   19

तांश्च प्रतीक्षमाणोऽयं विक्रान्तान् सुमहाबलान् । राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः॥ २०॥
tāṃśca pratīkṣamāṇo'yaṃ vikrāntān sumahābalān | rāghavasyārthasiddhyarthaṃ na niryāti harīśvaraḥ || 20 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   20

कृता सुसंस्था सौमित्रे सुग्रीवेण पुरा यथा । अद्य तैर्वानरैः सर्वैरागन्तव्यं महाबलैः॥ २१॥
kṛtā susaṃsthā saumitre sugrīveṇa purā yathā | adya tairvānaraiḥ sarvairāgantavyaṃ mahābalaiḥ || 21 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   21

ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च । अद्य त्वामुपयास्यन्ति जहि कोपमरिंदम । कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम्॥ २२॥
ṛkṣakoṭisahasrāṇi golāṅgūlaśatāni ca | adya tvāmupayāsyanti jahi kopamariṃdama | koṭyo'nekāstu kākutstha kapīnāṃ dīptatejasām || 22 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   22

तव हि मुखमिदं निरीक्ष्य कोपात् क्षतजसमे नयने निरीक्षमाणाः । हरिवरवनिता न यान्ति शान्तिं प्रथमभयस्य हि शङ्किताः स्म सर्वाः॥ २३॥
tava hi mukhamidaṃ nirīkṣya kopāt kṣatajasame nayane nirīkṣamāṇāḥ | harivaravanitā na yānti śāntiṃ prathamabhayasya hi śaṅkitāḥ sma sarvāḥ || 23 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   23

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः ॥४-३५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe pañcatriṃśaḥ sargaḥ || 4-35 ||

Kanda : Kishkinda Kanda

Sarga :   35

Shloka :   24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In