This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः ॥४-३५॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe pañcatriṃśaḥ sargaḥ ..4-35..
तथा ब्रूवाणं सौमित्रिं प्रदीप्तमिव तेजसा । अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना॥ १॥
tathā brūvāṇaṃ saumitriṃ pradīptamiva tejasā . abravīllakṣmaṇaṃ tārā tārādhipanibhānanā.. 1..
नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति । हरीणामीश्वरः श्रोतुं तव वक्त्राद् विशेषतः॥ २॥
naivaṃ lakṣmaṇa vaktavyo nāyaṃ paruṣamarhati . harīṇāmīśvaraḥ śrotuṃ tava vaktrād viśeṣataḥ.. 2..
नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः । नैवानृतकथो वीर न जिह्मश्च कपीश्वरः॥ ३॥
naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ . naivānṛtakatho vīra na jihmaśca kapīśvaraḥ.. 3..
उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः । रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे॥ ४॥
upakāraṃ kṛtaṃ vīro nāpyayaṃ vismṛtaḥ kapiḥ . rāmeṇa vīra sugrīvo yadanyairduṣkaraṃ raṇe.. 4..
रामप्रसादात् कीर्तिं च कपिराज्यं च शाश्वतम् । प्राप्तवानिह सुग्रीवो रुमां मां च परंतप॥ ५॥
rāmaprasādāt kīrtiṃ ca kapirājyaṃ ca śāśvatam . prāptavāniha sugrīvo rumāṃ māṃ ca paraṃtapa.. 5..
सुदुःखशयितः पूर्वं प्राप्येदं सुखमुत्तमम् । प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः॥ ६॥
suduḥkhaśayitaḥ pūrvaṃ prāpyedaṃ sukhamuttamam . prāptakālaṃ na jānīte viśvāmitro yathā muniḥ.. 6..
घृताच्यां किल संसक्तो दश वर्षाणि लक्ष्मण । अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः॥ ७॥
ghṛtācyāṃ kila saṃsakto daśa varṣāṇi lakṣmaṇa . aho'manyata dharmātmā viśvāmitro mahāmuniḥ.. 7..
स हि प्राप्तं न जानीते कालं कालविदां वरः । विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः॥ ८॥
sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ . viśvāmitro mahātejāḥ kiṃ punaryaḥ pṛthagjanaḥ.. 8..
देहधर्मगतस्यास्य परिश्रान्तस्य लक्ष्मण । अवितृप्तस्य कामेषु रामः क्षन्तुमिहार्हति॥ ९॥
dehadharmagatasyāsya pariśrāntasya lakṣmaṇa . avitṛptasya kāmeṣu rāmaḥ kṣantumihārhati.. 9..
न च रोषवशं तात गन्तुमर्हसि लक्ष्मण । निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा॥ १०॥
na ca roṣavaśaṃ tāta gantumarhasi lakṣmaṇa . niścayārthamavijñāya sahasā prākṛto yathā.. 10..
सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ । अविमृश्य न रोषस्य सहसा यान्ति वश्यताम्॥ ११॥
sattvayuktā hi puruṣāstvadvidhāḥ puruṣarṣabha . avimṛśya na roṣasya sahasā yānti vaśyatām.. 11..
प्रसादये त्वां धर्मज्ञ सुग्रीवार्थं समाहिता । महान् रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम्॥ १२॥
prasādaye tvāṃ dharmajña sugrīvārthaṃ samāhitā . mahān roṣasamutpannaḥ saṃrambhastyajyatāmayam.. 12..
रुमां मां चाङ्गदं राज्यं धनधान्यपशूनि च । रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम॥ १३॥
rumāṃ māṃ cāṅgadaṃ rājyaṃ dhanadhānyapaśūni ca . rāmapriyārthaṃ sugrīvastyajediti matirmama.. 13..
समानेष्यति सुग्रीवः सीतया सह राघवम् । शशाङ्कमिव रोहिण्या हत्वा तं राक्षसाधमम्॥ १४॥
samāneṣyati sugrīvaḥ sītayā saha rāghavam . śaśāṅkamiva rohiṇyā hatvā taṃ rākṣasādhamam.. 14..
शतकोटिसहस्राणि लङ्कायां किल रक्षसाम् । अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च॥ १५॥
śatakoṭisahasrāṇi laṅkāyāṃ kila rakṣasām . ayutāni ca ṣaṭtriṃśatsahasrāṇi śatāni ca.. 15..
अहत्वा तांश्च दुर्धर्षान् राक्षसान् कामरूपिणः । न शक्यो रावणो हन्तुं येन सा मैथिली हृता॥ १६॥
ahatvā tāṃśca durdharṣān rākṣasān kāmarūpiṇaḥ . na śakyo rāvaṇo hantuṃ yena sā maithilī hṛtā.. 16..
ते न शक्या रणे हन्तुमसहायेन लक्ष्मण । रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः॥ १७॥
te na śakyā raṇe hantumasahāyena lakṣmaṇa . rāvaṇaḥ krūrakarmā ca sugrīveṇa viśeṣataḥ.. 17..
एवमाख्यातवान् वाली स ह्यभिज्ञो हरीश्वरः । आगमस्तु न मे व्यक्तः श्रवात् तस्य ब्रवीम्यहम्॥ १८॥
evamākhyātavān vālī sa hyabhijño harīśvaraḥ . āgamastu na me vyaktaḥ śravāt tasya bravīmyaham.. 18..
त्वत्सहायनिमित्तं हि प्रेषिता हरिपुङ्गवाः । आनेतुं वानरान् युद्धे सुबहून् हरिपुङ्गवान्॥ १९॥
tvatsahāyanimittaṃ hi preṣitā haripuṅgavāḥ . ānetuṃ vānarān yuddhe subahūn haripuṅgavān.. 19..
तांश्च प्रतीक्षमाणोऽयं विक्रान्तान् सुमहाबलान् । राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः॥ २०॥
tāṃśca pratīkṣamāṇo'yaṃ vikrāntān sumahābalān . rāghavasyārthasiddhyarthaṃ na niryāti harīśvaraḥ.. 20..
कृता सुसंस्था सौमित्रे सुग्रीवेण पुरा यथा । अद्य तैर्वानरैः सर्वैरागन्तव्यं महाबलैः॥ २१॥
kṛtā susaṃsthā saumitre sugrīveṇa purā yathā . adya tairvānaraiḥ sarvairāgantavyaṃ mahābalaiḥ.. 21..
ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च । अद्य त्वामुपयास्यन्ति जहि कोपमरिंदम । कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम्॥ २२॥
ṛkṣakoṭisahasrāṇi golāṅgūlaśatāni ca . adya tvāmupayāsyanti jahi kopamariṃdama . koṭyo'nekāstu kākutstha kapīnāṃ dīptatejasām.. 22..
तव हि मुखमिदं निरीक्ष्य कोपात् क्षतजसमे नयने निरीक्षमाणाः । हरिवरवनिता न यान्ति शान्तिं प्रथमभयस्य हि शङ्किताः स्म सर्वाः॥ २३॥
tava hi mukhamidaṃ nirīkṣya kopāt kṣatajasame nayane nirīkṣamāṇāḥ . harivaravanitā na yānti śāntiṃ prathamabhayasya hi śaṅkitāḥ sma sarvāḥ.. 23..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः ॥४-३५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe pañcatriṃśaḥ sargaḥ ..4-35..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In