This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षट्त्रिंशः सर्गः ॥४-३६॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ṣaṭtriṃśaḥ sargaḥ ..4-36..
इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम् । मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः॥ १॥
ityuktastārayā vākyaṃ praśritaṃ dharmasaṃhitam . mṛdusvabhāvaḥ saumitriḥ pratijagrāha tadvacaḥ.. 1..
तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः । लक्ष्मणात् सुमहत् त्रासं वस्त्रं क्लिन्नमिवात्यजत्॥ २॥
tasmin pratigṛhīte tu vākye harigaṇeśvaraḥ . lakṣmaṇāt sumahat trāsaṃ vastraṃ klinnamivātyajat.. 2..
ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत् । चिच्छेद विमदश्चासीत् सुग्रीवो वानरेश्वरः॥ ३॥
tataḥ kaṇṭhagataṃ mālyaṃ citraṃ bahuguṇaṃ mahat . ciccheda vimadaścāsīt sugrīvo vānareśvaraḥ.. 3..
स लक्ष्मणं भीमबलं सर्ववानरसत्तमः । अब्रवीत् प्रश्रितं वाक्यं सुग्रीवः सम्प्रहर्षयन्॥ ४॥
sa lakṣmaṇaṃ bhīmabalaṃ sarvavānarasattamaḥ . abravīt praśritaṃ vākyaṃ sugrīvaḥ sampraharṣayan.. 4..
प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् । रामप्रसादात् सौमित्रे पुनश्चाप्तमिदं मया॥ ५॥
praṇaṣṭā śrīśca kīrtiśca kapirājyaṃ ca śāśvatam . rāmaprasādāt saumitre punaścāptamidaṃ mayā.. 5..
कः शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा । तादृशं प्रतिकुर्वीत अंशेनापि नृपात्मज॥ ६॥
kaḥ śaktastasya devasya khyātasya svena karmaṇā . tādṛśaṃ pratikurvīta aṃśenāpi nṛpātmaja.. 6..
सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् । सहायमात्रेण मया राघवः स्वेन तेजसा॥ ७॥
sītāṃ prāpsyati dharmātmā vadhiṣyati ca rāvaṇam . sahāyamātreṇa mayā rāghavaḥ svena tejasā.. 7..
सहायकृत्यं किं तस्य येन सप्त महाद्रुमाः । गिरिश्च वसुधा चैव बाणेनैकेन दारिताः॥ ८॥
sahāyakṛtyaṃ kiṃ tasya yena sapta mahādrumāḥ . giriśca vasudhā caiva bāṇenaikena dāritāḥ.. 8..
धनुर्विस्फारमाणस्य यस्य शब्देन लक्ष्मण । सशैला कम्पिता भूमिः सहायैः किं नु तस्य वै॥ ९॥
dhanurvisphāramāṇasya yasya śabdena lakṣmaṇa . saśailā kampitā bhūmiḥ sahāyaiḥ kiṃ nu tasya vai.. 9..
अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ । गच्छतो रावणं हन्तुं वैरिणं सपुरस्सरम्॥ १०॥
anuyātrāṃ narendrasya kariṣye'haṃ nararṣabha . gacchato rāvaṇaṃ hantuṃ vairiṇaṃ sapurassaram.. 10..
यदि किंचिदतिक्रान्तं विश्वासात् प्रणयेन वा । प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति॥ ११॥
yadi kiṃcidatikrāntaṃ viśvāsāt praṇayena vā . preṣyasya kṣamitavyaṃ me na kaścinnāparādhyati.. 11..
इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः । अभवल्लक्ष्मणः प्रीतः प्रेम्णा चेदमुवाच ह॥ १२॥
iti tasya bruvāṇasya sugrīvasya mahātmanaḥ . abhavallakṣmaṇaḥ prītaḥ premṇā cedamuvāca ha.. 12..
सर्वथा हि मम भ्राता सनाथो वानरेश्वर । त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः॥ १३॥
sarvathā hi mama bhrātā sanātho vānareśvara . tvayā nāthena sugrīva praśritena viśeṣataḥ.. 13..
यस्ते प्रभावः सुग्रीव यच्च ते शौचमीदृशम् । अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम्॥ १४॥
yaste prabhāvaḥ sugrīva yacca te śaucamīdṛśam . arhastvaṃ kapirājyasya śriyaṃ bhoktumanuttamām.. 14..
सहायेन च सुग्रीव त्वया रामः प्रतापवान् । वधिष्यति रणे शत्रूनचरान्नात्र संशयः॥ १५॥
sahāyena ca sugrīva tvayā rāmaḥ pratāpavān . vadhiṣyati raṇe śatrūnacarānnātra saṃśayaḥ.. 15..
धर्मज्ञस्य कृतज्ञस्य संग्रामेष्वनिवर्तिनः । उपपन्नं च युक्तं च सुग्रीव तव भाषितम्॥ १६॥
dharmajñasya kṛtajñasya saṃgrāmeṣvanivartinaḥ . upapannaṃ ca yuktaṃ ca sugrīva tava bhāṣitam.. 16..
दोषज्ञः सति सामर्थ्ये कोऽन्यो भाषितुमर्हति । वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम॥ १७॥
doṣajñaḥ sati sāmarthye ko'nyo bhāṣitumarhati . varjayitvā mama jyeṣṭhaṃ tvāṃ ca vānarasattama.. 17..
सदृशश्चासि रामेण विक्रमेण बलेन च । सहायो दैवतैर्दत्तश्चिराय हरिपुंगव॥ १८॥
sadṛśaścāsi rāmeṇa vikrameṇa balena ca . sahāyo daivatairdattaścirāya haripuṃgava.. 18..
किं तु शीघ्रमितो वीर निष्क्रम त्वं मया सह । सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम्॥ १९॥
kiṃ tu śīghramito vīra niṣkrama tvaṃ mayā saha . sāntvayasva vayasyaṃ ca bhāryāharaṇaduḥkhitam.. 19..
यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम् । मया त्वं परुषाण्युक्तस्तत् क्षमस्व सखे मम॥ २०॥
yacca śokābhibhūtasya śrutvā rāmasya bhāṣitam . mayā tvaṃ paruṣāṇyuktastat kṣamasva sakhe mama.. 20..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षट्त्रिंशः सर्गः ॥४-३६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ṣaṭtriṃśaḥ sargaḥ ..4-36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In