This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 36

Sugreeva's Admission of Mistake

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षट्त्रिंशः सर्गः ॥४-३६॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ṣaṭtriṃśaḥ sargaḥ || 4-36 ||

Kanda : Kishkinda Kanda

Sarga :   36

Shloka :   0

इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम् । मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः॥ १॥
ityuktastārayā vākyaṃ praśritaṃ dharmasaṃhitam | mṛdusvabhāvaḥ saumitriḥ pratijagrāha tadvacaḥ || 1 ||

Kanda : Kishkinda Kanda

Sarga :   36

Shloka :   1

तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः । लक्ष्मणात् सुमहत् त्रासं वस्त्रं क्लिन्नमिवात्यजत्॥ २॥
tasmin pratigṛhīte tu vākye harigaṇeśvaraḥ | lakṣmaṇāt sumahat trāsaṃ vastraṃ klinnamivātyajat || 2 ||

Kanda : Kishkinda Kanda

Sarga :   36

Shloka :   2

ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत् । चिच्छेद विमदश्चासीत् सुग्रीवो वानरेश्वरः॥ ३॥
tataḥ kaṇṭhagataṃ mālyaṃ citraṃ bahuguṇaṃ mahat | ciccheda vimadaścāsīt sugrīvo vānareśvaraḥ || 3 ||

Kanda : Kishkinda Kanda

Sarga :   36

Shloka :   3

स लक्ष्मणं भीमबलं सर्ववानरसत्तमः । अब्रवीत् प्रश्रितं वाक्यं सुग्रीवः सम्प्रहर्षयन्॥ ४॥
sa lakṣmaṇaṃ bhīmabalaṃ sarvavānarasattamaḥ | abravīt praśritaṃ vākyaṃ sugrīvaḥ sampraharṣayan || 4 ||

Kanda : Kishkinda Kanda

Sarga :   36

Shloka :   4

प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् । रामप्रसादात् सौमित्रे पुनश्चाप्तमिदं मया॥ ५॥
praṇaṣṭā śrīśca kīrtiśca kapirājyaṃ ca śāśvatam | rāmaprasādāt saumitre punaścāptamidaṃ mayā || 5 ||

Kanda : Kishkinda Kanda

Sarga :   36

Shloka :   5

कः शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा । तादृशं प्रतिकुर्वीत अंशेनापि नृपात्मज॥ ६॥
kaḥ śaktastasya devasya khyātasya svena karmaṇā | tādṛśaṃ pratikurvīta aṃśenāpi nṛpātmaja || 6 ||

Kanda : Kishkinda Kanda

Sarga :   36

Shloka :   6

सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् । सहायमात्रेण मया राघवः स्वेन तेजसा॥ ७॥
sītāṃ prāpsyati dharmātmā vadhiṣyati ca rāvaṇam | sahāyamātreṇa mayā rāghavaḥ svena tejasā || 7 ||

Kanda : Kishkinda Kanda

Sarga :   36

Shloka :   7

सहायकृत्यं किं तस्य येन सप्त महाद्रुमाः । गिरिश्च वसुधा चैव बाणेनैकेन दारिताः॥ ८॥
sahāyakṛtyaṃ kiṃ tasya yena sapta mahādrumāḥ | giriśca vasudhā caiva bāṇenaikena dāritāḥ || 8 ||

Kanda : Kishkinda Kanda

Sarga :   36

Shloka :   8

धनुर्विस्फारमाणस्य यस्य शब्देन लक्ष्मण । सशैला कम्पिता भूमिः सहायैः किं नु तस्य वै॥ ९॥
dhanurvisphāramāṇasya yasya śabdena lakṣmaṇa | saśailā kampitā bhūmiḥ sahāyaiḥ kiṃ nu tasya vai || 9 ||

Kanda : Kishkinda Kanda

Sarga :   36

Shloka :   9

अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ । गच्छतो रावणं हन्तुं वैरिणं सपुरस्सरम्॥ १०॥
anuyātrāṃ narendrasya kariṣye'haṃ nararṣabha | gacchato rāvaṇaṃ hantuṃ vairiṇaṃ sapurassaram || 10 ||

Kanda : Kishkinda Kanda

Sarga :   36

Shloka :   10

यदि किंचिदतिक्रान्तं विश्वासात् प्रणयेन वा । प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति॥ ११॥
yadi kiṃcidatikrāntaṃ viśvāsāt praṇayena vā | preṣyasya kṣamitavyaṃ me na kaścinnāparādhyati || 11 ||

Kanda : Kishkinda Kanda

Sarga :   36

Shloka :   11

इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः । अभवल्लक्ष्मणः प्रीतः प्रेम्णा चेदमुवाच ह॥ १२॥
iti tasya bruvāṇasya sugrīvasya mahātmanaḥ | abhavallakṣmaṇaḥ prītaḥ premṇā cedamuvāca ha || 12 ||

Kanda : Kishkinda Kanda

Sarga :   36

Shloka :   12

सर्वथा हि मम भ्राता सनाथो वानरेश्वर । त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः॥ १३॥
sarvathā hi mama bhrātā sanātho vānareśvara | tvayā nāthena sugrīva praśritena viśeṣataḥ || 13 ||

Kanda : Kishkinda Kanda

Sarga :   36

Shloka :   13

यस्ते प्रभावः सुग्रीव यच्च ते शौचमीदृशम् । अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम्॥ १४॥
yaste prabhāvaḥ sugrīva yacca te śaucamīdṛśam | arhastvaṃ kapirājyasya śriyaṃ bhoktumanuttamām || 14 ||

Kanda : Kishkinda Kanda

Sarga :   36

Shloka :   14

सहायेन च सुग्रीव त्वया रामः प्रतापवान् । वधिष्यति रणे शत्रूनचरान्नात्र संशयः॥ १५॥
sahāyena ca sugrīva tvayā rāmaḥ pratāpavān | vadhiṣyati raṇe śatrūnacarānnātra saṃśayaḥ || 15 ||

Kanda : Kishkinda Kanda

Sarga :   36

Shloka :   15

धर्मज्ञस्य कृतज्ञस्य संग्रामेष्वनिवर्तिनः । उपपन्नं च युक्तं च सुग्रीव तव भाषितम्॥ १६॥
dharmajñasya kṛtajñasya saṃgrāmeṣvanivartinaḥ | upapannaṃ ca yuktaṃ ca sugrīva tava bhāṣitam || 16 ||

Kanda : Kishkinda Kanda

Sarga :   36

Shloka :   16

दोषज्ञः सति सामर्थ्ये कोऽन्यो भाषितुमर्हति । वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम॥ १७॥
doṣajñaḥ sati sāmarthye ko'nyo bhāṣitumarhati | varjayitvā mama jyeṣṭhaṃ tvāṃ ca vānarasattama || 17 ||

Kanda : Kishkinda Kanda

Sarga :   36

Shloka :   17

सदृशश्चासि रामेण विक्रमेण बलेन च । सहायो दैवतैर्दत्तश्चिराय हरिपुंगव॥ १८॥
sadṛśaścāsi rāmeṇa vikrameṇa balena ca | sahāyo daivatairdattaścirāya haripuṃgava || 18 ||

Kanda : Kishkinda Kanda

Sarga :   36

Shloka :   18

किं तु शीघ्रमितो वीर निष्क्रम त्वं मया सह । सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम्॥ १९॥
kiṃ tu śīghramito vīra niṣkrama tvaṃ mayā saha | sāntvayasva vayasyaṃ ca bhāryāharaṇaduḥkhitam || 19 ||

Kanda : Kishkinda Kanda

Sarga :   36

Shloka :   19

यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम् । मया त्वं परुषाण्युक्तस्तत् क्षमस्व सखे मम॥ २०॥
yacca śokābhibhūtasya śrutvā rāmasya bhāṣitam | mayā tvaṃ paruṣāṇyuktastat kṣamasva sakhe mama || 20 ||

Kanda : Kishkinda Kanda

Sarga :   36

Shloka :   20

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षट्त्रिंशः सर्गः ॥४-३६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ṣaṭtriṃśaḥ sargaḥ || 4-36 ||

Kanda : Kishkinda Kanda

Sarga :   36

Shloka :   21

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In