This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टात्रिंशः सर्गः ॥४-३८॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe aṣṭātriṃśaḥ sargaḥ ..4-38..
प्रतिगृह्य च तत् सर्वमुपायनमुपाहृतम् । वानरान् सान्त्वयित्वा च सर्वानेव व्यसर्जयत्॥ १॥
pratigṛhya ca tat sarvamupāyanamupāhṛtam . vānarān sāntvayitvā ca sarvāneva vyasarjayat.. 1..
विसर्जयित्वा स हरीन् सहस्रान् कृतकर्मणः । मेने कृतार्थमात्मानं राघवं च महाबलम्॥ २॥
visarjayitvā sa harīn sahasrān kṛtakarmaṇaḥ . mene kṛtārthamātmānaṃ rāghavaṃ ca mahābalam.. 2..
स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् । अब्रवीत् प्रश्रितं वाक्यं सुग्रीवं सम्प्रहर्षयन्॥ ३॥
sa lakṣmaṇo bhīmabalaṃ sarvavānarasattamam . abravīt praśritaṃ vākyaṃ sugrīvaṃ sampraharṣayan.. 3..
किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते । तस्य तद् वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम्॥ ४॥
kiṣkindhāyā viniṣkrāma yadi te saumya rocate . tasya tad vacanaṃ śrutvā lakṣmaṇasya subhāṣitam.. 4..
सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह । एवं भवतु गच्छाम स्थेयं त्वच्छासने मया॥ ५॥
sugrīvaḥ paramaprīto vākyametaduvāca ha . evaṃ bhavatu gacchāma stheyaṃ tvacchāsane mayā.. 5..
तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम् । विसर्जयामास तदा ताराद्याश्चैव योषितः॥ ६॥
tamevamuktvā sugrīvo lakṣmaṇaṃ śubhalakṣaṇam . visarjayāmāsa tadā tārādyāścaiva yoṣitaḥ.. 6..
एहीत्युच्चैर्हरिवरान् सुग्रीवः समुदाहरत् । तस्य तद् वचनं श्रुत्वा हरयः शीघ्रमाययुः॥ ७॥
ehītyuccairharivarān sugrīvaḥ samudāharat . tasya tad vacanaṃ śrutvā harayaḥ śīghramāyayuḥ.. 7..
बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः । तानुवाच ततः प्राप्तान् राजार्कसदृशप्रभः॥ ८॥
baddhāñjalipuṭāḥ sarve ye syuḥ strīdarśanakṣamāḥ . tānuvāca tataḥ prāptān rājārkasadṛśaprabhaḥ.. 8..
उपस्थापयत क्षिप्रं शिबिकां मम वानराः । श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः॥ ९॥
upasthāpayata kṣipraṃ śibikāṃ mama vānarāḥ . śrutvā tu vacanaṃ tasya harayaḥ śīghravikramāḥ.. 9..
समुपस्थापयामासुः शिबिकां प्रियदर्शनाम् । तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः॥ १०॥
samupasthāpayāmāsuḥ śibikāṃ priyadarśanām . tāmupasthāpitāṃ dṛṣṭvā śibikāṃ vānarādhipaḥ.. 10..
लक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत् । इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसंनिभम्॥ ११॥
lakṣmaṇāruhyatāṃ śīghramiti saumitrimabravīt . ityuktvā kāñcanaṃ yānaṃ sugrīvaḥ sūryasaṃnibham.. 11..
बहुभिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः । पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि॥ १२॥
bahubhirharibhiryuktamāruroha salakṣmaṇaḥ . pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani.. 12..
शुक्लैश्च वालव्यजनैर्धूयमानैः समन्ततः । शंखभेरीनिनादैश्च बन्दिभिश्चाभिनन्दितः॥ १३॥
śuklaiśca vālavyajanairdhūyamānaiḥ samantataḥ . śaṃkhabherīninādaiśca bandibhiścābhinanditaḥ.. 13..
निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम् । स वानरशतैस्तीक्ष्णैर्बहुभिः शस्त्रपाणिभिः॥ १४॥
niryayau prāpya sugrīvo rājyaśriyamanuttamām . sa vānaraśataistīkṣṇairbahubhiḥ śastrapāṇibhiḥ.. 14..
परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः । स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम्॥ १५॥
parikīrṇo yayau tatra yatra rāmo vyavasthitaḥ . sa taṃ deśamanuprāpya śreṣṭhaṃ rāmaniṣevitam.. 15..
अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः । आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत्॥ १६॥
avātaranmahātejāḥ śibikāyāḥ salakṣmaṇaḥ . āsādya ca tato rāmaṃ kṛtāñjalipuṭo'bhavat.. 16..
कृताञ्जलौ स्थिते तस्मिन् वानराश्चाभवंस्तथा । तटाकमिव तं दृष्ट्वा रामः कुड्मलपङ्कजम्॥ १७॥
kṛtāñjalau sthite tasmin vānarāścābhavaṃstathā . taṭākamiva taṃ dṛṣṭvā rāmaḥ kuḍmalapaṅkajam.. 17..
वानराणां महत् सैन्यं सुग्रीवे प्रीतिमानभूत् । पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम्॥ १८॥
vānarāṇāṃ mahat sainyaṃ sugrīve prītimānabhūt . pādayoḥ patitaṃ mūrdhnā tamutthāpya harīśvaram.. 18..
प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे । परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत्॥ १९॥
premṇā ca bahumānācca rāghavaḥ pariṣasvaje . pariṣvajya ca dharmātmā niṣīdeti tato'bravīt.. 19..
निषण्णं तं ततो दृष्ट्वा क्षितौ रामोऽब्रवीत् ततः । धर्ममर्थं च कामं च काले यस्तु निषेवते॥ २०॥
niṣaṇṇaṃ taṃ tato dṛṣṭvā kṣitau rāmo'bravīt tataḥ . dharmamarthaṃ ca kāmaṃ ca kāle yastu niṣevate.. 20..
विभज्य सततं वीर स राजा हरिसत्तम । हित्वा धर्मं तथार्थं च कामं यस्तु निषेवते॥ २१॥
vibhajya satataṃ vīra sa rājā harisattama . hitvā dharmaṃ tathārthaṃ ca kāmaṃ yastu niṣevate.. 21..
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते । अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः॥ २२॥
sa vṛkṣāgre yathā suptaḥ patitaḥ pratibudhyate . amitrāṇāṃ vadhe yukto mitrāṇāṃ saṃgrahe rataḥ.. 22..
त्रिवर्गफलभोक्ता च राजा धर्मेण युज्यते । उद्योगसमयस्त्वेष प्राप्तः शत्रुनिषूदन॥ २३॥
trivargaphalabhoktā ca rājā dharmeṇa yujyate . udyogasamayastveṣa prāptaḥ śatruniṣūdana.. 23..
संचिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः । एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत्॥ २४॥
saṃcintyatāṃ hi piṅgeśa haribhiḥ saha mantribhiḥ . evamuktastu sugrīvo rāmaṃ vacanamabravīt.. 24..
प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् । त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया॥ २५॥
praṇaṣṭā śrīśca kīrtiśca kapirājyaṃ ca śāśvatam . tvatprasādānmahābāho punaḥ prāptamidaṃ mayā.. 25..
तव देव प्रसादाच्च भ्रातुश्च जयतां वर । कृतं न प्रतिकुर्याद् यः पुरुषाणां हि दूषकः॥ २६॥
tava deva prasādācca bhrātuśca jayatāṃ vara . kṛtaṃ na pratikuryād yaḥ puruṣāṇāṃ hi dūṣakaḥ.. 26..
एते वानरमुख्याश्च शतशः शत्रुसूदन । प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान्॥ २७॥
ete vānaramukhyāśca śataśaḥ śatrusūdana . prāptāścādāya balinaḥ pṛthivyāṃ sarvavānarān.. 27..
ऋक्षाश्च वानराः शूरा गोलाङ्गूलाश्च राघव । कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः॥ २८॥
ṛkṣāśca vānarāḥ śūrā golāṅgūlāśca rāghava . kāntāravanadurgāṇāmabhijñā ghoradarśanāḥ.. 28..
देवगन्धर्वपुत्राश्च वानराः कामरूपिणः । स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव॥ २९॥
devagandharvaputrāśca vānarāḥ kāmarūpiṇaḥ . svaiḥ svaiḥ parivṛtāḥ sainyairvartante pathi rāghava.. 29..
शतैः शतसहस्रैश्च वर्तन्ते कोटिभिस्तथा । अयुतैश्चावृता वीर शङ्कुभिश्च परंतप॥ ३०॥
śataiḥ śatasahasraiśca vartante koṭibhistathā . ayutaiścāvṛtā vīra śaṅkubhiśca paraṃtapa.. 30..
अर्बुदैरर्बुदशतैर्मध्यैश्चान्त्यैश्च वानराः । समुद्राश्च परार्धाश्च हरयो हरियूथपाः॥ ३१॥
arbudairarbudaśatairmadhyaiścāntyaiśca vānarāḥ . samudrāśca parārdhāśca harayo hariyūthapāḥ.. 31..
आगमिष्यन्ति ते राजन् महेन्द्रसमविक्रमाः । मेघपर्वतसंकाशा मेरुविन्ध्यकृतालयाः॥ ३२॥
āgamiṣyanti te rājan mahendrasamavikramāḥ . meghaparvatasaṃkāśā meruvindhyakṛtālayāḥ.. 32..
ते त्वामभिगमिष्यन्ति राक्षसं योद्धुमाहवे । निहत्य रावणं युद्धे ह्यानयिष्यन्ति मैथिलीम्॥ ३३॥
te tvāmabhigamiṣyanti rākṣasaṃ yoddhumāhave . nihatya rāvaṇaṃ yuddhe hyānayiṣyanti maithilīm.. 33..
ततः समुद्योगमवेक्ष्य वीर्यवान् हरिप्रवीरस्य निदेशवर्तिनः । बभूव हर्षाद् वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्यदर्शनः॥ ३४॥
tataḥ samudyogamavekṣya vīryavān haripravīrasya nideśavartinaḥ . babhūva harṣād vasudhādhipātmajaḥ prabuddhanīlotpalatulyadarśanaḥ.. 34..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टात्रिंशः सर्गः ॥४-३८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe aṣṭātriṃśaḥ sargaḥ ..4-38..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In