This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः ॥४-३९॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ekonacatvāriṃśaḥ sargaḥ ..4-39..
इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः । बाहुभ्यां सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम्॥ १॥
iti bruvāṇaṃ sugrīvaṃ rāmo dharmabhṛtāṃ varaḥ . bāhubhyāṃ sampariṣvajya pratyuvāca kṛtāñjalim.. 1..
यदिन्द्रो वर्षते वर्षं न तच्चित्रं भविष्यति । आदित्योऽसौ सहस्रांशुः कुर्याद् वितिमिरं नभः॥ २॥
yadindro varṣate varṣaṃ na taccitraṃ bhaviṣyati . ādityo'sau sahasrāṃśuḥ kuryād vitimiraṃ nabhaḥ.. 2..
चन्द्रमा रजनीं कुर्यात् प्रभया सौम्य निर्मलाम् । त्वद्विधो वापि मित्राणां प्रीतिं कुर्यात् परंतप॥ ३॥
candramā rajanīṃ kuryāt prabhayā saumya nirmalām . tvadvidho vāpi mitrāṇāṃ prītiṃ kuryāt paraṃtapa.. 3..
एवं त्वयि न तच्चित्रं भवेद् यत् सौम्य शोभनम् । जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम्॥ ४॥
evaṃ tvayi na taccitraṃ bhaved yat saumya śobhanam . jānāmyahaṃ tvāṃ sugrīva satataṃ priyavādinam.. 4..
त्वत्सनाथः सखे संख्ये जेतास्मि सकलानरीन् । त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि॥ ५॥
tvatsanāthaḥ sakhe saṃkhye jetāsmi sakalānarīn . tvameva me suhṛnmitraṃ sāhāyyaṃ kartumarhasi.. 5..
जहारात्मविनाशाय मैथिलीं राक्षसाधमः । वञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम्॥ ६॥
jahārātmavināśāya maithilīṃ rākṣasādhamaḥ . vañcayitvā tu paulomīmanuhlādo yathā śacīm.. 6..
नचिरात् तं वधिष्यामि रावणं निशितैः शरैः । पौलोम्याः पितरं दृप्तं शतक्रतुरिवारिहा॥ ७॥
nacirāt taṃ vadhiṣyāmi rāvaṇaṃ niśitaiḥ śaraiḥ . paulomyāḥ pitaraṃ dṛptaṃ śatakraturivārihā.. 7..
एतस्मिन्नन्तरे चैव रजः समभिवर्तत । उष्णतीव्रां सहस्रांशोश्छादयद् गगने प्रभाम्॥ ८॥
etasminnantare caiva rajaḥ samabhivartata . uṣṇatīvrāṃ sahasrāṃśośchādayad gagane prabhām.. 8..
दिशः पर्याकुलाश्चासंस्तमसा तेन दूषिताः । चचाल च मही सर्वा सशैलवनकानना॥ ९॥
diśaḥ paryākulāścāsaṃstamasā tena dūṣitāḥ . cacāla ca mahī sarvā saśailavanakānanā.. 9..
ततो नगेन्द्रसंकाशैस्तीक्ष्णदंष्ट्रैर्महाबलैः । कृत्स्ना संछादिता भूमिरसंख्येयैः प्लवंगमैः॥ १०॥
tato nagendrasaṃkāśaistīkṣṇadaṃṣṭrairmahābalaiḥ . kṛtsnā saṃchāditā bhūmirasaṃkhyeyaiḥ plavaṃgamaiḥ.. 10..
निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः । कोटीशतपरीवारैर्वानरैर्हरियूथपैः॥ ११॥
nimeṣāntaramātreṇa tatastairhariyūthapaiḥ . koṭīśataparīvārairvānarairhariyūthapaiḥ.. 11..
नादेयैः पार्वतेयैश्च सामुद्रैश्च महाबलैः । हरिभिर्मेघनिर्ह्रादैरन्यैश्च वनवासिभिः॥ १२॥
nādeyaiḥ pārvateyaiśca sāmudraiśca mahābalaiḥ . haribhirmeghanirhrādairanyaiśca vanavāsibhiḥ.. 12..
तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः । पद्मकेसरवर्णैश्च श्वेतैर्हेमकृतालयैः॥ १३॥
taruṇādityavarṇaiśca śaśigauraiśca vānaraiḥ . padmakesaravarṇaiśca śvetairhemakṛtālayaiḥ.. 13..
कोटीसहस्रैर्दशभिः श्रीमान् परिवृतस्तदा । वीरः शतबलिर्नाम वानरः प्रत्यदृश्यत॥ १४॥
koṭīsahasrairdaśabhiḥ śrīmān parivṛtastadā . vīraḥ śatabalirnāma vānaraḥ pratyadṛśyata.. 14..
ततः काञ्चनशैलाभस्ताराया वीर्यवान् पिता । अनेकैर्बहुसाहस्रैः कोटिभिः प्रत्यदृश्यत॥ १५॥
tataḥ kāñcanaśailābhastārāyā vīryavān pitā . anekairbahusāhasraiḥ koṭibhiḥ pratyadṛśyata.. 15..
तथापरेण कोटीनां सहस्रेण समन्वितः । पिता रुमायाः सम्प्राप्तः सुग्रीवश्वशुरो विभुः॥ १६॥
tathāpareṇa koṭīnāṃ sahasreṇa samanvitaḥ . pitā rumāyāḥ samprāptaḥ sugrīvaśvaśuro vibhuḥ.. 16..
पद्मकेसरसंकाशस्तरुणार्कनिभाननः । बुद्धिमान् वानरश्रेष्ठः सर्ववानरसत्तमः॥ १७॥
padmakesarasaṃkāśastaruṇārkanibhānanaḥ . buddhimān vānaraśreṣṭhaḥ sarvavānarasattamaḥ.. 17..
अनेकैर्बहुसाहस्त्रैर्वानराणां समन्वितः । पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत॥ १८॥
anekairbahusāhastrairvānarāṇāṃ samanvitaḥ . pitā hanumataḥ śrīmān kesarī pratyadṛśyata.. 18..
गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः । वृतः कोटिसहस्रेण वानराणामदृश्यत॥ १९॥
golāṅgūlamahārājo gavākṣo bhīmavikramaḥ . vṛtaḥ koṭisahasreṇa vānarāṇāmadṛśyata.. 19..
ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः । वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत॥ २०॥
ṛkṣāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ . vṛtaḥ koṭisahasrābhyāṃ dvābhyāṃ samabhivartata.. 20..
महाचलनिभैर्घोरैः पनसो नाम यूथपः । आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः॥ २१॥
mahācalanibhairghoraiḥ panaso nāma yūthapaḥ . ājagāma mahāvīryastisṛbhiḥ koṭibhirvṛtaḥ.. 21..
नीलाञ्जनचयाकारो नीलो नामैष यूथपः । अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः॥ २२॥
nīlāñjanacayākāro nīlo nāmaiṣa yūthapaḥ . adṛśyata mahākāyaḥ koṭibhirdaśabhirvṛtaḥ.. 22..
ततः काञ्चनशैलाभो गवयो नाम यूथपः । आजगाम महावीर्यः कोटिभिः पञ्चभिर्वृतः॥ २३॥
tataḥ kāñcanaśailābho gavayo nāma yūthapaḥ . ājagāma mahāvīryaḥ koṭibhiḥ pañcabhirvṛtaḥ.. 23..
दरीमुखश्च बलवान् यूथपोऽभ्याययौ तदा । वृतः कोटिसहस्रेण सुग्रीवं समवस्थितः॥ २४॥
darīmukhaśca balavān yūthapo'bhyāyayau tadā . vṛtaḥ koṭisahasreṇa sugrīvaṃ samavasthitaḥ.. 24..
मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महाबलौ । कोटिकोटिसहस्रेण वानराणामदृश्यताम्॥ २५॥
maindaśca dvividaścobhāvaśviputrau mahābalau . koṭikoṭisahasreṇa vānarāṇāmadṛśyatām.. 25..
गजश्च बलवान् वीरस्तिसृभिः कोटिभिर्वृतः । आजगाम महातेजाः सुग्रीवस्य समीपतः॥ २६॥
gajaśca balavān vīrastisṛbhiḥ koṭibhirvṛtaḥ . ājagāma mahātejāḥ sugrīvasya samīpataḥ.. 26..
ऋक्षराजो महातेजा जाम्बवान्नाम नामतः । कोटिभिर्दशभिर्व्याप्तः सुग्रीवस्य वशे स्थितः॥ २७॥
ṛkṣarājo mahātejā jāmbavānnāma nāmataḥ . koṭibhirdaśabhirvyāptaḥ sugrīvasya vaśe sthitaḥ.. 27..
रुमणो नाम तेजस्वी विक्रान्तैर्वानरैर्वृतः । आगतो बलवांस्तूर्णं कोटीशतसमावृतः॥ २८॥
rumaṇo nāma tejasvī vikrāntairvānarairvṛtaḥ . āgato balavāṃstūrṇaṃ koṭīśatasamāvṛtaḥ.. 28..
ततः कोटिसहस्राणां सहस्रेण शतेन च । पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः॥ २९॥
tataḥ koṭisahasrāṇāṃ sahasreṇa śatena ca . pṛṣṭhato'nugataḥ prāpto haribhirgandhamādanaḥ.. 29..
ततः पद्मसहस्रेण वृतः शङ्कुशतेन च । युवराजोऽङ्गदः प्राप्तः पितुस्तुल्यपराक्रमः॥ ३०॥
tataḥ padmasahasreṇa vṛtaḥ śaṅkuśatena ca . yuvarājo'ṅgadaḥ prāptaḥ pitustulyaparākramaḥ.. 30..
ततस्ताराद्युतिस्तारो हरिभिर्भीमविक्रमैः । पञ्चभिर्हरिकोटीभिर्दूरतः पर्यदृश्यत॥ ३१॥
tatastārādyutistāro haribhirbhīmavikramaiḥ . pañcabhirharikoṭībhirdūrataḥ paryadṛśyata.. 31..
इन्द्रजानुः कविर्वीरो यूथपः प्रत्यदृश्यत । एकादशानां कोटीनामीश्वरस्तैश्च संवृतः॥ ३२॥
indrajānuḥ kavirvīro yūthapaḥ pratyadṛśyata . ekādaśānāṃ koṭīnāmīśvarastaiśca saṃvṛtaḥ.. 32..
ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसंनिभः । अयुतेन वृतश्चैव सहस्रेण शतेन च॥ ३३॥
tato rambhastvanuprāptastaruṇādityasaṃnibhaḥ . ayutena vṛtaścaiva sahasreṇa śatena ca.. 33..
ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः । प्रत्यदृश्यत कोटीभ्यां द्वाभ्यां परिवृतो बली॥ ३४॥
tato yūthapatirvīro durmukho nāma vānaraḥ . pratyadṛśyata koṭībhyāṃ dvābhyāṃ parivṛto balī.. 34..
कैलासशिखराकारैर्वानरैर्भीमविक्रमैः । वृतः कोटिसहस्रेण हनुमान् प्रत्यदृश्यत॥ ३५॥
kailāsaśikharākārairvānarairbhīmavikramaiḥ . vṛtaḥ koṭisahasreṇa hanumān pratyadṛśyata.. 35..
नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः । कोटीशतेन सम्प्राप्तः सहस्रेण शतेन च॥ ३६॥
nalaścāpi mahāvīryaḥ saṃvṛto drumavāsibhiḥ . koṭīśatena samprāptaḥ sahasreṇa śatena ca.. 36..
ततो दधिमुखः श्रीमान् कोटिभिर्दशभिर्वृतः । सम्प्राप्तोऽभिनदंस्तस्य सुग्रीवस्य महात्मनः॥ ३७॥
tato dadhimukhaḥ śrīmān koṭibhirdaśabhirvṛtaḥ . samprāpto'bhinadaṃstasya sugrīvasya mahātmanaḥ.. 37..
शरभः कुमुदो वह्निर्वानरो रंह एव च । एते चान्ये च बहवो वानराः कामरूपिणः॥ ३८॥
śarabhaḥ kumudo vahnirvānaro raṃha eva ca . ete cānye ca bahavo vānarāḥ kāmarūpiṇaḥ.. 38..
आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि च । यूथपाः समनुप्राप्ता येषां संख्या न विद्यते॥ ३९॥
āvṛtya pṛthivīṃ sarvāṃ parvatāṃśca vanāni ca . yūthapāḥ samanuprāptā yeṣāṃ saṃkhyā na vidyate.. 39..
आगताश्च निविष्टाश्च पृथिव्यां सर्ववानराः । आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः । अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव॥ ४०॥
āgatāśca niviṣṭāśca pṛthivyāṃ sarvavānarāḥ . āplavantaḥ plavantaśca garjantaśca plavaṃgamāḥ . abhyavartanta sugrīvaṃ sūryamabhragaṇā iva.. 40..
कुर्वाणा बहुशब्दांश्च प्रकृष्टा बाहुशालिनः । शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन्॥ ४१॥
kurvāṇā bahuśabdāṃśca prakṛṣṭā bāhuśālinaḥ . śirobhirvānarendrāya sugrīvāya nyavedayan.. 41..
अपरे वानरश्रेष्ठाः संगम्य च यथोचितम् । सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा॥ ४२॥
apare vānaraśreṣṭhāḥ saṃgamya ca yathocitam . sugrīveṇa samāgamya sthitāḥ prāñjalayastadā.. 42..
सुग्रीवस्त्वरितो रामे सर्वांस्तान् वानरर्षभान् । निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत्॥ ४३॥
sugrīvastvarito rāme sarvāṃstān vānararṣabhān . nivedayitvā dharmajñaḥ sthitaḥ prāñjalirabravīt.. 43..
यथासुखं पर्वतनिर्झरेषु वनेषु सर्वेषु च वानरेन्द्राः । निवेशयित्वा विधिवद् बलानि बलं बलज्ञः प्रतिपत्तुमीष्टे॥ ४४॥
yathāsukhaṃ parvatanirjhareṣu vaneṣu sarveṣu ca vānarendrāḥ . niveśayitvā vidhivad balāni balaṃ balajñaḥ pratipattumīṣṭe.. 44..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः ॥४-३९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ekonacatvāriṃśaḥ sargaḥ ..4-39..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In