This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 39

Monkey Chiefs Meet Sugreeva & Rama

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः ॥४-३९॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ekonacatvāriṃśaḥ sargaḥ || 4-39 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   0

इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः । बाहुभ्यां सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम्॥ १॥
iti bruvāṇaṃ sugrīvaṃ rāmo dharmabhṛtāṃ varaḥ | bāhubhyāṃ sampariṣvajya pratyuvāca kṛtāñjalim || 1 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   1

यदिन्द्रो वर्षते वर्षं न तच्चित्रं भविष्यति । आदित्योऽसौ सहस्रांशुः कुर्याद् वितिमिरं नभः॥ २॥
yadindro varṣate varṣaṃ na taccitraṃ bhaviṣyati | ādityo'sau sahasrāṃśuḥ kuryād vitimiraṃ nabhaḥ || 2 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   2

चन्द्रमा रजनीं कुर्यात् प्रभया सौम्य निर्मलाम् । त्वद्विधो वापि मित्राणां प्रीतिं कुर्यात् परंतप॥ ३॥
candramā rajanīṃ kuryāt prabhayā saumya nirmalām | tvadvidho vāpi mitrāṇāṃ prītiṃ kuryāt paraṃtapa || 3 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   3

एवं त्वयि न तच्चित्रं भवेद् यत् सौम्य शोभनम् । जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम्॥ ४॥
evaṃ tvayi na taccitraṃ bhaved yat saumya śobhanam | jānāmyahaṃ tvāṃ sugrīva satataṃ priyavādinam || 4 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   4

त्वत्सनाथः सखे संख्ये जेतास्मि सकलानरीन् । त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि॥ ५॥
tvatsanāthaḥ sakhe saṃkhye jetāsmi sakalānarīn | tvameva me suhṛnmitraṃ sāhāyyaṃ kartumarhasi || 5 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   5

जहारात्मविनाशाय मैथिलीं राक्षसाधमः । वञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम्॥ ६॥
jahārātmavināśāya maithilīṃ rākṣasādhamaḥ | vañcayitvā tu paulomīmanuhlādo yathā śacīm || 6 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   6

नचिरात् तं वधिष्यामि रावणं निशितैः शरैः । पौलोम्याः पितरं दृप्तं शतक्रतुरिवारिहा॥ ७॥
nacirāt taṃ vadhiṣyāmi rāvaṇaṃ niśitaiḥ śaraiḥ | paulomyāḥ pitaraṃ dṛptaṃ śatakraturivārihā || 7 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   7

एतस्मिन्नन्तरे चैव रजः समभिवर्तत । उष्णतीव्रां सहस्रांशोश्छादयद् गगने प्रभाम्॥ ८॥
etasminnantare caiva rajaḥ samabhivartata | uṣṇatīvrāṃ sahasrāṃśośchādayad gagane prabhām || 8 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   8

दिशः पर्याकुलाश्चासंस्तमसा तेन दूषिताः । चचाल च मही सर्वा सशैलवनकानना॥ ९॥
diśaḥ paryākulāścāsaṃstamasā tena dūṣitāḥ | cacāla ca mahī sarvā saśailavanakānanā || 9 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   9

ततो नगेन्द्रसंकाशैस्तीक्ष्णदंष्ट्रैर्महाबलैः । कृत्स्ना संछादिता भूमिरसंख्येयैः प्लवंगमैः॥ १०॥
tato nagendrasaṃkāśaistīkṣṇadaṃṣṭrairmahābalaiḥ | kṛtsnā saṃchāditā bhūmirasaṃkhyeyaiḥ plavaṃgamaiḥ || 10 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   10

निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः । कोटीशतपरीवारैर्वानरैर्हरियूथपैः॥ ११॥
nimeṣāntaramātreṇa tatastairhariyūthapaiḥ | koṭīśataparīvārairvānarairhariyūthapaiḥ || 11 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   11

नादेयैः पार्वतेयैश्च सामुद्रैश्च महाबलैः । हरिभिर्मेघनिर्ह्रादैरन्यैश्च वनवासिभिः॥ १२॥
nādeyaiḥ pārvateyaiśca sāmudraiśca mahābalaiḥ | haribhirmeghanirhrādairanyaiśca vanavāsibhiḥ || 12 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   12

तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः । पद्मकेसरवर्णैश्च श्वेतैर्हेमकृतालयैः॥ १३॥
taruṇādityavarṇaiśca śaśigauraiśca vānaraiḥ | padmakesaravarṇaiśca śvetairhemakṛtālayaiḥ || 13 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   13

कोटीसहस्रैर्दशभिः श्रीमान् परिवृतस्तदा । वीरः शतबलिर्नाम वानरः प्रत्यदृश्यत॥ १४॥
koṭīsahasrairdaśabhiḥ śrīmān parivṛtastadā | vīraḥ śatabalirnāma vānaraḥ pratyadṛśyata || 14 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   14

ततः काञ्चनशैलाभस्ताराया वीर्यवान् पिता । अनेकैर्बहुसाहस्रैः कोटिभिः प्रत्यदृश्यत॥ १५॥
tataḥ kāñcanaśailābhastārāyā vīryavān pitā | anekairbahusāhasraiḥ koṭibhiḥ pratyadṛśyata || 15 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   15

तथापरेण कोटीनां सहस्रेण समन्वितः । पिता रुमायाः सम्प्राप्तः सुग्रीवश्वशुरो विभुः॥ १६॥
tathāpareṇa koṭīnāṃ sahasreṇa samanvitaḥ | pitā rumāyāḥ samprāptaḥ sugrīvaśvaśuro vibhuḥ || 16 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   16

पद्मकेसरसंकाशस्तरुणार्कनिभाननः । बुद्धिमान् वानरश्रेष्ठः सर्ववानरसत्तमः॥ १७॥
padmakesarasaṃkāśastaruṇārkanibhānanaḥ | buddhimān vānaraśreṣṭhaḥ sarvavānarasattamaḥ || 17 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   17

अनेकैर्बहुसाहस्त्रैर्वानराणां समन्वितः । पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत॥ १८॥
anekairbahusāhastrairvānarāṇāṃ samanvitaḥ | pitā hanumataḥ śrīmān kesarī pratyadṛśyata || 18 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   18

गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः । वृतः कोटिसहस्रेण वानराणामदृश्यत॥ १९॥
golāṅgūlamahārājo gavākṣo bhīmavikramaḥ | vṛtaḥ koṭisahasreṇa vānarāṇāmadṛśyata || 19 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   19

ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः । वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत॥ २०॥
ṛkṣāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ | vṛtaḥ koṭisahasrābhyāṃ dvābhyāṃ samabhivartata || 20 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   20

महाचलनिभैर्घोरैः पनसो नाम यूथपः । आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः॥ २१॥
mahācalanibhairghoraiḥ panaso nāma yūthapaḥ | ājagāma mahāvīryastisṛbhiḥ koṭibhirvṛtaḥ || 21 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   21

नीलाञ्जनचयाकारो नीलो नामैष यूथपः । अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः॥ २२॥
nīlāñjanacayākāro nīlo nāmaiṣa yūthapaḥ | adṛśyata mahākāyaḥ koṭibhirdaśabhirvṛtaḥ || 22 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   22

ततः काञ्चनशैलाभो गवयो नाम यूथपः । आजगाम महावीर्यः कोटिभिः पञ्चभिर्वृतः॥ २३॥
tataḥ kāñcanaśailābho gavayo nāma yūthapaḥ | ājagāma mahāvīryaḥ koṭibhiḥ pañcabhirvṛtaḥ || 23 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   23

दरीमुखश्च बलवान् यूथपोऽभ्याययौ तदा । वृतः कोटिसहस्रेण सुग्रीवं समवस्थितः॥ २४॥
darīmukhaśca balavān yūthapo'bhyāyayau tadā | vṛtaḥ koṭisahasreṇa sugrīvaṃ samavasthitaḥ || 24 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   24

मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महाबलौ । कोटिकोटिसहस्रेण वानराणामदृश्यताम्॥ २५॥
maindaśca dvividaścobhāvaśviputrau mahābalau | koṭikoṭisahasreṇa vānarāṇāmadṛśyatām || 25 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   25

गजश्च बलवान् वीरस्तिसृभिः कोटिभिर्वृतः । आजगाम महातेजाः सुग्रीवस्य समीपतः॥ २६॥
gajaśca balavān vīrastisṛbhiḥ koṭibhirvṛtaḥ | ājagāma mahātejāḥ sugrīvasya samīpataḥ || 26 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   26

ऋक्षराजो महातेजा जाम्बवान्नाम नामतः । कोटिभिर्दशभिर्व्याप्तः सुग्रीवस्य वशे स्थितः॥ २७॥
ṛkṣarājo mahātejā jāmbavānnāma nāmataḥ | koṭibhirdaśabhirvyāptaḥ sugrīvasya vaśe sthitaḥ || 27 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   27

रुमणो नाम तेजस्वी विक्रान्तैर्वानरैर्वृतः । आगतो बलवांस्तूर्णं कोटीशतसमावृतः॥ २८॥
rumaṇo nāma tejasvī vikrāntairvānarairvṛtaḥ | āgato balavāṃstūrṇaṃ koṭīśatasamāvṛtaḥ || 28 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   28

ततः कोटिसहस्राणां सहस्रेण शतेन च । पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः॥ २९॥
tataḥ koṭisahasrāṇāṃ sahasreṇa śatena ca | pṛṣṭhato'nugataḥ prāpto haribhirgandhamādanaḥ || 29 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   29

ततः पद्मसहस्रेण वृतः शङ्कुशतेन च । युवराजोऽङ्गदः प्राप्तः पितुस्तुल्यपराक्रमः॥ ३०॥
tataḥ padmasahasreṇa vṛtaḥ śaṅkuśatena ca | yuvarājo'ṅgadaḥ prāptaḥ pitustulyaparākramaḥ || 30 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   30

ततस्ताराद्युतिस्तारो हरिभिर्भीमविक्रमैः । पञ्चभिर्हरिकोटीभिर्दूरतः पर्यदृश्यत॥ ३१॥
tatastārādyutistāro haribhirbhīmavikramaiḥ | pañcabhirharikoṭībhirdūrataḥ paryadṛśyata || 31 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   31

इन्द्रजानुः कविर्वीरो यूथपः प्रत्यदृश्यत । एकादशानां कोटीनामीश्वरस्तैश्च संवृतः॥ ३२॥
indrajānuḥ kavirvīro yūthapaḥ pratyadṛśyata | ekādaśānāṃ koṭīnāmīśvarastaiśca saṃvṛtaḥ || 32 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   32

ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसंनिभः । अयुतेन वृतश्चैव सहस्रेण शतेन च॥ ३३॥
tato rambhastvanuprāptastaruṇādityasaṃnibhaḥ | ayutena vṛtaścaiva sahasreṇa śatena ca || 33 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   33

ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः । प्रत्यदृश्यत कोटीभ्यां द्वाभ्यां परिवृतो बली॥ ३४॥
tato yūthapatirvīro durmukho nāma vānaraḥ | pratyadṛśyata koṭībhyāṃ dvābhyāṃ parivṛto balī || 34 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   34

कैलासशिखराकारैर्वानरैर्भीमविक्रमैः । वृतः कोटिसहस्रेण हनुमान् प्रत्यदृश्यत॥ ३५॥
kailāsaśikharākārairvānarairbhīmavikramaiḥ | vṛtaḥ koṭisahasreṇa hanumān pratyadṛśyata || 35 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   35

नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः । कोटीशतेन सम्प्राप्तः सहस्रेण शतेन च॥ ३६॥
nalaścāpi mahāvīryaḥ saṃvṛto drumavāsibhiḥ | koṭīśatena samprāptaḥ sahasreṇa śatena ca || 36 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   36

ततो दधिमुखः श्रीमान् कोटिभिर्दशभिर्वृतः । सम्प्राप्तोऽभिनदंस्तस्य सुग्रीवस्य महात्मनः॥ ३७॥
tato dadhimukhaḥ śrīmān koṭibhirdaśabhirvṛtaḥ | samprāpto'bhinadaṃstasya sugrīvasya mahātmanaḥ || 37 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   37

शरभः कुमुदो वह्निर्वानरो रंह एव च । एते चान्ये च बहवो वानराः कामरूपिणः॥ ३८॥
śarabhaḥ kumudo vahnirvānaro raṃha eva ca | ete cānye ca bahavo vānarāḥ kāmarūpiṇaḥ || 38 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   38

आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि च । यूथपाः समनुप्राप्ता येषां संख्या न विद्यते॥ ३९॥
āvṛtya pṛthivīṃ sarvāṃ parvatāṃśca vanāni ca | yūthapāḥ samanuprāptā yeṣāṃ saṃkhyā na vidyate || 39 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   39

आगताश्च निविष्टाश्च पृथिव्यां सर्ववानराः । आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः । अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव॥ ४०॥
āgatāśca niviṣṭāśca pṛthivyāṃ sarvavānarāḥ | āplavantaḥ plavantaśca garjantaśca plavaṃgamāḥ | abhyavartanta sugrīvaṃ sūryamabhragaṇā iva || 40 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   40

कुर्वाणा बहुशब्दांश्च प्रकृष्टा बाहुशालिनः । शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन्॥ ४१॥
kurvāṇā bahuśabdāṃśca prakṛṣṭā bāhuśālinaḥ | śirobhirvānarendrāya sugrīvāya nyavedayan || 41 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   41

अपरे वानरश्रेष्ठाः संगम्य च यथोचितम् । सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा॥ ४२॥
apare vānaraśreṣṭhāḥ saṃgamya ca yathocitam | sugrīveṇa samāgamya sthitāḥ prāñjalayastadā || 42 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   42

सुग्रीवस्त्वरितो रामे सर्वांस्तान् वानरर्षभान् । निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत्॥ ४३॥
sugrīvastvarito rāme sarvāṃstān vānararṣabhān | nivedayitvā dharmajñaḥ sthitaḥ prāñjalirabravīt || 43 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   43

यथासुखं पर्वतनिर्झरेषु वनेषु सर्वेषु च वानरेन्द्राः । निवेशयित्वा विधिवद् बलानि बलं बलज्ञः प्रतिपत्तुमीष्टे॥ ४४॥
yathāsukhaṃ parvatanirjhareṣu vaneṣu sarveṣu ca vānarendrāḥ | niveśayitvā vidhivad balāni balaṃ balajñaḥ pratipattumīṣṭe || 44 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   44

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः ॥४-३९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ekonacatvāriṃśaḥ sargaḥ || 4-39 ||

Kanda : Kishkinda Kanda

Sarga :   39

Shloka :   45

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In