This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुर्थः सर्गः ॥४-४॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe caturthaḥ sargaḥ ..4-4..
ततः प्रहृष्टो हनुमान् कृत्यवानिति तद्वचः । श्रुत्वा मधुरभावं च सुग्रीवं मनसा गतः॥ १॥
tataḥ prahṛṣṭo hanumān kṛtyavāniti tadvacaḥ . śrutvā madhurabhāvaṃ ca sugrīvaṃ manasā gataḥ.. 1..
भाव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः । यदयं कृत्यवान् प्राप्तः कृत्यं चैतदुपागतम्॥ २॥
bhāvyo rājyāgamastasya sugrīvasya mahātmanaḥ . yadayaṃ kṛtyavān prāptaḥ kṛtyaṃ caitadupāgatam.. 2..
ततः परमसंहृष्टो हनूमान् प्लवगोत्तमः । प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः॥ ३॥
tataḥ paramasaṃhṛṣṭo hanūmān plavagottamaḥ . pratyuvāca tato vākyaṃ rāmaṃ vākyaviśāradaḥ.. 3..
किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम् । आगतः सानुजो दुर्गं नानाव्यालमृगायुतम्॥ ४॥
kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam . āgataḥ sānujo durgaṃ nānāvyālamṛgāyutam.. 4..
तस्य तद् वचनं श्रुत्वा लक्ष्मणो रामचोदितः । आचचक्षे महात्मानं रामं दशरथात्मजम्॥ ५॥
tasya tad vacanaṃ śrutvā lakṣmaṇo rāmacoditaḥ . ācacakṣe mahātmānaṃ rāmaṃ daśarathātmajam.. 5..
राजा दशरथो नाम द्युतिमान् धर्मवत्सलः । चातुर्वर्ण्यं स्वधर्मेण नित्यमेवाभिपालयन्॥ ६॥
rājā daśaratho nāma dyutimān dharmavatsalaḥ . cāturvarṇyaṃ svadharmeṇa nityamevābhipālayan.. 6..
न द्वेष्टा विद्यते तस्य स तु द्वेष्टि न कंचन । स तु सर्वेषु भूतेषु पितामह इवापरः॥ ७॥
na dveṣṭā vidyate tasya sa tu dveṣṭi na kaṃcana . sa tu sarveṣu bhūteṣu pitāmaha ivāparaḥ.. 7..
अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः । तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः॥ ८॥
agniṣṭomādibhiryajñairiṣṭavānāptadakṣiṇaiḥ . tasyāyaṃ pūrvajaḥ putro rāmo nāma janaiḥ śrutaḥ.. 8..
शरण्यः सर्वभूतानां पितुर्निर्देशपारगः । ज्येष्ठो दशरथस्यायं पुत्राणां गुणवत्तरः॥ ९॥
śaraṇyaḥ sarvabhūtānāṃ piturnirdeśapāragaḥ . jyeṣṭho daśarathasyāyaṃ putrāṇāṃ guṇavattaraḥ.. 9..
राजलक्षणसंयुक्तः संयुक्तो राज्यसम्पदा । राज्याद् भ्रष्टो मया वस्तुं वने सार्धमिहागतः॥ १०॥
rājalakṣaṇasaṃyuktaḥ saṃyukto rājyasampadā . rājyād bhraṣṭo mayā vastuṃ vane sārdhamihāgataḥ.. 10..
भार्यया च महाभाग सीतयानुगतो वशी । दिनक्षये महातेजाः प्रभयेव दिवाकरः॥ ११॥
bhāryayā ca mahābhāga sītayānugato vaśī . dinakṣaye mahātejāḥ prabhayeva divākaraḥ.. 11..
अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः । कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः॥ १२॥
ahamasyāvaro bhrātā guṇairdāsyamupāgataḥ . kṛtajñasya bahujñasya lakṣmaṇo nāma nāmataḥ.. 12..
सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः । ऐश्वर्येण विहीनस्य वनवासे रतस्य च॥ १३॥
sukhārhasya mahārhasya sarvabhūtahitātmanaḥ . aiśvaryeṇa vihīnasya vanavāse ratasya ca.. 13..
रक्षसापहृता भार्या रहिते कामरूपिणा । तच्च न ज्ञायते रक्षः पत्नी येनास्य वा हृता॥ १४॥
rakṣasāpahṛtā bhāryā rahite kāmarūpiṇā . tacca na jñāyate rakṣaḥ patnī yenāsya vā hṛtā.. 14..
दनुर्नाम दितेः पुत्रः शापाद् राक्षसतां गतः । आख्यातस्तेन सुग्रीवः समर्थो वानराधिपः॥ १५॥
danurnāma diteḥ putraḥ śāpād rākṣasatāṃ gataḥ . ākhyātastena sugrīvaḥ samartho vānarādhipaḥ.. 15..
स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम् । एवमुक्त्वा दनुः स्वर्गं भ्राजमानो दिवं गतः॥ १६॥
sa jñāsyati mahāvīryastava bhāryāpahāriṇam . evamuktvā danuḥ svargaṃ bhrājamāno divaṃ gataḥ.. 16..
एतत् ते सर्वमाख्यातं याथातथ्येन पृच्छतः । अहं चैव च रामश्च सुग्रीवं शरणं गतौ॥ १७॥
etat te sarvamākhyātaṃ yāthātathyena pṛcchataḥ . ahaṃ caiva ca rāmaśca sugrīvaṃ śaraṇaṃ gatau.. 17..
एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः । लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति॥ १८॥
eṣa dattvā ca vittāni prāpya cānuttamaṃ yaśaḥ . lokanāthaḥ purā bhūtvā sugrīvaṃ nāthamicchati.. 18..
सीता यस्य स्नुषा चासीच्छरण्यो धर्मवत्सलः । तस्य पुत्रः शरण्यश्च सुग्रीवं शरणं गतः॥ १९॥
sītā yasya snuṣā cāsīccharaṇyo dharmavatsalaḥ . tasya putraḥ śaraṇyaśca sugrīvaṃ śaraṇaṃ gataḥ.. 19..
सर्वलोकस्य धर्मात्मा शरण्यः शरणं पुरा । गुरुर्मे राघवः सोऽयं सुग्रीवं शरणं गतः॥ २०॥
sarvalokasya dharmātmā śaraṇyaḥ śaraṇaṃ purā . gururme rāghavaḥ so'yaṃ sugrīvaṃ śaraṇaṃ gataḥ.. 20..
यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः । स रामो वानरेन्द्रस्य प्रसादमभिकांक्षते॥ २१॥
yasya prasāde satataṃ prasīdeyurimāḥ prajāḥ . sa rāmo vānarendrasya prasādamabhikāṃkṣate.. 21..
येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः । मानिताः सततं राज्ञा सदा दशरथेन वै॥ २२॥
yena sarvaguṇopetāḥ pṛthivyāṃ sarvapārthivāḥ . mānitāḥ satataṃ rājñā sadā daśarathena vai.. 22..
तस्यायं पूर्वजः पुत्रस्त्रिषु लोकेषु विश्रुतः । सुग्रीवं वानरेन्द्रं तु रामः शरणमागतः॥ २३॥
tasyāyaṃ pūrvajaḥ putrastriṣu lokeṣu viśrutaḥ . sugrīvaṃ vānarendraṃ tu rāmaḥ śaraṇamāgataḥ.. 23..
शोकाभिभूते रामे तु शोकार्ते शरणं गते । कर्तुमर्हति सुग्रीवः प्रसादं सह यूथपैः॥ २४॥
śokābhibhūte rāme tu śokārte śaraṇaṃ gate . kartumarhati sugrīvaḥ prasādaṃ saha yūthapaiḥ.. 24..
एवं ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम् । हनूमान् प्रत्युवाचेदं वाक्यं वाक्यविशारदः॥ २५॥
evaṃ bruvāṇaṃ saumitriṃ karuṇaṃ sāśrupātanam . hanūmān pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ.. 25..
ईदृशा बुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः । द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः॥ २६॥
īdṛśā buddhisampannā jitakrodhā jitendriyāḥ . draṣṭavyā vānarendreṇa diṣṭyā darśanamāgatāḥ.. 26..
स हि राज्याश्च विभ्रष्टः कृतवैरश्च वालिना । हृतदारो वने त्रस्तो भ्रात्रा विनिकृतो भृशम्॥ २७॥
sa hi rājyāśca vibhraṣṭaḥ kṛtavairaśca vālinā . hṛtadāro vane trasto bhrātrā vinikṛto bhṛśam.. 27..
करिष्यति स साहाय्यं युवयोर्भास्करात्मजः । सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे॥ २८॥
kariṣyati sa sāhāyyaṃ yuvayorbhāskarātmajaḥ . sugrīvaḥ saha cāsmābhiḥ sītāyāḥ parimārgaṇe.. 28..
इत्येवमुक्त्वा हनुमान् श्लक्ष्णं मधुरया गिरा । बभाषे साधु गच्छामः सुग्रीवमिति राघवम्॥ २९॥
ityevamuktvā hanumān ślakṣṇaṃ madhurayā girā . babhāṣe sādhu gacchāmaḥ sugrīvamiti rāghavam.. 29..
एवं ब्रुवन्तं धर्मात्मा हनूमन्तं स लक्ष्मणः । प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम्॥ ३०॥
evaṃ bruvantaṃ dharmātmā hanūmantaṃ sa lakṣmaṇaḥ . pratipūjya yathānyāyamidaṃ provāca rāghavam.. 30..
कपिः कथयते हृष्टो यथायं मारुतात्मजः । कृत्यवान् सोऽपि सम्प्राप्तः कृतकृत्योऽसि राघव॥ ३१॥
kapiḥ kathayate hṛṣṭo yathāyaṃ mārutātmajaḥ . kṛtyavān so'pi samprāptaḥ kṛtakṛtyo'si rāghava.. 31..
प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते । नानृतं वक्ष्यते वीरो हनूमान् मारुतात्मजः॥ ३२॥
prasannamukhavarṇaśca vyaktaṃ hṛṣṭaśca bhāṣate . nānṛtaṃ vakṣyate vīro hanūmān mārutātmajaḥ.. 32..
ततः स सुमहाप्राज्ञो हनूमान् मारुतात्मजः । जगामादाय तौ वीरौ हरिराजाय राघवौ॥ ३३॥
tataḥ sa sumahāprājño hanūmān mārutātmajaḥ . jagāmādāya tau vīrau harirājāya rāghavau.. 33..
भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः । पृष्ठमारोप्य तौ वीरौ जगाम कपिकुञ्जरः॥ ३४॥
bhikṣurūpaṃ parityajya vānaraṃ rūpamāsthitaḥ . pṛṣṭhamāropya tau vīrau jagāma kapikuñjaraḥ.. 34..
स तु विपुलयशाः कपिप्रवीरः पवनसुतः कृतकृत्यवत् प्रहृष्टः । गिरिवरमुरुविक्रमः प्रयातः स शुभमतिः सह रामलक्ष्मणाभ्याम्॥ ३५॥
sa tu vipulayaśāḥ kapipravīraḥ pavanasutaḥ kṛtakṛtyavat prahṛṣṭaḥ . girivaramuruvikramaḥ prayātaḥ sa śubhamatiḥ saha rāmalakṣmaṇābhyām.. 35..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुर्थः सर्गः ॥४-४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe caturthaḥ sargaḥ ..4-4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In