This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चत्वारिंशः सर्गः ॥४-४०॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe catvāriṃśaḥ sargaḥ ..4-40..
अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः । उवाच नरशार्दूलं रामं परबलार्दनम्॥ १॥
atha rājā samṛddhārthaḥ sugrīvaḥ plavageśvaraḥ . uvāca naraśārdūlaṃ rāmaṃ parabalārdanam.. 1..
आगता विनिविष्टाश्च बलिनः कामरूपिणः । वानरेन्द्रा महेन्द्राभा ये मद्विषयवासिनः॥ २॥
āgatā viniviṣṭāśca balinaḥ kāmarūpiṇaḥ . vānarendrā mahendrābhā ye madviṣayavāsinaḥ.. 2..
त इमे बहुविक्रान्तैर्बलिभिर्भीमविक्रमैः । आगता वानरा घोरा दैत्यदानवसंनिभाः॥ ३॥
ta ime bahuvikrāntairbalibhirbhīmavikramaiḥ . āgatā vānarā ghorā daityadānavasaṃnibhāḥ.. 3..
ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः । पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः॥ ४॥
khyātakarmāpadānāśca balavanto jitaklamāḥ . parākrameṣu vikhyātā vyavasāyeṣu cottamāḥ.. 4..
पृथिव्यम्बुचरा राम नानानगनिवासिनः । कोट्योघाश्च इमे प्राप्ता वानरास्तव किंकराः॥ ५॥
pṛthivyambucarā rāma nānānaganivāsinaḥ . koṭyoghāśca ime prāptā vānarāstava kiṃkarāḥ.. 5..
निदेशवर्तिनः सर्वे सर्वे गुरुहिते स्थिताः । अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिंदम॥ ६॥
nideśavartinaḥ sarve sarve guruhite sthitāḥ . abhipretamanuṣṭhātuṃ tava śakṣyantyariṃdama.. 6..
त इमे बहुसाहस्रैरनीकैर्भीमविक्रमैः । आगता वानरा घोरा दैत्यदानवसंनिभाः॥ ७॥
ta ime bahusāhasrairanīkairbhīmavikramaiḥ . āgatā vānarā ghorā daityadānavasaṃnibhāḥ.. 7..
यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम् । त्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि॥ ८॥
yanmanyase naravyāghra prāptakālaṃ taducyatām . tvatsainyaṃ tvadvaśe yuktamājñāpayitumarhasi.. 8..
काममेषामिदं कार्यं विदितं मम तत्त्वतः । तथापि तु यथायुक्तमाज्ञापयितुमर्हसि॥ ९॥
kāmameṣāmidaṃ kāryaṃ viditaṃ mama tattvataḥ . tathāpi tu yathāyuktamājñāpayitumarhasi.. 9..
तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः । बाहुभ्यां सम्परिष्वज्य इदं वचनमब्रवीत्॥ १०॥
tathā bruvāṇaṃ sugrīvaṃ rāmo daśarathātmajaḥ . bāhubhyāṃ sampariṣvajya idaṃ vacanamabravīt.. 10..
ज्ञायतां सौम्य वैदेही यदि जीवति वा न वा । स च देशो महाप्राज्ञ यस्मिन् वसति रावणः॥ ११॥
jñāyatāṃ saumya vaidehī yadi jīvati vā na vā . sa ca deśo mahāprājña yasmin vasati rāvaṇaḥ.. 11..
अधिगम्य तु वैदेहीं निलयं रावणस्य च । प्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया॥ १२॥
adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca . prāptakālaṃ vidhāsyāmi tasmin kāle saha tvayā.. 12..
नाहमस्मिन् प्रभुः कार्ये वानरेन्द्र न लक्ष्मणः । त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर॥ १३॥
nāhamasmin prabhuḥ kārye vānarendra na lakṣmaṇaḥ . tvamasya hetuḥ kāryasya prabhuśca plavageśvara.. 13..
त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम् । त्वं हि जानासि मे कार्यं मम वीर न संशयः॥ १४॥
tvamevājñāpaya vibho mama kāryaviniścayam . tvaṃ hi jānāsi me kāryaṃ mama vīra na saṃśayaḥ.. 14..
सुहृद्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् । भवानस्मद्धिते युक्तः सुहृदाप्तोऽर्थवित्तमः॥ १५॥
suhṛddvitīyo vikrāntaḥ prājñaḥ kālaviśeṣavit . bhavānasmaddhite yuktaḥ suhṛdāpto'rthavittamaḥ.. 15..
एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् । अब्रवीद् रामसांनिध्ये लक्ष्मणस्य च धीमतः॥ १६॥
evamuktastu sugrīvo vinataṃ nāma yūthapam . abravīd rāmasāṃnidhye lakṣmaṇasya ca dhīmataḥ.. 16..
शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरम् । सोमसूर्यनिभैः सार्धं वानरैर्वानरोत्तम॥ १७॥
śailābhaṃ meghanirghoṣamūrjitaṃ plavageśvaram . somasūryanibhaiḥ sārdhaṃ vānarairvānarottama.. 17..
देशकालनयैर्युक्तो विज्ञः कार्यविनिश्चये । वृतः शतसहस्रेण वानराणां तरस्विनाम्॥ १८॥
deśakālanayairyukto vijñaḥ kāryaviniścaye . vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām.. 18..
अधिगच्छ दिशं पूर्वां सशैलवनकाननाम् । तत्र सीतां च वैदेहीं निलयं रावणस्य च॥ १९॥
adhigaccha diśaṃ pūrvāṃ saśailavanakānanām . tatra sītāṃ ca vaidehīṃ nilayaṃ rāvaṇasya ca.. 19..
मार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च । नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा॥ २०॥
mārgadhvaṃ giridurgeṣu vaneṣu ca nadīṣu ca . nadīṃ bhāgīrathīṃ ramyāṃ sarayūṃ kauśikīṃ tathā.. 20..
कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् । सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम्॥ २१॥
kālindīṃ yamunāṃ ramyāṃ yāmunaṃ ca mahāgirim . sarasvatīṃ ca sindhuṃ ca śoṇaṃ maṇinibhodakam.. 21..
महीं कालमहीं चापि शैलकाननशोभिताम् । ब्रह्ममालान् विदेहांश्च मालवान् काशिकोसलान्॥ २२॥
mahīṃ kālamahīṃ cāpi śailakānanaśobhitām . brahmamālān videhāṃśca mālavān kāśikosalān.. 22..
मागधांश्च महाग्रामान् पुण्ड्रांस्त्वङ्गांस्तथैव च । भूमिं च कोशकाराणां भूमिं च रजताकराम्॥ २३॥
māgadhāṃśca mahāgrāmān puṇḍrāṃstvaṅgāṃstathaiva ca . bhūmiṃ ca kośakārāṇāṃ bhūmiṃ ca rajatākarām.. 23..
सर्वं च तद् विचेतव्यं मार्गयद्भिस्ततस्ततः । रामस्य दयितां भार्यां सीतां दशरथस्नुषाम्॥ २४॥
sarvaṃ ca tad vicetavyaṃ mārgayadbhistatastataḥ . rāmasya dayitāṃ bhāryāṃ sītāṃ daśarathasnuṣām.. 24..
समुद्रमवगाढांश्च पर्वतान् पत्तनानि च । मन्दरस्य च ये कोटिं संश्रिताः केचिदालयाः॥ २५॥
samudramavagāḍhāṃśca parvatān pattanāni ca . mandarasya ca ye koṭiṃ saṃśritāḥ kecidālayāḥ.. 25..
कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः । घोरलोहमुखाश्चैव जवनाश्चैकपादकाः॥ २६॥
karṇaprāvaraṇāścaiva tathā cāpyoṣṭhakarṇakāḥ . ghoralohamukhāścaiva javanāścaikapādakāḥ.. 26..
अक्षया बलवन्तश्च तथैव पुरुषादकाः । किरातास्तीक्ष्णचूडाश्च हेमाभाः प्रियदर्शनाः॥ २७॥
akṣayā balavantaśca tathaiva puruṣādakāḥ . kirātāstīkṣṇacūḍāśca hemābhāḥ priyadarśanāḥ.. 27..
आममीनाशनाश्चापि किराता द्वीपवासिनः । अन्तर्जलचरा घोरा नरव्याघ्रा इति स्मृताः॥ २८॥
āmamīnāśanāścāpi kirātā dvīpavāsinaḥ . antarjalacarā ghorā naravyāghrā iti smṛtāḥ.. 28..
एतेषामाश्रयाः सर्वे विचेयाः काननौकसः । गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च॥ २९॥
eteṣāmāśrayāḥ sarve viceyāḥ kānanaukasaḥ . giribhirye ca gamyante plavanena plavena ca.. 29..
यत्नवन्तो यवद्वीपं सप्तराजोपशोभितम् । सुवर्णरूप्यकद्वीपं सुवर्णाकरमण्डितम्॥ ३०॥
yatnavanto yavadvīpaṃ saptarājopaśobhitam . suvarṇarūpyakadvīpaṃ suvarṇākaramaṇḍitam.. 30..
यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः । दिवं स्पृशति शृङ्गेण देवदानवसेवितः॥ ३१॥
yavadvīpamatikramya śiśiro nāma parvataḥ . divaṃ spṛśati śṛṅgeṇa devadānavasevitaḥ.. 31..
एतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च । मार्गध्वं सहिताः सर्वे रामपत्नीं यशस्विनीम्॥ ३२॥
eteṣāṃ giridurgeṣu prapāteṣu vaneṣu ca . mārgadhvaṃ sahitāḥ sarve rāmapatnīṃ yaśasvinīm.. 32..
ततो रक्तजलं प्राप्य शोणाख्यं शीघ्रवाहिनम् । गत्वा पारं समुद्रस्य सिद्धचारणसेवितम्॥ ३३॥
tato raktajalaṃ prāpya śoṇākhyaṃ śīghravāhinam . gatvā pāraṃ samudrasya siddhacāraṇasevitam.. 33..
तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ ३४॥
tasya tīrtheṣu ramyeṣu vicitreṣu vaneṣu ca . rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ.. 34..
पर्वतप्रभवा नद्यः सुभीमबहुनिष्कुटाः । मार्गितव्या दरीमन्तः पर्वताश्च वनानि च॥ ३५॥
parvataprabhavā nadyaḥ subhīmabahuniṣkuṭāḥ . mārgitavyā darīmantaḥ parvatāśca vanāni ca.. 35..
ततः समुद्रद्वीपांश्च सुभीमान् द्रष्टुमर्हथ । ऊर्मिमन्तं महारौद्रं क्रोशन्तमनिलोद्धतम्॥ ३६॥
tataḥ samudradvīpāṃśca subhīmān draṣṭumarhatha . ūrmimantaṃ mahāraudraṃ krośantamaniloddhatam.. 36..
तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः । ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः॥ ३७॥
tatrāsurā mahākāyāśchāyāṃ gṛhṇanti nityaśaḥ . brahmaṇā samanujñātā dīrghakālaṃ bubhukṣitāḥ.. 37..
तं कालमेघप्रतिमं महोरगनिषेवितम् । अभिगम्य महानादं तीर्थेनैव महोदधिम्॥ ३८॥
taṃ kālameghapratimaṃ mahoraganiṣevitam . abhigamya mahānādaṃ tīrthenaiva mahodadhim.. 38..
ततो रक्तजलं भीमं लोहितं नाम सागरम् । गत्वा प्रेक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम्॥ ३९॥
tato raktajalaṃ bhīmaṃ lohitaṃ nāma sāgaram . gatvā prekṣyatha tāṃ caiva bṛhatīṃ kūṭaśālmalīm.. 39..
गृहं च वैनतेयस्य नानारत्नविभूषितम् । तत्र कैलाससंकाशं विहितं विश्वकर्मणा॥ ४०॥
gṛhaṃ ca vainateyasya nānāratnavibhūṣitam . tatra kailāsasaṃkāśaṃ vihitaṃ viśvakarmaṇā.. 40..
तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः । शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः॥ ४१॥
tatra śailanibhā bhīmā mandehā nāma rākṣasāḥ . śailaśṛṅgeṣu lambante nānārūpā bhayāvahāḥ.. 41..
ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति । अभितप्ताः स्म सूर्येण लम्बन्ते स्म पुनः पुनः॥ ४२॥
te patanti jale nityaṃ sūryasyodayanaṃ prati . abhitaptāḥ sma sūryeṇa lambante sma punaḥ punaḥ.. 42..
निहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः । ततः पाण्डुरमेघाभं क्षीरोदं नाम सागरम्॥ ४३॥
nihatā brahmatejobhirahanyahani rākṣasāḥ . tataḥ pāṇḍurameghābhaṃ kṣīrodaṃ nāma sāgaram.. 43..
गत्वा द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः । तस्य मध्ये महान् श्वेतो ऋषभो नाम पर्वतः॥ ४४॥
gatvā drakṣyatha durdharṣā muktāhāramivormibhiḥ . tasya madhye mahān śveto ṛṣabho nāma parvataḥ.. 44..
दिव्यगन्धैः कुसुमितैराचितैश्च नगैर्वृतः । सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः॥ ४५॥
divyagandhaiḥ kusumitairācitaiśca nagairvṛtaḥ . saraśca rājataiḥ padmairjvalitairhemakesaraiḥ.. 45..
नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् । विबुधाश्चारणा यक्षाः किंनराश्चाप्सरोगणाः॥ ४६॥
nāmnā sudarśanaṃ nāma rājahaṃsaiḥ samākulam . vibudhāścāraṇā yakṣāḥ kiṃnarāścāpsarogaṇāḥ.. 46..
हृष्टाः समधिगच्छन्ति नलिनीं तां रिरंसवः । क्षीरोदं समतिक्रम्य तदा द्रक्ष्यथ वानराः॥ ४७॥
hṛṣṭāḥ samadhigacchanti nalinīṃ tāṃ riraṃsavaḥ . kṣīrodaṃ samatikramya tadā drakṣyatha vānarāḥ.. 47..
जलोदं सागरं शीघ्रं सर्वभूतभयावहम् । तत्र तत्कोपजं तेजः कृतं हयमुखं महत्॥ ४८॥
jalodaṃ sāgaraṃ śīghraṃ sarvabhūtabhayāvaham . tatra tatkopajaṃ tejaḥ kṛtaṃ hayamukhaṃ mahat.. 48..
अस्याहुस्तन्महावेगमोदनं सचराचरम् । तत्र विक्रोशतां नादो भूतानां सागरौकसाम् । श्रूयते चासमर्थानां दृष्ट्वाभूद् वडवामुखम्॥ ४९॥
asyāhustanmahāvegamodanaṃ sacarācaram . tatra vikrośatāṃ nādo bhūtānāṃ sāgaraukasām . śrūyate cāsamarthānāṃ dṛṣṭvābhūd vaḍavāmukham.. 49..
स्वादूदस्योत्तरे तीरे योजनानि त्रयोदश । जातरूपशिलो नाम सुमहान् कनकप्रभः॥ ५०॥
svādūdasyottare tīre yojanāni trayodaśa . jātarūpaśilo nāma sumahān kanakaprabhaḥ.. 50..
तत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम् । पद्मपत्रविशालाक्षं ततो द्रक्ष्यथ वानराः॥ ५१॥
tatra candrapratīkāśaṃ pannagaṃ dharaṇīdharam . padmapatraviśālākṣaṃ tato drakṣyatha vānarāḥ.. 51..
आसीनं पर्वतस्याग्रे सर्वदेवनमस्कृतम् । सहस्रशिरसं देवमनन्तं नीलवाससम्॥ ५२॥
āsīnaṃ parvatasyāgre sarvadevanamaskṛtam . sahasraśirasaṃ devamanantaṃ nīlavāsasam.. 52..
त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः । स्थापितः पर्वतस्याग्रे विराजति सवेदिकः॥ ५३॥
triśirāḥ kāñcanaḥ ketustālastasya mahātmanaḥ . sthāpitaḥ parvatasyāgre virājati savedikaḥ.. 53..
पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः । ततः परं हेममयः श्रीमानुदयपर्वतः॥ ५४॥
pūrvasyāṃ diśi nirmāṇaṃ kṛtaṃ tat tridaśeśvaraiḥ . tataḥ paraṃ hemamayaḥ śrīmānudayaparvataḥ.. 54..
तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता । जातरूपमयी दिव्या विराजति सवेदिका॥ ५५॥
tasya koṭirdivaṃ spṛṣṭvā śatayojanamāyatā . jātarūpamayī divyā virājati savedikā.. 55..
सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः । जातरूपमयैर्दिव्यैः शोभते सूर्यसंनिभैः॥ ५६॥
sālaistālaistamālaiśca karṇikāraiśca puṣpitaiḥ . jātarūpamayairdivyaiḥ śobhate sūryasaṃnibhaiḥ.. 56..
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् । शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम्॥ ५७॥
tatra yojanavistāramucchritaṃ daśayojanam . śṛṅgaṃ saumanasaṃ nāma jātarūpamayaṃ dhruvam.. 57..
तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे । द्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः॥ ५८॥
tatra pūrvaṃ padaṃ kṛtvā purā viṣṇustrivikrame . dvitīyaṃ śikhare meroścakāra puruṣottamaḥ.. 58..
उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः । दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम्॥ ५९॥
uttareṇa parikramya jambūdvīpaṃ divākaraḥ . dṛśyo bhavati bhūyiṣṭhaṃ śikharaṃ tanmahocchrayam.. 59..
तत्र वैखानसा नाम वालखिल्या महर्षयः । प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः॥ ६०॥
tatra vaikhānasā nāma vālakhilyā maharṣayaḥ . prakāśamānā dṛśyante sūryavarṇāstapasvinaḥ.. 60..
अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते । तस्मिंस्तेजश्च चक्षुश्च सर्वप्राणभृतामपि॥ ६१॥
ayaṃ sudarśano dvīpaḥ puro yasya prakāśate . tasmiṃstejaśca cakṣuśca sarvaprāṇabhṛtāmapi.. 61..
शैलस्य तस्य पृष्ठेषु कन्दरेषु वनेषु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ ६२॥
śailasya tasya pṛṣṭheṣu kandareṣu vaneṣu ca . rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ.. 62..
काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः । आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते॥ ६३॥
kāñcanasya ca śailasya sūryasya ca mahātmanaḥ . āviṣṭā tejasā saṃdhyā pūrvā raktā prakāśate.. 63..
पूर्वमेतत् कृतं द्वारं पृथिव्या भुवनस्य च । सूर्यस्योदयनं चैव पूर्वा ह्येषा दिगुच्यते॥ ६४॥
pūrvametat kṛtaṃ dvāraṃ pṛthivyā bhuvanasya ca . sūryasyodayanaṃ caiva pūrvā hyeṣā digucyate.. 64..
तस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ ६५॥
tasya śailasya pṛṣṭheṣu nirjhareṣu guhāsu ca . rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ.. 65..
ततः परमगम्या स्याद् दिक्पूर्वा त्रिदशावृता । रहिता चन्द्रसूर्याभ्यामदृश्या तमसावृता॥ ६६॥
tataḥ paramagamyā syād dikpūrvā tridaśāvṛtā . rahitā candrasūryābhyāmadṛśyā tamasāvṛtā.. 66..
शैलेषु तेषु सर्वेषु कन्दरेषु नदीषु च । ये च नोक्ता मयोद्देशा विचेया तेषु जानकी॥ ६७॥
śaileṣu teṣu sarveṣu kandareṣu nadīṣu ca . ye ca noktā mayoddeśā viceyā teṣu jānakī.. 67..
एतावद् वानरैः शक्यं गन्तुं वानरपुङ्गवाः । अभास्करममर्यादं न जानीमस्ततः परम्॥ ६८॥
etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṅgavāḥ . abhāskaramamaryādaṃ na jānīmastataḥ param.. 68..
अभिगम्य तु वैदेहीं निलयं रावणस्य च । मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम्॥ ६९॥
abhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca . māse pūrṇe nivartadhvamudayaṃ prāpya parvatam.. 69..
ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम । सिद्धार्थाः संनिवर्तध्वमधिगम्य च मैथिलीम्॥ ७०॥
ūrdhvaṃ māsānna vastavyaṃ vasan vadhyo bhavenmama . siddhārthāḥ saṃnivartadhvamadhigamya ca maithilīm.. 70..
महेन्द्रकान्तां वनषण्डमण्डितां दिशं चरित्वा निपुणेन वानराः । अवाप्य सीतां रघुवंशजप्रियां ततो निवृत्ताः सुखिनो भविष्यथ॥ ७१॥
mahendrakāntāṃ vanaṣaṇḍamaṇḍitāṃ diśaṃ caritvā nipuṇena vānarāḥ . avāpya sītāṃ raghuvaṃśajapriyāṃ tato nivṛttāḥ sukhino bhaviṣyatha.. 71..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चत्वारिंशः सर्गः ॥४-४०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe catvāriṃśaḥ sargaḥ ..4-40..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In