This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 40

Sugreeva sends Monkey Chiefs to East

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चत्वारिंशः सर्गः ॥४-४०॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe catvāriṃśaḥ sargaḥ || 4-40 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   0

अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः । उवाच नरशार्दूलं रामं परबलार्दनम्॥ १॥
atha rājā samṛddhārthaḥ sugrīvaḥ plavageśvaraḥ | uvāca naraśārdūlaṃ rāmaṃ parabalārdanam || 1 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   1

आगता विनिविष्टाश्च बलिनः कामरूपिणः । वानरेन्द्रा महेन्द्राभा ये मद्विषयवासिनः॥ २॥
āgatā viniviṣṭāśca balinaḥ kāmarūpiṇaḥ | vānarendrā mahendrābhā ye madviṣayavāsinaḥ || 2 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   2

त इमे बहुविक्रान्तैर्बलिभिर्भीमविक्रमैः । आगता वानरा घोरा दैत्यदानवसंनिभाः॥ ३॥
ta ime bahuvikrāntairbalibhirbhīmavikramaiḥ | āgatā vānarā ghorā daityadānavasaṃnibhāḥ || 3 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   3

ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः । पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः॥ ४॥
khyātakarmāpadānāśca balavanto jitaklamāḥ | parākrameṣu vikhyātā vyavasāyeṣu cottamāḥ || 4 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   4

पृथिव्यम्बुचरा राम नानानगनिवासिनः । कोट्योघाश्च इमे प्राप्ता वानरास्तव किंकराः॥ ५॥
pṛthivyambucarā rāma nānānaganivāsinaḥ | koṭyoghāśca ime prāptā vānarāstava kiṃkarāḥ || 5 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   5

निदेशवर्तिनः सर्वे सर्वे गुरुहिते स्थिताः । अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिंदम॥ ६॥
nideśavartinaḥ sarve sarve guruhite sthitāḥ | abhipretamanuṣṭhātuṃ tava śakṣyantyariṃdama || 6 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   6

त इमे बहुसाहस्रैरनीकैर्भीमविक्रमैः । आगता वानरा घोरा दैत्यदानवसंनिभाः॥ ७॥
ta ime bahusāhasrairanīkairbhīmavikramaiḥ | āgatā vānarā ghorā daityadānavasaṃnibhāḥ || 7 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   7

यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम् । त्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि॥ ८॥
yanmanyase naravyāghra prāptakālaṃ taducyatām | tvatsainyaṃ tvadvaśe yuktamājñāpayitumarhasi || 8 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   8

काममेषामिदं कार्यं विदितं मम तत्त्वतः । तथापि तु यथायुक्तमाज्ञापयितुमर्हसि॥ ९॥
kāmameṣāmidaṃ kāryaṃ viditaṃ mama tattvataḥ | tathāpi tu yathāyuktamājñāpayitumarhasi || 9 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   9

तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः । बाहुभ्यां सम्परिष्वज्य इदं वचनमब्रवीत्॥ १०॥
tathā bruvāṇaṃ sugrīvaṃ rāmo daśarathātmajaḥ | bāhubhyāṃ sampariṣvajya idaṃ vacanamabravīt || 10 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   10

ज्ञायतां सौम्य वैदेही यदि जीवति वा न वा । स च देशो महाप्राज्ञ यस्मिन् वसति रावणः॥ ११॥
jñāyatāṃ saumya vaidehī yadi jīvati vā na vā | sa ca deśo mahāprājña yasmin vasati rāvaṇaḥ || 11 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   11

अधिगम्य तु वैदेहीं निलयं रावणस्य च । प्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया॥ १२॥
adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca | prāptakālaṃ vidhāsyāmi tasmin kāle saha tvayā || 12 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   12

नाहमस्मिन् प्रभुः कार्ये वानरेन्द्र न लक्ष्मणः । त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर॥ १३॥
nāhamasmin prabhuḥ kārye vānarendra na lakṣmaṇaḥ | tvamasya hetuḥ kāryasya prabhuśca plavageśvara || 13 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   13

त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम् । त्वं हि जानासि मे कार्यं मम वीर न संशयः॥ १४॥
tvamevājñāpaya vibho mama kāryaviniścayam | tvaṃ hi jānāsi me kāryaṃ mama vīra na saṃśayaḥ || 14 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   14

सुहृद‍‍्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् । भवानस्मद्धिते युक्तः सुहृदाप्तोऽर्थवित्तमः॥ १५॥
suhṛda‍‍्dvitīyo vikrāntaḥ prājñaḥ kālaviśeṣavit | bhavānasmaddhite yuktaḥ suhṛdāpto'rthavittamaḥ || 15 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   15

एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् । अब्रवीद् रामसांनिध्ये लक्ष्मणस्य च धीमतः॥ १६॥
evamuktastu sugrīvo vinataṃ nāma yūthapam | abravīd rāmasāṃnidhye lakṣmaṇasya ca dhīmataḥ || 16 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   16

शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरम् । सोमसूर्यनिभैः सार्धं वानरैर्वानरोत्तम॥ १७॥
śailābhaṃ meghanirghoṣamūrjitaṃ plavageśvaram | somasūryanibhaiḥ sārdhaṃ vānarairvānarottama || 17 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   17

देशकालनयैर्युक्तो विज्ञः कार्यविनिश्चये । वृतः शतसहस्रेण वानराणां तरस्विनाम्॥ १८॥
deśakālanayairyukto vijñaḥ kāryaviniścaye | vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām || 18 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   18

अधिगच्छ दिशं पूर्वां सशैलवनकाननाम् । तत्र सीतां च वैदेहीं निलयं रावणस्य च॥ १९॥
adhigaccha diśaṃ pūrvāṃ saśailavanakānanām | tatra sītāṃ ca vaidehīṃ nilayaṃ rāvaṇasya ca || 19 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   19

मार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च । नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा॥ २०॥
mārgadhvaṃ giridurgeṣu vaneṣu ca nadīṣu ca | nadīṃ bhāgīrathīṃ ramyāṃ sarayūṃ kauśikīṃ tathā || 20 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   20

कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् । सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम्॥ २१॥
kālindīṃ yamunāṃ ramyāṃ yāmunaṃ ca mahāgirim | sarasvatīṃ ca sindhuṃ ca śoṇaṃ maṇinibhodakam || 21 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   21

महीं कालमहीं चापि शैलकाननशोभिताम् । ब्रह्ममालान् विदेहांश्च मालवान् काशिकोसलान्॥ २२॥
mahīṃ kālamahīṃ cāpi śailakānanaśobhitām | brahmamālān videhāṃśca mālavān kāśikosalān || 22 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   22

मागधांश्च महाग्रामान् पुण्ड्रांस्त्वङ्गांस्तथैव च । भूमिं च कोशकाराणां भूमिं च रजताकराम्॥ २३॥
māgadhāṃśca mahāgrāmān puṇḍrāṃstvaṅgāṃstathaiva ca | bhūmiṃ ca kośakārāṇāṃ bhūmiṃ ca rajatākarām || 23 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   23

सर्वं च तद् विचेतव्यं मार्गयद्भिस्ततस्ततः । रामस्य दयितां भार्यां सीतां दशरथस्नुषाम्॥ २४॥
sarvaṃ ca tad vicetavyaṃ mārgayadbhistatastataḥ | rāmasya dayitāṃ bhāryāṃ sītāṃ daśarathasnuṣām || 24 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   24

समुद्रमवगाढांश्च पर्वतान् पत्तनानि च । मन्दरस्य च ये कोटिं संश्रिताः केचिदालयाः॥ २५॥
samudramavagāḍhāṃśca parvatān pattanāni ca | mandarasya ca ye koṭiṃ saṃśritāḥ kecidālayāḥ || 25 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   25

कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः । घोरलोहमुखाश्चैव जवनाश्चैकपादकाः॥ २६॥
karṇaprāvaraṇāścaiva tathā cāpyoṣṭhakarṇakāḥ | ghoralohamukhāścaiva javanāścaikapādakāḥ || 26 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   26

अक्षया बलवन्तश्च तथैव पुरुषादकाः । किरातास्तीक्ष्णचूडाश्च हेमाभाः प्रियदर्शनाः॥ २७॥
akṣayā balavantaśca tathaiva puruṣādakāḥ | kirātāstīkṣṇacūḍāśca hemābhāḥ priyadarśanāḥ || 27 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   27

आममीनाशनाश्चापि किराता द्वीपवासिनः । अन्तर्जलचरा घोरा नरव्याघ्रा इति स्मृताः॥ २८॥
āmamīnāśanāścāpi kirātā dvīpavāsinaḥ | antarjalacarā ghorā naravyāghrā iti smṛtāḥ || 28 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   28

एतेषामाश्रयाः सर्वे विचेयाः काननौकसः । गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च॥ २९॥
eteṣāmāśrayāḥ sarve viceyāḥ kānanaukasaḥ | giribhirye ca gamyante plavanena plavena ca || 29 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   29

यत्नवन्तो यवद्वीपं सप्तराजोपशोभितम् । सुवर्णरूप्यकद्वीपं सुवर्णाकरमण्डितम्॥ ३०॥
yatnavanto yavadvīpaṃ saptarājopaśobhitam | suvarṇarūpyakadvīpaṃ suvarṇākaramaṇḍitam || 30 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   30

यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः । दिवं स्पृशति शृङ्गेण देवदानवसेवितः॥ ३१॥
yavadvīpamatikramya śiśiro nāma parvataḥ | divaṃ spṛśati śṛṅgeṇa devadānavasevitaḥ || 31 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   31

एतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च । मार्गध्वं सहिताः सर्वे रामपत्नीं यशस्विनीम्॥ ३२॥
eteṣāṃ giridurgeṣu prapāteṣu vaneṣu ca | mārgadhvaṃ sahitāḥ sarve rāmapatnīṃ yaśasvinīm || 32 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   32

ततो रक्तजलं प्राप्य शोणाख्यं शीघ्रवाहिनम् । गत्वा पारं समुद्रस्य सिद्धचारणसेवितम्॥ ३३॥
tato raktajalaṃ prāpya śoṇākhyaṃ śīghravāhinam | gatvā pāraṃ samudrasya siddhacāraṇasevitam || 33 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   33

तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ ३४॥
tasya tīrtheṣu ramyeṣu vicitreṣu vaneṣu ca | rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ || 34 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   34

पर्वतप्रभवा नद्यः सुभीमबहुनिष्कुटाः । मार्गितव्या दरीमन्तः पर्वताश्च वनानि च॥ ३५॥
parvataprabhavā nadyaḥ subhīmabahuniṣkuṭāḥ | mārgitavyā darīmantaḥ parvatāśca vanāni ca || 35 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   35

ततः समुद्रद्वीपांश्च सुभीमान् द्रष्टुमर्हथ । ऊर्मिमन्तं महारौद्रं क्रोशन्तमनिलोद्धतम्॥ ३६॥
tataḥ samudradvīpāṃśca subhīmān draṣṭumarhatha | ūrmimantaṃ mahāraudraṃ krośantamaniloddhatam || 36 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   36

तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः । ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः॥ ३७॥
tatrāsurā mahākāyāśchāyāṃ gṛhṇanti nityaśaḥ | brahmaṇā samanujñātā dīrghakālaṃ bubhukṣitāḥ || 37 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   37

तं कालमेघप्रतिमं महोरगनिषेवितम् । अभिगम्य महानादं तीर्थेनैव महोदधिम्॥ ३८॥
taṃ kālameghapratimaṃ mahoraganiṣevitam | abhigamya mahānādaṃ tīrthenaiva mahodadhim || 38 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   38

ततो रक्तजलं भीमं लोहितं नाम सागरम् । गत्वा प्रेक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम्॥ ३९॥
tato raktajalaṃ bhīmaṃ lohitaṃ nāma sāgaram | gatvā prekṣyatha tāṃ caiva bṛhatīṃ kūṭaśālmalīm || 39 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   39

गृहं च वैनतेयस्य नानारत्नविभूषितम् । तत्र कैलाससंकाशं विहितं विश्वकर्मणा॥ ४०॥
gṛhaṃ ca vainateyasya nānāratnavibhūṣitam | tatra kailāsasaṃkāśaṃ vihitaṃ viśvakarmaṇā || 40 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   40

तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः । शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः॥ ४१॥
tatra śailanibhā bhīmā mandehā nāma rākṣasāḥ | śailaśṛṅgeṣu lambante nānārūpā bhayāvahāḥ || 41 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   41

ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति । अभितप्ताः स्म सूर्येण लम्बन्ते स्म पुनः पुनः॥ ४२॥
te patanti jale nityaṃ sūryasyodayanaṃ prati | abhitaptāḥ sma sūryeṇa lambante sma punaḥ punaḥ || 42 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   42

निहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः । ततः पाण्डुरमेघाभं क्षीरोदं नाम सागरम्॥ ४३॥
nihatā brahmatejobhirahanyahani rākṣasāḥ | tataḥ pāṇḍurameghābhaṃ kṣīrodaṃ nāma sāgaram || 43 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   43

गत्वा द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः । तस्य मध्ये महान् श्वेतो ऋषभो नाम पर्वतः॥ ४४॥
gatvā drakṣyatha durdharṣā muktāhāramivormibhiḥ | tasya madhye mahān śveto ṛṣabho nāma parvataḥ || 44 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   44

दिव्यगन्धैः कुसुमितैराचितैश्च नगैर्वृतः । सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः॥ ४५॥
divyagandhaiḥ kusumitairācitaiśca nagairvṛtaḥ | saraśca rājataiḥ padmairjvalitairhemakesaraiḥ || 45 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   45

नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् । विबुधाश्चारणा यक्षाः किंनराश्चाप्सरोगणाः॥ ४६॥
nāmnā sudarśanaṃ nāma rājahaṃsaiḥ samākulam | vibudhāścāraṇā yakṣāḥ kiṃnarāścāpsarogaṇāḥ || 46 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   46

हृष्टाः समधिगच्छन्ति नलिनीं तां रिरंसवः । क्षीरोदं समतिक्रम्य तदा द्रक्ष्यथ वानराः॥ ४७॥
hṛṣṭāḥ samadhigacchanti nalinīṃ tāṃ riraṃsavaḥ | kṣīrodaṃ samatikramya tadā drakṣyatha vānarāḥ || 47 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   47

जलोदं सागरं शीघ्रं सर्वभूतभयावहम् । तत्र तत्कोपजं तेजः कृतं हयमुखं महत्॥ ४८॥
jalodaṃ sāgaraṃ śīghraṃ sarvabhūtabhayāvaham | tatra tatkopajaṃ tejaḥ kṛtaṃ hayamukhaṃ mahat || 48 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   48

अस्याहुस्तन्महावेगमोदनं सचराचरम् । तत्र विक्रोशतां नादो भूतानां सागरौकसाम् । श्रूयते चासमर्थानां दृष्ट्वाभूद् वडवामुखम्॥ ४९॥
asyāhustanmahāvegamodanaṃ sacarācaram | tatra vikrośatāṃ nādo bhūtānāṃ sāgaraukasām | śrūyate cāsamarthānāṃ dṛṣṭvābhūd vaḍavāmukham || 49 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   49

स्वादूदस्योत्तरे तीरे योजनानि त्रयोदश । जातरूपशिलो नाम सुमहान् कनकप्रभः॥ ५०॥
svādūdasyottare tīre yojanāni trayodaśa | jātarūpaśilo nāma sumahān kanakaprabhaḥ || 50 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   50

तत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम् । पद्मपत्रविशालाक्षं ततो द्रक्ष्यथ वानराः॥ ५१॥
tatra candrapratīkāśaṃ pannagaṃ dharaṇīdharam | padmapatraviśālākṣaṃ tato drakṣyatha vānarāḥ || 51 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   51

आसीनं पर्वतस्याग्रे सर्वदेवनमस्कृतम् । सहस्रशिरसं देवमनन्तं नीलवाससम्॥ ५२॥
āsīnaṃ parvatasyāgre sarvadevanamaskṛtam | sahasraśirasaṃ devamanantaṃ nīlavāsasam || 52 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   52

त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः । स्थापितः पर्वतस्याग्रे विराजति सवेदिकः॥ ५३॥
triśirāḥ kāñcanaḥ ketustālastasya mahātmanaḥ | sthāpitaḥ parvatasyāgre virājati savedikaḥ || 53 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   53

पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः । ततः परं हेममयः श्रीमानुदयपर्वतः॥ ५४॥
pūrvasyāṃ diśi nirmāṇaṃ kṛtaṃ tat tridaśeśvaraiḥ | tataḥ paraṃ hemamayaḥ śrīmānudayaparvataḥ || 54 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   54

तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता । जातरूपमयी दिव्या विराजति सवेदिका॥ ५५॥
tasya koṭirdivaṃ spṛṣṭvā śatayojanamāyatā | jātarūpamayī divyā virājati savedikā || 55 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   55

सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः । जातरूपमयैर्दिव्यैः शोभते सूर्यसंनिभैः॥ ५६॥
sālaistālaistamālaiśca karṇikāraiśca puṣpitaiḥ | jātarūpamayairdivyaiḥ śobhate sūryasaṃnibhaiḥ || 56 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   56

तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् । शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम्॥ ५७॥
tatra yojanavistāramucchritaṃ daśayojanam | śṛṅgaṃ saumanasaṃ nāma jātarūpamayaṃ dhruvam || 57 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   57

तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे । द्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः॥ ५८॥
tatra pūrvaṃ padaṃ kṛtvā purā viṣṇustrivikrame | dvitīyaṃ śikhare meroścakāra puruṣottamaḥ || 58 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   58

उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः । दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम्॥ ५९॥
uttareṇa parikramya jambūdvīpaṃ divākaraḥ | dṛśyo bhavati bhūyiṣṭhaṃ śikharaṃ tanmahocchrayam || 59 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   59

तत्र वैखानसा नाम वालखिल्या महर्षयः । प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः॥ ६०॥
tatra vaikhānasā nāma vālakhilyā maharṣayaḥ | prakāśamānā dṛśyante sūryavarṇāstapasvinaḥ || 60 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   60

अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते । तस्मिंस्तेजश्च चक्षुश्च सर्वप्राणभृतामपि॥ ६१॥
ayaṃ sudarśano dvīpaḥ puro yasya prakāśate | tasmiṃstejaśca cakṣuśca sarvaprāṇabhṛtāmapi || 61 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   61

शैलस्य तस्य पृष्ठेषु कन्दरेषु वनेषु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ ६२॥
śailasya tasya pṛṣṭheṣu kandareṣu vaneṣu ca | rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ || 62 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   62

काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः । आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते॥ ६३॥
kāñcanasya ca śailasya sūryasya ca mahātmanaḥ | āviṣṭā tejasā saṃdhyā pūrvā raktā prakāśate || 63 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   63

पूर्वमेतत् कृतं द्वारं पृथिव्या भुवनस्य च । सूर्यस्योदयनं चैव पूर्वा ह्येषा दिगुच्यते॥ ६४॥
pūrvametat kṛtaṃ dvāraṃ pṛthivyā bhuvanasya ca | sūryasyodayanaṃ caiva pūrvā hyeṣā digucyate || 64 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   64

तस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ ६५॥
tasya śailasya pṛṣṭheṣu nirjhareṣu guhāsu ca | rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ || 65 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   65

ततः परमगम्या स्याद् दिक्पूर्वा त्रिदशावृता । रहिता चन्द्रसूर्याभ्यामदृश्या तमसावृता॥ ६६॥
tataḥ paramagamyā syād dikpūrvā tridaśāvṛtā | rahitā candrasūryābhyāmadṛśyā tamasāvṛtā || 66 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   66

शैलेषु तेषु सर्वेषु कन्दरेषु नदीषु च । ये च नोक्ता मयोद्देशा विचेया तेषु जानकी॥ ६७॥
śaileṣu teṣu sarveṣu kandareṣu nadīṣu ca | ye ca noktā mayoddeśā viceyā teṣu jānakī || 67 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   67

एतावद् वानरैः शक्यं गन्तुं वानरपुङ्गवाः । अभास्करममर्यादं न जानीमस्ततः परम्॥ ६८॥
etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṅgavāḥ | abhāskaramamaryādaṃ na jānīmastataḥ param || 68 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   68

अभिगम्य तु वैदेहीं निलयं रावणस्य च । मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम्॥ ६९॥
abhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca | māse pūrṇe nivartadhvamudayaṃ prāpya parvatam || 69 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   69

ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम । सिद्धार्थाः संनिवर्तध्वमधिगम्य च मैथिलीम्॥ ७०॥
ūrdhvaṃ māsānna vastavyaṃ vasan vadhyo bhavenmama | siddhārthāḥ saṃnivartadhvamadhigamya ca maithilīm || 70 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   70

महेन्द्रकान्तां वनषण्डमण्डितां दिशं चरित्वा निपुणेन वानराः । अवाप्य सीतां रघुवंशजप्रियां ततो निवृत्ताः सुखिनो भविष्यथ॥ ७१॥
mahendrakāntāṃ vanaṣaṇḍamaṇḍitāṃ diśaṃ caritvā nipuṇena vānarāḥ | avāpya sītāṃ raghuvaṃśajapriyāṃ tato nivṛttāḥ sukhino bhaviṣyatha || 71 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   71

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चत्वारिंशः सर्गः ॥४-४०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe catvāriṃśaḥ sargaḥ || 4-40 ||

Kanda : Kishkinda Kanda

Sarga :   40

Shloka :   72

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In