तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः । श्वेतं राजतमेकं च सेवते यन्निशाकरः । न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः॥ ३०॥
PADACHEDA
तस्य एकम् काञ्चनम् शृङ्गम् सेवते यम् दिवाकरः । श्वेतम् राजतम् एकम् च सेवते यत् निशाकरः । न तम् कृतघ्नाः पश्यन्ति न नृशंसाः न नास्तिकाः॥ ३०॥
TRANSLITERATION
tasya ekam kāñcanam śṛṅgam sevate yam divākaraḥ . śvetam rājatam ekam ca sevate yat niśākaraḥ . na tam kṛtaghnāḥ paśyanti na nṛśaṃsāḥ na nāstikāḥ.. 30..