This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥४-४१॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ekacatvāriṃśaḥ sargaḥ ..4-41..
ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् । दक्षिणां प्रेषयामास वानरानभिलक्षितान्॥ १॥
tataḥ prasthāpya sugrīvastanmahadvānaraṃ balam . dakṣiṇāṃ preṣayāmāsa vānarānabhilakṣitān.. 1..
नीलमग्निसुतं चैव हनूमन्तं च वानरम् । पितामहसुतं चैव जाम्बवन्तं महौजसम्॥ २॥
nīlamagnisutaṃ caiva hanūmantaṃ ca vānaram . pitāmahasutaṃ caiva jāmbavantaṃ mahaujasam.. 2..
सुहोत्रं च शरारिं च शरगुल्मं तथैव च । गजं गवाक्षं गवयं सुषेणं वृषभं तथा॥ ३॥
suhotraṃ ca śarāriṃ ca śaragulmaṃ tathaiva ca . gajaṃ gavākṣaṃ gavayaṃ suṣeṇaṃ vṛṣabhaṃ tathā.. 3..
मैन्दं च द्विविदं चैव सुषेणं गन्धमादनम् । उल्कामुखमनङ्गं च हुताशनसुतावुभौ॥ ४॥
maindaṃ ca dvividaṃ caiva suṣeṇaṃ gandhamādanam . ulkāmukhamanaṅgaṃ ca hutāśanasutāvubhau.. 4..
अङ्गदप्रमुखान् वीरान् वीरः कपिगणेश्वरः । वेगविक्रमसम्पन्नान् संदिदेश विशेषवित्॥ ५॥
aṅgadapramukhān vīrān vīraḥ kapigaṇeśvaraḥ . vegavikramasampannān saṃdideśa viśeṣavit.. 5..
तेषामग्रेसरं चैव बृहद्बलमथाङ्गदम् । विधाय हरिवीराणामादिशद् दक्षिणां दिशम्॥ ६॥
teṣāmagresaraṃ caiva bṛhadbalamathāṅgadam . vidhāya harivīrāṇāmādiśad dakṣiṇāṃ diśam.. 6..
ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः । कपीशः कपिमुख्यानां स तेषां समुदाहरत्॥ ७॥
ye kecana samuddeśāstasyāṃ diśi sudurgamāḥ . kapīśaḥ kapimukhyānāṃ sa teṣāṃ samudāharat.. 7..
सहस्रशिरसं विन्ध्यं नानाद्रुमलतायुतम् । नर्मदां च नदीं रम्यां महोरगनिषेविताम्॥ ८॥
sahasraśirasaṃ vindhyaṃ nānādrumalatāyutam . narmadāṃ ca nadīṃ ramyāṃ mahoraganiṣevitām.. 8..
ततो गोदावरीं रम्यां कृष्णवेणीं महानदीम् । वरदां च महाभागां महोरगनिषेविताम् । मेखलानुत्कलांश्चैव दशार्णनगराण्यपि॥ ९॥
tato godāvarīṃ ramyāṃ kṛṣṇaveṇīṃ mahānadīm . varadāṃ ca mahābhāgāṃ mahoraganiṣevitām . mekhalānutkalāṃścaiva daśārṇanagarāṇyapi.. 9..
आब्रवन्तीमवन्तीं च सर्वमेवानुपश्यत । विदर्भानृष्टिकांश्चैव रम्यान् माहिषकानपि॥ १०॥
ābravantīmavantīṃ ca sarvamevānupaśyata . vidarbhānṛṣṭikāṃścaiva ramyān māhiṣakānapi.. 10..
तथा वङ्गान् कलिङ्गांश्च कौशिकांश्च समन्ततः । अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम्॥ ११॥
tathā vaṅgān kaliṅgāṃśca kauśikāṃśca samantataḥ . anvīkṣya daṇḍakāraṇyaṃ saparvatanadīguham.. 11..
नदीं गोदावरीं चैव सर्वमेवानुपश्यत । तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान् पाण्ड्यांश्च केरलान्॥ १२॥
nadīṃ godāvarīṃ caiva sarvamevānupaśyata . tathaivāndhrāṃśca puṇḍrāṃśca colān pāṇḍyāṃśca keralān.. 12..
अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः । विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः॥ १३॥
ayomukhaśca gantavyaḥ parvato dhātumaṇḍitaḥ . vicitraśikharaḥ śrīmāṃścitrapuṣpitakānanaḥ.. 13..
सुचन्दनवनोद्देशो मार्गितव्यो महागिरिः । ततस्तामापगां दिव्यां प्रसन्नसलिलाशयाम्॥ १४॥
sucandanavanoddeśo mārgitavyo mahāgiriḥ . tatastāmāpagāṃ divyāṃ prasannasalilāśayām.. 14..
तत्र द्रक्ष्यथ कावेरीं विहृतामप्सरोगणैः । तस्यासीनं नगस्याग्रे मलयस्य महौजसम्॥ १५॥
tatra drakṣyatha kāverīṃ vihṛtāmapsarogaṇaiḥ . tasyāsīnaṃ nagasyāgre malayasya mahaujasam.. 15..
द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम् । ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना॥ १६॥
drakṣyathādityasaṃkāśamagastyamṛṣisattamam . tatastenābhyanujñātāḥ prasannena mahātmanā.. 16..
ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम् । सा चन्दनवनैश्चित्रैः प्रच्छन्नद्वीपवारिणी॥ १७॥
tāmraparṇīṃ grāhajuṣṭāṃ tariṣyatha mahānadīm . sā candanavanaiścitraiḥ pracchannadvīpavāriṇī.. 17..
कान्तेव युवती कान्तं समुद्रमवगाहते । ततो हेममयं दिव्यं मुक्तामणिविभूषितम्॥ १८॥
kānteva yuvatī kāntaṃ samudramavagāhate . tato hemamayaṃ divyaṃ muktāmaṇivibhūṣitam.. 18..
युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः । ततः समुद्रमासाद्य सम्प्रधार्यार्थनिश्चयम्॥ १९॥
yuktaṃ kavāṭaṃ pāṇḍyānāṃ gatā drakṣyatha vānarāḥ . tataḥ samudramāsādya sampradhāryārthaniścayam.. 19..
अगस्त्येनान्तरे तत्र सागरे विनिवेशितः । चित्रसानुनगः श्रीमान् महेन्द्रः पर्वतोत्तमः॥ २०॥
agastyenāntare tatra sāgare viniveśitaḥ . citrasānunagaḥ śrīmān mahendraḥ parvatottamaḥ.. 20..
जातरूपमयः श्रीमानवगाढो महार्णवम् । नानाविधैर्नगैः फुल्लैर्लताभिश्चोपशोभितम्॥ २१॥
jātarūpamayaḥ śrīmānavagāḍho mahārṇavam . nānāvidhairnagaiḥ phullairlatābhiścopaśobhitam.. 21..
देवर्षियक्षप्रवरैरप्सरोभिश्च शोभितम् । सिद्धचारणसङ्घैश्च प्रकीर्णं सुमनोरमम्॥ २२॥
devarṣiyakṣapravarairapsarobhiśca śobhitam . siddhacāraṇasaṅghaiśca prakīrṇaṃ sumanoramam.. 22..
तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु । द्वीपस्तस्यापरे पारे शतयोजनविस्तृतः॥ २३॥
tamupaiti sahasrākṣaḥ sadā parvasu parvasu . dvīpastasyāpare pāre śatayojanavistṛtaḥ.. 23..
अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः । तत्र सर्वात्मना सीता मार्गितव्या विशेषतः॥ २४॥
agamyo mānuṣairdīptastaṃ mārgadhvaṃ samantataḥ . tatra sarvātmanā sītā mārgitavyā viśeṣataḥ.. 24..
स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः । राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः॥ २५॥
sa hi deśastu vadhyasya rāvaṇasya durātmanaḥ . rākṣasādhipatervāsaḥ sahasrākṣasamadyuteḥ.. 25..
दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी । अङ्गारकेति विख्याता छायामाक्षिप्य भोजिनी॥ २६॥
dakṣiṇasya samudrasya madhye tasya tu rākṣasī . aṅgāraketi vikhyātā chāyāmākṣipya bhojinī.. 26..
एवं निःसंशयान् कृत्वा संशयान्नष्टसंशयाः । मृगयध्वं नरेन्द्रस्य पत्नीममिततेजसः॥ २७॥
evaṃ niḥsaṃśayān kṛtvā saṃśayānnaṣṭasaṃśayāḥ . mṛgayadhvaṃ narendrasya patnīmamitatejasaḥ.. 27..
तमतिक्रम्य लक्ष्मीवान् समुद्रे शतयोजने । गिरिः पुष्पितको नाम सिद्धचारणसेवितः॥ २८॥
tamatikramya lakṣmīvān samudre śatayojane . giriḥ puṣpitako nāma siddhacāraṇasevitaḥ.. 28..
चन्द्रसूर्यांशुसंकाशः सागराम्बुसमाश्रयः । भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव॥ २९॥
candrasūryāṃśusaṃkāśaḥ sāgarāmbusamāśrayaḥ . bhrājate vipulaiḥ śṛṅgairambaraṃ vilikhanniva.. 29..
तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः । श्वेतं राजतमेकं च सेवते यन्निशाकरः । न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः॥ ३०॥
tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaṃ divākaraḥ . śvetaṃ rājatamekaṃ ca sevate yanniśākaraḥ . na taṃ kṛtaghnāḥ paśyanti na nṛśaṃsā na nāstikāḥ.. 30..
प्रणम्य शिरसा शैलं तं विमार्गथ वानराः । तमतिक्रम्य दुर्धर्षं सूर्यवान्नाम पर्वतः॥ ३१॥
praṇamya śirasā śailaṃ taṃ vimārgatha vānarāḥ . tamatikramya durdharṣaṃ sūryavānnāma parvataḥ.. 31..
अध्वना दुर्विगाहेन योजनानि चतुर्दश । ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः॥ ३२॥
adhvanā durvigāhena yojanāni caturdaśa . tatastamapyatikramya vaidyuto nāma parvataḥ.. 32..
सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः । तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च॥ ३३॥
sarvakāmaphalairvṛkṣaiḥ sarvakālamanoharaiḥ . tatra bhuktvā varārhāṇi mūlāni ca phalāni ca.. 33..
मधूनि पीत्वा जुष्टानि परं गच्छत वानराः । तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः॥ ३४॥
madhūni pītvā juṣṭāni paraṃ gacchata vānarāḥ . tatra netramanaḥkāntaḥ kuñjaro nāma parvataḥ.. 34..
अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा । तत्र योजनविस्तारमुच्छ्रितं दशयोजनम्॥ ३५॥
agastyabhavanaṃ yatra nirmitaṃ viśvakarmaṇā . tatra yojanavistāramucchritaṃ daśayojanam.. 35..
शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् । तत्र भोगवती नाम सर्पाणामालयः पुरी॥ ३६॥
śaraṇaṃ kāñcanaṃ divyaṃ nānāratnavibhūṣitam . tatra bhogavatī nāma sarpāṇāmālayaḥ purī.. 36..
विशालरथ्या दुर्धर्षा सर्वतः परिरक्षिता । रक्षिता पन्नगैर्घोरैस्तीक्ष्णदंष्ट्रैर्महाविषैः॥ ३७॥
viśālarathyā durdharṣā sarvataḥ parirakṣitā . rakṣitā pannagairghoraistīkṣṇadaṃṣṭrairmahāviṣaiḥ.. 37..
सर्पराजो महाघोरो यस्यां वसति वासुकिः । निर्याय मार्गितव्या च सा च भोगवती पुरी॥ ३८॥
sarparājo mahāghoro yasyāṃ vasati vāsukiḥ . niryāya mārgitavyā ca sā ca bhogavatī purī.. 38..
तत्र चानन्तरोद्देशा ये केचन समावृताः । तं च देशमतिक्रम्य महानृषभसंस्थितिः॥ ३९॥
tatra cānantaroddeśā ye kecana samāvṛtāḥ . taṃ ca deśamatikramya mahānṛṣabhasaṃsthitiḥ.. 39..
सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः । गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम्॥ ४०॥
sarvaratnamayaḥ śrīmānṛṣabho nāma parvataḥ . gośīrṣakaṃ padmakaṃ ca hariśyāmaṃ ca candanam.. 40..
दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम् । न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं तु कदाचन॥ ४१॥
divyamutpadyate yatra taccaivāgnisamaprabham . na tu taccandanaṃ dṛṣṭvā spraṣṭavyaṃ tu kadācana.. 41..
रोहिता नाम गन्धर्वा घोरं रक्षन्ति तद्वनम् । तत्र गन्धर्वपतयः पञ्च सूर्यसमप्रभाः॥ ४२॥
rohitā nāma gandharvā ghoraṃ rakṣanti tadvanam . tatra gandharvapatayaḥ pañca sūryasamaprabhāḥ.. 42..
शैलूषो ग्रामणीः शिक्षः शुको बभ्रुस्तथैव च । रविसोमाग्निवपुषां निवासः पुण्यकर्मणाम्॥ ४३॥
śailūṣo grāmaṇīḥ śikṣaḥ śuko babhrustathaiva ca . ravisomāgnivapuṣāṃ nivāsaḥ puṇyakarmaṇām.. 43..
अन्ते पृथिव्या दुर्धर्षास्ततः स्वर्गजितः स्थिताः । ततः परं न वः सेव्यः पितृलोकः सुदारुणः॥ ४४॥
ante pṛthivyā durdharṣāstataḥ svargajitaḥ sthitāḥ . tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ.. 44..
राजधानी यमस्यैषा कष्टेन तमसाऽऽवृता । एतावदेव युष्माभिर्वीरा वानरपुंगवाः । शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः॥ ४५॥
rājadhānī yamasyaiṣā kaṣṭena tamasā''vṛtā . etāvadeva yuṣmābhirvīrā vānarapuṃgavāḥ . śakyaṃ vicetuṃ gantuṃ vā nāto gatimatāṃ gatiḥ.. 45..
सर्वमेतत् समालोक्य यच्चान्यदपि दृश्यते । गतिं विदित्वा वैदेह्याः संनिवर्तितुमर्हथ॥ ४६॥
sarvametat samālokya yaccānyadapi dṛśyate . gatiṃ viditvā vaidehyāḥ saṃnivartitumarhatha.. 46..
यश्च मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति । मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति॥ ४७॥
yaśca māsānnivṛtto'gre dṛṣṭā sīteti vakṣyati . mattulyavibhavo bhogaiḥ sukhaṃ sa vihariṣyati.. 47..
ततः प्रियतरो नास्ति मम प्राणाद् विशेषतः । कृतापराधो बहुशो मम बन्धुर्भविष्यति॥ ४८॥
tataḥ priyataro nāsti mama prāṇād viśeṣataḥ . kṛtāparādho bahuśo mama bandhurbhaviṣyati.. 48..
अमितबलपराक्रमा भवन्तो विपुलगुणेषु कुलेषु च प्रसूताः । मनुजपतिसुतां यथा लभध्वं तदधिगुणं पुरुषार्थमारभध्वम्॥ ४९॥
amitabalaparākramā bhavanto vipulaguṇeṣu kuleṣu ca prasūtāḥ . manujapatisutāṃ yathā labhadhvaṃ tadadhiguṇaṃ puruṣārthamārabhadhvam.. 49..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥४-४१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ekacatvāriṃśaḥ sargaḥ ..4-41..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In