This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 41

Sugreeva sends Monkey Chiefs to South

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥४-४१॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ekacatvāriṃśaḥ sargaḥ || 4-41 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   0

ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् । दक्षिणां प्रेषयामास वानरानभिलक्षितान्॥ १॥
tataḥ prasthāpya sugrīvastanmahadvānaraṃ balam | dakṣiṇāṃ preṣayāmāsa vānarānabhilakṣitān || 1 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   1

नीलमग्निसुतं चैव हनूमन्तं च वानरम् । पितामहसुतं चैव जाम्बवन्तं महौजसम्॥ २॥
nīlamagnisutaṃ caiva hanūmantaṃ ca vānaram | pitāmahasutaṃ caiva jāmbavantaṃ mahaujasam || 2 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   2

सुहोत्रं च शरारिं च शरगुल्मं तथैव च । गजं गवाक्षं गवयं सुषेणं वृषभं तथा॥ ३॥
suhotraṃ ca śarāriṃ ca śaragulmaṃ tathaiva ca | gajaṃ gavākṣaṃ gavayaṃ suṣeṇaṃ vṛṣabhaṃ tathā || 3 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   3

मैन्दं च द्विविदं चैव सुषेणं गन्धमादनम् । उल्कामुखमनङ्गं च हुताशनसुतावुभौ॥ ४॥
maindaṃ ca dvividaṃ caiva suṣeṇaṃ gandhamādanam | ulkāmukhamanaṅgaṃ ca hutāśanasutāvubhau || 4 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   4

अङ्गदप्रमुखान् वीरान् वीरः कपिगणेश्वरः । वेगविक्रमसम्पन्नान् संदिदेश विशेषवित्॥ ५॥
aṅgadapramukhān vīrān vīraḥ kapigaṇeśvaraḥ | vegavikramasampannān saṃdideśa viśeṣavit || 5 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   5

तेषामग्रेसरं चैव बृहद‍्बलमथाङ्गदम् । विधाय हरिवीराणामादिशद् दक्षिणां दिशम्॥ ६॥
teṣāmagresaraṃ caiva bṛhada‍्balamathāṅgadam | vidhāya harivīrāṇāmādiśad dakṣiṇāṃ diśam || 6 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   6

ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः । कपीशः कपिमुख्यानां स तेषां समुदाहरत्॥ ७॥
ye kecana samuddeśāstasyāṃ diśi sudurgamāḥ | kapīśaḥ kapimukhyānāṃ sa teṣāṃ samudāharat || 7 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   7

सहस्रशिरसं विन्ध्यं नानाद्रुमलतायुतम् । नर्मदां च नदीं रम्यां महोरगनिषेविताम्॥ ८॥
sahasraśirasaṃ vindhyaṃ nānādrumalatāyutam | narmadāṃ ca nadīṃ ramyāṃ mahoraganiṣevitām || 8 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   8

ततो गोदावरीं रम्यां कृष्णवेणीं महानदीम् । वरदां च महाभागां महोरगनिषेविताम् । मेखलानुत्कलांश्चैव दशार्णनगराण्यपि॥ ९॥
tato godāvarīṃ ramyāṃ kṛṣṇaveṇīṃ mahānadīm | varadāṃ ca mahābhāgāṃ mahoraganiṣevitām | mekhalānutkalāṃścaiva daśārṇanagarāṇyapi || 9 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   9

आब्रवन्तीमवन्तीं च सर्वमेवानुपश्यत । विदर्भानृष्टिकांश्चैव रम्यान् माहिषकानपि॥ १०॥
ābravantīmavantīṃ ca sarvamevānupaśyata | vidarbhānṛṣṭikāṃścaiva ramyān māhiṣakānapi || 10 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   10

तथा वङ्गान् कलिङ्गांश्च कौशिकांश्च समन्ततः । अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम्॥ ११॥
tathā vaṅgān kaliṅgāṃśca kauśikāṃśca samantataḥ | anvīkṣya daṇḍakāraṇyaṃ saparvatanadīguham || 11 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   11

नदीं गोदावरीं चैव सर्वमेवानुपश्यत । तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान् पाण्ड्यांश्च केरलान्॥ १२॥
nadīṃ godāvarīṃ caiva sarvamevānupaśyata | tathaivāndhrāṃśca puṇḍrāṃśca colān pāṇḍyāṃśca keralān || 12 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   12

अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः । विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः॥ १३॥
ayomukhaśca gantavyaḥ parvato dhātumaṇḍitaḥ | vicitraśikharaḥ śrīmāṃścitrapuṣpitakānanaḥ || 13 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   13

सुचन्दनवनोद्देशो मार्गितव्यो महागिरिः । ततस्तामापगां दिव्यां प्रसन्नसलिलाशयाम्॥ १४॥
sucandanavanoddeśo mārgitavyo mahāgiriḥ | tatastāmāpagāṃ divyāṃ prasannasalilāśayām || 14 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   14

तत्र द्रक्ष्यथ कावेरीं विहृतामप्सरोगणैः । तस्यासीनं नगस्याग्रे मलयस्य महौजसम्॥ १५॥
tatra drakṣyatha kāverīṃ vihṛtāmapsarogaṇaiḥ | tasyāsīnaṃ nagasyāgre malayasya mahaujasam || 15 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   15

द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम् । ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना॥ १६॥
drakṣyathādityasaṃkāśamagastyamṛṣisattamam | tatastenābhyanujñātāḥ prasannena mahātmanā || 16 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   16

ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम् । सा चन्दनवनैश्चित्रैः प्रच्छन्नद्वीपवारिणी॥ १७॥
tāmraparṇīṃ grāhajuṣṭāṃ tariṣyatha mahānadīm | sā candanavanaiścitraiḥ pracchannadvīpavāriṇī || 17 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   17

कान्तेव युवती कान्तं समुद्रमवगाहते । ततो हेममयं दिव्यं मुक्तामणिविभूषितम्॥ १८॥
kānteva yuvatī kāntaṃ samudramavagāhate | tato hemamayaṃ divyaṃ muktāmaṇivibhūṣitam || 18 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   18

युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः । ततः समुद्रमासाद्य सम्प्रधार्यार्थनिश्चयम्॥ १९॥
yuktaṃ kavāṭaṃ pāṇḍyānāṃ gatā drakṣyatha vānarāḥ | tataḥ samudramāsādya sampradhāryārthaniścayam || 19 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   19

अगस्त्येनान्तरे तत्र सागरे विनिवेशितः । चित्रसानुनगः श्रीमान् महेन्द्रः पर्वतोत्तमः॥ २०॥
agastyenāntare tatra sāgare viniveśitaḥ | citrasānunagaḥ śrīmān mahendraḥ parvatottamaḥ || 20 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   20

जातरूपमयः श्रीमानवगाढो महार्णवम् । नानाविधैर्नगैः फुल्लैर्लताभिश्चोपशोभितम्॥ २१॥
jātarūpamayaḥ śrīmānavagāḍho mahārṇavam | nānāvidhairnagaiḥ phullairlatābhiścopaśobhitam || 21 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   21

देवर्षियक्षप्रवरैरप्सरोभिश्च शोभितम् । सिद्धचारणसङ्घैश्च प्रकीर्णं सुमनोरमम्॥ २२॥
devarṣiyakṣapravarairapsarobhiśca śobhitam | siddhacāraṇasaṅghaiśca prakīrṇaṃ sumanoramam || 22 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   22

तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु । द्वीपस्तस्यापरे पारे शतयोजनविस्तृतः॥ २३॥
tamupaiti sahasrākṣaḥ sadā parvasu parvasu | dvīpastasyāpare pāre śatayojanavistṛtaḥ || 23 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   23

अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः । तत्र सर्वात्मना सीता मार्गितव्या विशेषतः॥ २४॥
agamyo mānuṣairdīptastaṃ mārgadhvaṃ samantataḥ | tatra sarvātmanā sītā mārgitavyā viśeṣataḥ || 24 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   24

स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः । राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः॥ २५॥
sa hi deśastu vadhyasya rāvaṇasya durātmanaḥ | rākṣasādhipatervāsaḥ sahasrākṣasamadyuteḥ || 25 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   25

दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी । अङ्गारकेति विख्याता छायामाक्षिप्य भोजिनी॥ २६॥
dakṣiṇasya samudrasya madhye tasya tu rākṣasī | aṅgāraketi vikhyātā chāyāmākṣipya bhojinī || 26 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   26

एवं निःसंशयान् कृत्वा संशयान्नष्टसंशयाः । मृगयध्वं नरेन्द्रस्य पत्नीममिततेजसः॥ २७॥
evaṃ niḥsaṃśayān kṛtvā saṃśayānnaṣṭasaṃśayāḥ | mṛgayadhvaṃ narendrasya patnīmamitatejasaḥ || 27 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   27

तमतिक्रम्य लक्ष्मीवान् समुद्रे शतयोजने । गिरिः पुष्पितको नाम सिद्धचारणसेवितः॥ २८॥
tamatikramya lakṣmīvān samudre śatayojane | giriḥ puṣpitako nāma siddhacāraṇasevitaḥ || 28 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   28

चन्द्रसूर्यांशुसंकाशः सागराम्बुसमाश्रयः । भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव॥ २९॥
candrasūryāṃśusaṃkāśaḥ sāgarāmbusamāśrayaḥ | bhrājate vipulaiḥ śṛṅgairambaraṃ vilikhanniva || 29 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   29

तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः । श्वेतं राजतमेकं च सेवते यन्निशाकरः । न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः॥ ३०॥
tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaṃ divākaraḥ | śvetaṃ rājatamekaṃ ca sevate yanniśākaraḥ | na taṃ kṛtaghnāḥ paśyanti na nṛśaṃsā na nāstikāḥ || 30 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   30

प्रणम्य शिरसा शैलं तं विमार्गथ वानराः । तमतिक्रम्य दुर्धर्षं सूर्यवान्नाम पर्वतः॥ ३१॥
praṇamya śirasā śailaṃ taṃ vimārgatha vānarāḥ | tamatikramya durdharṣaṃ sūryavānnāma parvataḥ || 31 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   31

अध्वना दुर्विगाहेन योजनानि चतुर्दश । ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः॥ ३२॥
adhvanā durvigāhena yojanāni caturdaśa | tatastamapyatikramya vaidyuto nāma parvataḥ || 32 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   32

सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः । तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च॥ ३३॥
sarvakāmaphalairvṛkṣaiḥ sarvakālamanoharaiḥ | tatra bhuktvā varārhāṇi mūlāni ca phalāni ca || 33 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   33

मधूनि पीत्वा जुष्टानि परं गच्छत वानराः । तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः॥ ३४॥
madhūni pītvā juṣṭāni paraṃ gacchata vānarāḥ | tatra netramanaḥkāntaḥ kuñjaro nāma parvataḥ || 34 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   34

अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा । तत्र योजनविस्तारमुच्छ्रितं दशयोजनम्॥ ३५॥
agastyabhavanaṃ yatra nirmitaṃ viśvakarmaṇā | tatra yojanavistāramucchritaṃ daśayojanam || 35 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   35

शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् । तत्र भोगवती नाम सर्पाणामालयः पुरी॥ ३६॥
śaraṇaṃ kāñcanaṃ divyaṃ nānāratnavibhūṣitam | tatra bhogavatī nāma sarpāṇāmālayaḥ purī || 36 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   36

विशालरथ्या दुर्धर्षा सर्वतः परिरक्षिता । रक्षिता पन्नगैर्घोरैस्तीक्ष्णदंष्ट्रैर्महाविषैः॥ ३७॥
viśālarathyā durdharṣā sarvataḥ parirakṣitā | rakṣitā pannagairghoraistīkṣṇadaṃṣṭrairmahāviṣaiḥ || 37 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   37

सर्पराजो महाघोरो यस्यां वसति वासुकिः । निर्याय मार्गितव्या च सा च भोगवती पुरी॥ ३८॥
sarparājo mahāghoro yasyāṃ vasati vāsukiḥ | niryāya mārgitavyā ca sā ca bhogavatī purī || 38 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   38

तत्र चानन्तरोद्देशा ये केचन समावृताः । तं च देशमतिक्रम्य महानृषभसंस्थितिः॥ ३९॥
tatra cānantaroddeśā ye kecana samāvṛtāḥ | taṃ ca deśamatikramya mahānṛṣabhasaṃsthitiḥ || 39 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   39

सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः । गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम्॥ ४०॥
sarvaratnamayaḥ śrīmānṛṣabho nāma parvataḥ | gośīrṣakaṃ padmakaṃ ca hariśyāmaṃ ca candanam || 40 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   40

दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम् । न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं तु कदाचन॥ ४१॥
divyamutpadyate yatra taccaivāgnisamaprabham | na tu taccandanaṃ dṛṣṭvā spraṣṭavyaṃ tu kadācana || 41 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   41

रोहिता नाम गन्धर्वा घोरं रक्षन्ति तद्वनम् । तत्र गन्धर्वपतयः पञ्च सूर्यसमप्रभाः॥ ४२॥
rohitā nāma gandharvā ghoraṃ rakṣanti tadvanam | tatra gandharvapatayaḥ pañca sūryasamaprabhāḥ || 42 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   42

शैलूषो ग्रामणीः शिक्षः शुको बभ्रुस्तथैव च । रविसोमाग्निवपुषां निवासः पुण्यकर्मणाम्॥ ४३॥
śailūṣo grāmaṇīḥ śikṣaḥ śuko babhrustathaiva ca | ravisomāgnivapuṣāṃ nivāsaḥ puṇyakarmaṇām || 43 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   43

अन्ते पृथिव्या दुर्धर्षास्ततः स्वर्गजितः स्थिताः । ततः परं न वः सेव्यः पितृलोकः सुदारुणः॥ ४४॥
ante pṛthivyā durdharṣāstataḥ svargajitaḥ sthitāḥ | tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ || 44 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   44

राजधानी यमस्यैषा कष्टेन तमसाऽऽवृता । एतावदेव युष्माभिर्वीरा वानरपुंगवाः । शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः॥ ४५॥
rājadhānī yamasyaiṣā kaṣṭena tamasā''vṛtā | etāvadeva yuṣmābhirvīrā vānarapuṃgavāḥ | śakyaṃ vicetuṃ gantuṃ vā nāto gatimatāṃ gatiḥ || 45 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   45

सर्वमेतत् समालोक्य यच्चान्यदपि दृश्यते । गतिं विदित्वा वैदेह्याः संनिवर्तितुमर्हथ॥ ४६॥
sarvametat samālokya yaccānyadapi dṛśyate | gatiṃ viditvā vaidehyāḥ saṃnivartitumarhatha || 46 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   46

यश्च मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति । मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति॥ ४७॥
yaśca māsānnivṛtto'gre dṛṣṭā sīteti vakṣyati | mattulyavibhavo bhogaiḥ sukhaṃ sa vihariṣyati || 47 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   47

ततः प्रियतरो नास्ति मम प्राणाद् विशेषतः । कृतापराधो बहुशो मम बन्धुर्भविष्यति॥ ४८॥
tataḥ priyataro nāsti mama prāṇād viśeṣataḥ | kṛtāparādho bahuśo mama bandhurbhaviṣyati || 48 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   48

अमितबलपराक्रमा भवन्तो विपुलगुणेषु कुलेषु च प्रसूताः । मनुजपतिसुतां यथा लभध्वं तदधिगुणं पुरुषार्थमारभध्वम्॥ ४९॥
amitabalaparākramā bhavanto vipulaguṇeṣu kuleṣu ca prasūtāḥ | manujapatisutāṃ yathā labhadhvaṃ tadadhiguṇaṃ puruṣārthamārabhadhvam || 49 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   49

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥४-४१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ekacatvāriṃśaḥ sargaḥ || 4-41 ||

Kanda : Kishkinda Kanda

Sarga :   41

Shloka :   50

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In