This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्विचत्वारिंशः सर्गः ॥४-४२॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe dvicatvāriṃśaḥ sargaḥ ..4-42..
अथ प्रस्थाप्य स हरीन् सुग्रीवो दक्षिणां दिशम् । अब्रवीन्मेघसंकाशं सुषेणं नाम वानरम्॥ १॥
atha prasthāpya sa harīn sugrīvo dakṣiṇāṃ diśam . abravīnmeghasaṃkāśaṃ suṣeṇaṃ nāma vānaram.. 1..
तारायाः पितरं राजा श्वशुरं भीमविक्रमम् । अब्रवीत् प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च॥ २॥
tārāyāḥ pitaraṃ rājā śvaśuraṃ bhīmavikramam . abravīt prāñjalirvākyamabhigamya praṇamya ca.. 2..
महर्षिपुत्रं मारीचमर्चिष्मन्तं महाकपिम् । वृतं कपिवरैः शूरैर्महेन्द्रसदृशद्युतिम्॥ ३॥
maharṣiputraṃ mārīcamarciṣmantaṃ mahākapim . vṛtaṃ kapivaraiḥ śūrairmahendrasadṛśadyutim.. 3..
बुद्धिविक्रमसम्पन्नं वैनतेयसमद्युतिम् । मरीचिपुत्रान् मारीचानर्चिर्माल्यान् महाबलान्॥ ४॥
buddhivikramasampannaṃ vainateyasamadyutim . marīciputrān mārīcānarcirmālyān mahābalān.. 4..
ऋषिपुत्रांश्च तान् सर्वान् प्रतीचीमादिशद् दिशम् । द्वाभ्यां शतसहस्राभ्यां कपीनां कपिसत्तमाः॥ ५॥
ṛṣiputrāṃśca tān sarvān pratīcīmādiśad diśam . dvābhyāṃ śatasahasrābhyāṃ kapīnāṃ kapisattamāḥ.. 5..
सुषेणप्रमुखा यूयं वैदेहीं परिमार्गथ । सौराष्ट्रान् सहबाह्लीकांश्चन्द्रचित्रांस्तथैव च॥ ६॥
suṣeṇapramukhā yūyaṃ vaidehīṃ parimārgatha . saurāṣṭrān sahabāhlīkāṃścandracitrāṃstathaiva ca.. 6..
स्फीताञ्जनपदान् रम्यान् विपुलानि पुराणि च । पुंनागगहनं कुक्षिं बकुलोद्दालकाकुलम्॥ ७॥
sphītāñjanapadān ramyān vipulāni purāṇi ca . puṃnāgagahanaṃ kukṣiṃ bakuloddālakākulam.. 7..
तथा केतकषण्डांश्च मार्गध्वं हरिपुङ्गवाः । प्रत्यक्स्रोतोवहाश्चैव नद्यः शीतजलाः शिवाः॥ ८॥
tathā ketakaṣaṇḍāṃśca mārgadhvaṃ haripuṅgavāḥ . pratyaksrotovahāścaiva nadyaḥ śītajalāḥ śivāḥ.. 8..
तापसानामरण्यानि कान्तारगिरयश्च ये । तत्र स्थलीर्मरुप्राया अत्युच्चशिशिराः शिलाः॥ ९॥
tāpasānāmaraṇyāni kāntāragirayaśca ye . tatra sthalīrmaruprāyā atyuccaśiśirāḥ śilāḥ.. 9..
गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम् । ततः पश्चिममागम्य समुद्रं द्रष्टुमर्हथ॥ १०॥
girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam . tataḥ paścimamāgamya samudraṃ draṣṭumarhatha.. 10..
तिमिनक्राकुलजलं गत्वा द्रक्ष्यथ वानराः । ततः केतकषण्डेषु तमालगहनेषु च॥ ११॥
timinakrākulajalaṃ gatvā drakṣyatha vānarāḥ . tataḥ ketakaṣaṇḍeṣu tamālagahaneṣu ca.. 11..
कपयो विहरिष्यन्ति नारिकेलवनेषु च । तत्र सीतां च मार्गध्वं निलयं रावणस्य च॥ १२॥
kapayo vihariṣyanti nārikelavaneṣu ca . tatra sītāṃ ca mārgadhvaṃ nilayaṃ rāvaṇasya ca.. 12..
वेलातलनिविष्टेषु पर्वतेषु वनेषु च । मुरवीपत्तनं चैव रम्यं चैव जटापुरम्॥ १३॥
velātalaniviṣṭeṣu parvateṣu vaneṣu ca . muravīpattanaṃ caiva ramyaṃ caiva jaṭāpuram.. 13..
अवन्तीमङ्गलेपां च तथा चालक्षितं वनम् । राष्ट्राणि च विशालानि पत्तनानि ततस्ततः॥ १४॥
avantīmaṅgalepāṃ ca tathā cālakṣitaṃ vanam . rāṣṭrāṇi ca viśālāni pattanāni tatastataḥ.. 14..
सिन्धुसागरयोश्चैव संगमे तत्र पर्वतः । महान् सोमगिरिर्नाम शतशृङ्गो महाद्रुमः॥ १५॥
sindhusāgarayoścaiva saṃgame tatra parvataḥ . mahān somagirirnāma śataśṛṅgo mahādrumaḥ.. 15..
तत्र प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः । तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते॥ १६॥
tatra prastheṣu ramyeṣu siṃhāḥ pakṣagamāḥ sthitāḥ . timimatsyagajāṃścaiva nīḍānyāropayanti te.. 16..
तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये । दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःस्वनाः॥ १७॥
tāni nīḍāni siṃhānāṃ giriśṛṅgagatāśca ye . dṛptāstṛptāśca mātaṅgāstoyadasvananiḥsvanāḥ.. 17..
विचरन्ति विशालेऽस्मिंस्तोयपूर्णे समन्ततः । तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम्॥ १८॥
vicaranti viśāle'smiṃstoyapūrṇe samantataḥ . tasya śṛṅgaṃ divasparśaṃ kāñcanaṃ citrapādapam.. 18..
सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः । कोटिं तत्र समुद्रस्य काञ्चनीं शतयोजनाम्॥ १९॥
sarvamāśu vicetavyaṃ kapibhiḥ kāmarūpibhiḥ . koṭiṃ tatra samudrasya kāñcanīṃ śatayojanām.. 19..
दुर्दर्शां पारियात्रस्य गत्वा द्रक्ष्यथ वानराः । कोट्यस्तत्र चतुर्विंशद् गन्धर्वाणां तरस्विनाम्॥ २०॥
durdarśāṃ pāriyātrasya gatvā drakṣyatha vānarāḥ . koṭyastatra caturviṃśad gandharvāṇāṃ tarasvinām.. 20..
वसन्त्यग्निनिकाशानां घोराणां कामरूपिणाम् । पावकार्चिःप्रतीकाशाः समवेताः समन्ततः॥ २१॥
vasantyagninikāśānāṃ ghorāṇāṃ kāmarūpiṇām . pāvakārciḥpratīkāśāḥ samavetāḥ samantataḥ.. 21..
नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः । नादेयं च फलं तस्माद् देशात् किंचित् प्लवङ्गमैः॥ २२॥
nātyāsādayitavyāste vānarairbhīmavikramaiḥ . nādeyaṃ ca phalaṃ tasmād deśāt kiṃcit plavaṅgamaiḥ.. 22..
दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः । फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः॥ २३॥
durāsadā hi te vīrāḥ sattvavanto mahābalāḥ . phalamūlāni te tatra rakṣante bhīmavikramāḥ.. 23..
तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी । नहि तेभ्यो भयं किंचित् कपित्वमनुवर्तताम्॥ २४॥
tatra yatnaśca kartavyo mārgitavyā ca jānakī . nahi tebhyo bhayaṃ kiṃcit kapitvamanuvartatām.. 24..
तत्र वैदूर्यवर्णाभो वज्रसंस्थानसंस्थितः । नानाद्रुमलताकीर्णो वज्रो नाम महागिरिः॥ २५॥
tatra vaidūryavarṇābho vajrasaṃsthānasaṃsthitaḥ . nānādrumalatākīrṇo vajro nāma mahāgiriḥ.. 25..
श्रीमान् समुदितस्तत्र योजनानां शतं समम् । गुहास्तत्र विचेतव्याः प्रयत्नेन प्लवङ्गमाः॥ २६॥
śrīmān samuditastatra yojanānāṃ śataṃ samam . guhāstatra vicetavyāḥ prayatnena plavaṅgamāḥ.. 26..
चतुर्भागे समुद्रस्य चक्रवान् नाम पर्वतः । तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा॥ २७॥
caturbhāge samudrasya cakravān nāma parvataḥ . tatra cakraṃ sahasrāraṃ nirmitaṃ viśvakarmaṇā.. 27..
तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम् । आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः॥ २८॥
tatra pañcajanaṃ hatvā hayagrīvaṃ ca dānavam . ājahāra tataścakraṃ śaṅkhaṃ ca puruṣottamaḥ.. 28..
तस्य सानुषु रम्येषु विशालासु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ २९॥
tasya sānuṣu ramyeṣu viśālāsu guhāsu ca . rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ.. 29..
योजनानि चतुःषष्टिर्वराहो नाम पर्वतः । सुवर्णशृङ्गः सुमहानगाधे वरुणालये॥ ३०॥
yojanāni catuḥṣaṣṭirvarāho nāma parvataḥ . suvarṇaśṛṅgaḥ sumahānagādhe varuṇālaye.. 30..
तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम् । यस्मिन् वसति दुष्टात्मा नरको नाम दानवः॥ ३१॥
tatra prāgjyotiṣaṃ nāma jātarūpamayaṃ puram . yasmin vasati duṣṭātmā narako nāma dānavaḥ.. 31..
तत्र सानुषु रम्येषु विशालासु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ ३२॥
tatra sānuṣu ramyeṣu viśālāsu guhāsu ca . rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ.. 32..
तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरदर्शनम् । पर्वतः सर्वसौवर्णो धाराप्रस्रवणायुतः॥ ३३॥
tamatikramya śailendraṃ kāñcanāntaradarśanam . parvataḥ sarvasauvarṇo dhārāprasravaṇāyutaḥ.. 33..
तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः । अभिगर्जन्ति सततं तेन शब्देन दर्पिताः॥ ३४॥
taṃ gajāśca varāhāśca siṃhā vyāghrāśca sarvataḥ . abhigarjanti satataṃ tena śabdena darpitāḥ.. 34..
यस्मिन् हरिहयः श्रीमान् महेन्द्रः पाकशासनः । अभिषिक्तः सुरै राजा मेघो नाम स पर्वतः॥ ३५॥
yasmin harihayaḥ śrīmān mahendraḥ pākaśāsanaḥ . abhiṣiktaḥ surai rājā megho nāma sa parvataḥ.. 35..
तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम् । षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ॥ ३६॥
tamatikramya śailendraṃ mahendraparipālitam . ṣaṣṭiṃ girisahasrāṇi kāñcanāni gamiṣyatha.. 36..
तरुणादित्यवर्णानि भ्राजमानानि सर्वतः । जातरूपमयैर्वृक्षैः शोभितानि सुपुष्पितैः॥ ३७॥
taruṇādityavarṇāni bhrājamānāni sarvataḥ . jātarūpamayairvṛkṣaiḥ śobhitāni supuṣpitaiḥ.. 37..
तेषां मध्ये स्थितो राजा मेरुरुत्तमपर्वतः । आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा॥ ३८॥
teṣāṃ madhye sthito rājā meruruttamaparvataḥ . ādityena prasannena śailo dattavaraḥ purā.. 38..
तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः । मत्प्रसादाद् भविष्यन्ति दिवा रात्रौ च काञ्चनाः॥ ३९॥
tenaivamuktaḥ śailendraḥ sarva eva tvadāśrayāḥ . matprasādād bhaviṣyanti divā rātrau ca kāñcanāḥ.. 39..
त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः । ते भविष्यन्ति भक्ताश्च प्रभया काञ्चनप्रभाः॥ ४०॥
tvayi ye cāpi vatsyanti devagandharvadānavāḥ . te bhaviṣyanti bhaktāśca prabhayā kāñcanaprabhāḥ.. 40..
विश्वेदेवाश्च वसवो मरुतश्च दिवौकसः । आगत्य पश्चिमां संध्यां मेरुमुत्तमपर्वतम्॥ ४१॥
viśvedevāśca vasavo marutaśca divaukasaḥ . āgatya paścimāṃ saṃdhyāṃ merumuttamaparvatam.. 41..
आदित्यमुपतिष्ठन्ति तैश्च सूर्योऽभिपूजितः । अदृश्यः सर्वभूतानामस्तं गच्छति पर्वतम्॥ ४२॥
ādityamupatiṣṭhanti taiśca sūryo'bhipūjitaḥ . adṛśyaḥ sarvabhūtānāmastaṃ gacchati parvatam.. 42..
योजनानां सहस्राणि दश तानि दिवाकरः । मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम्॥ ४३॥
yojanānāṃ sahasrāṇi daśa tāni divākaraḥ . muhūrtārdhena taṃ śīghramabhiyāti śiloccayam.. 43..
शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसंनिभम् । प्रासादगणसम्बाधं विहितं विश्वकर्मणा॥ ४४॥
śṛṅge tasya mahaddivyaṃ bhavanaṃ sūryasaṃnibham . prāsādagaṇasambādhaṃ vihitaṃ viśvakarmaṇā.. 44..
शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः । निकेतं पाशहस्तस्य वरुणस्य महात्मनः॥ ४५॥
śobhitaṃ tarubhiścitrairnānāpakṣisamākulaiḥ . niketaṃ pāśahastasya varuṇasya mahātmanaḥ.. 45..
अन्तरा मेरुमस्तं च तालो दशशिरा महान् । जातरूपमयः श्रीमान् भ्राजते चित्रवेदिकः॥ ४६॥
antarā merumastaṃ ca tālo daśaśirā mahān . jātarūpamayaḥ śrīmān bhrājate citravedikaḥ.. 46..
तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ ४७॥
teṣu sarveṣu durgeṣu sarassu ca saritsu ca . rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ.. 47..
यत्र तिष्ठति धर्मज्ञस्तपसा स्वेन भावितः । मेरुसावर्णिरित्येष ख्यातो वै ब्रह्मणा समः॥ ४८॥
yatra tiṣṭhati dharmajñastapasā svena bhāvitaḥ . merusāvarṇirityeṣa khyāto vai brahmaṇā samaḥ.. 48..
प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसंनिभः । प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति॥ ४९॥
praṣṭavyo merusāvarṇirmaharṣiḥ sūryasaṃnibhaḥ . praṇamya śirasā bhūmau pravṛttiṃ maithilīṃ prati.. 49..
एतावज्जीवलोकस्य भास्करो रजनीक्षये । कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम्॥ ५०॥
etāvajjīvalokasya bhāskaro rajanīkṣaye . kṛtvā vitimiraṃ sarvamastaṃ gacchati parvatam.. 50..
एतावद् वानरैः शक्यं गन्तुं वानरपुङ्गवाः । अभास्करममर्यादं न जानीमस्ततः परम्॥ ५१॥
etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṅgavāḥ . abhāskaramamaryādaṃ na jānīmastataḥ param.. 51..
अवगम्य तु वैदेहीं निलयं रावणस्य च । अस्तं पर्वतमासाद्य पूर्णे मासे निवर्तत॥ ५२॥
avagamya tu vaidehīṃ nilayaṃ rāvaṇasya ca . astaṃ parvatamāsādya pūrṇe māse nivartata.. 52..
ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम । सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति॥ ५३॥
ūrdhvaṃ māsānna vastavyaṃ vasan vadhyo bhavenmama . sahaiva śūro yuṣmābhiḥ śvaśuro me gamiṣyati.. 53..
श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्टकारिभिः । गुरुरेष महाबाहुः श्वशुरो मे महाबलः॥ ५४॥
śrotavyaṃ sarvametasya bhavadbhirdiṣṭakāribhiḥ . gurureṣa mahābāhuḥ śvaśuro me mahābalaḥ.. 54..
भवन्तश्चापि विक्रान्ताः प्रमाणं सर्व एव हि । प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम्॥ ५५॥
bhavantaścāpi vikrāntāḥ pramāṇaṃ sarva eva hi . pramāṇamenaṃ saṃsthāpya paśyadhvaṃ paścimāṃ diśam.. 55..
दृष्टायां तु नरेन्द्रस्य पत्न्याममिततेजसः । कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा॥ ५६॥
dṛṣṭāyāṃ tu narendrasya patnyāmamitatejasaḥ . kṛtakṛtyā bhaviṣyāmaḥ kṛtasya pratikarmaṇā.. 56..
अतोऽन्यदपि यत्कार्यं कार्यस्यास्य प्रियं भवेत् । सम्प्रधार्य भवद्भिश्च देशकालार्थसंहितम्॥ ५७॥
ato'nyadapi yatkāryaṃ kāryasyāsya priyaṃ bhavet . sampradhārya bhavadbhiśca deśakālārthasaṃhitam.. 57..
ततः सुषेणप्रमुखाः प्लवङ्गाः सुग्रीववाक्यं निपुणं निशम्य । आमन्त्र्य सर्वे प्लवगाधिपं ते जग्मुर्दिशं तां वरुणाभिगुप्ताम्॥ ५८॥
tataḥ suṣeṇapramukhāḥ plavaṅgāḥ sugrīvavākyaṃ nipuṇaṃ niśamya . āmantrya sarve plavagādhipaṃ te jagmurdiśaṃ tāṃ varuṇābhiguptām.. 58..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्विचत्वारिंशः सर्गः ॥४-४२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe dvicatvāriṃśaḥ sargaḥ ..4-42..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In