This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 42

Sugreeva sends Monkey Chiefs to West

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्विचत्वारिंशः सर्गः ॥४-४२॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe dvicatvāriṃśaḥ sargaḥ || 4-42 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   0

अथ प्रस्थाप्य स हरीन् सुग्रीवो दक्षिणां दिशम् । अब्रवीन्मेघसंकाशं सुषेणं नाम वानरम्॥ १॥
atha prasthāpya sa harīn sugrīvo dakṣiṇāṃ diśam | abravīnmeghasaṃkāśaṃ suṣeṇaṃ nāma vānaram || 1 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   1

तारायाः पितरं राजा श्वशुरं भीमविक्रमम् । अब्रवीत् प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च॥ २॥
tārāyāḥ pitaraṃ rājā śvaśuraṃ bhīmavikramam | abravīt prāñjalirvākyamabhigamya praṇamya ca || 2 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   2

महर्षिपुत्रं मारीचमर्चिष्मन्तं महाकपिम् । वृतं कपिवरैः शूरैर्महेन्द्रसदृशद्युतिम्॥ ३॥
maharṣiputraṃ mārīcamarciṣmantaṃ mahākapim | vṛtaṃ kapivaraiḥ śūrairmahendrasadṛśadyutim || 3 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   3

बुद्धिविक्रमसम्पन्नं वैनतेयसमद्युतिम् । मरीचिपुत्रान् मारीचानर्चिर्माल्यान् महाबलान्॥ ४॥
buddhivikramasampannaṃ vainateyasamadyutim | marīciputrān mārīcānarcirmālyān mahābalān || 4 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   4

ऋषिपुत्रांश्च तान् सर्वान् प्रतीचीमादिशद् दिशम् । द्वाभ्यां शतसहस्राभ्यां कपीनां कपिसत्तमाः॥ ५॥
ṛṣiputrāṃśca tān sarvān pratīcīmādiśad diśam | dvābhyāṃ śatasahasrābhyāṃ kapīnāṃ kapisattamāḥ || 5 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   5

सुषेणप्रमुखा यूयं वैदेहीं परिमार्गथ । सौराष्ट्रान् सहबाह्लीकांश्चन्द्रचित्रांस्तथैव च॥ ६॥
suṣeṇapramukhā yūyaṃ vaidehīṃ parimārgatha | saurāṣṭrān sahabāhlīkāṃścandracitrāṃstathaiva ca || 6 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   6

स्फीताञ्जनपदान् रम्यान् विपुलानि पुराणि च । पुंनागगहनं कुक्षिं बकुलोद्दालकाकुलम्॥ ७॥
sphītāñjanapadān ramyān vipulāni purāṇi ca | puṃnāgagahanaṃ kukṣiṃ bakuloddālakākulam || 7 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   7

तथा केतकषण्डांश्च मार्गध्वं हरिपुङ्गवाः । प्रत्यक्स्रोतोवहाश्चैव नद्यः शीतजलाः शिवाः॥ ८॥
tathā ketakaṣaṇḍāṃśca mārgadhvaṃ haripuṅgavāḥ | pratyaksrotovahāścaiva nadyaḥ śītajalāḥ śivāḥ || 8 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   8

तापसानामरण्यानि कान्तारगिरयश्च ये । तत्र स्थलीर्मरुप्राया अत्युच्चशिशिराः शिलाः॥ ९॥
tāpasānāmaraṇyāni kāntāragirayaśca ye | tatra sthalīrmaruprāyā atyuccaśiśirāḥ śilāḥ || 9 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   9

गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम् । ततः पश्चिममागम्य समुद्रं द्रष्टुमर्हथ॥ १०॥
girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam | tataḥ paścimamāgamya samudraṃ draṣṭumarhatha || 10 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   10

तिमिनक्राकुलजलं गत्वा द्रक्ष्यथ वानराः । ततः केतकषण्डेषु तमालगहनेषु च॥ ११॥
timinakrākulajalaṃ gatvā drakṣyatha vānarāḥ | tataḥ ketakaṣaṇḍeṣu tamālagahaneṣu ca || 11 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   11

कपयो विहरिष्यन्ति नारिकेलवनेषु च । तत्र सीतां च मार्गध्वं निलयं रावणस्य च॥ १२॥
kapayo vihariṣyanti nārikelavaneṣu ca | tatra sītāṃ ca mārgadhvaṃ nilayaṃ rāvaṇasya ca || 12 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   12

वेलातलनिविष्टेषु पर्वतेषु वनेषु च । मुरवीपत्तनं चैव रम्यं चैव जटापुरम्॥ १३॥
velātalaniviṣṭeṣu parvateṣu vaneṣu ca | muravīpattanaṃ caiva ramyaṃ caiva jaṭāpuram || 13 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   13

अवन्तीमङ्गलेपां च तथा चालक्षितं वनम् । राष्ट्राणि च विशालानि पत्तनानि ततस्ततः॥ १४॥
avantīmaṅgalepāṃ ca tathā cālakṣitaṃ vanam | rāṣṭrāṇi ca viśālāni pattanāni tatastataḥ || 14 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   14

सिन्धुसागरयोश्चैव संगमे तत्र पर्वतः । महान् सोमगिरिर्नाम शतशृङ्गो महाद्रुमः॥ १५॥
sindhusāgarayoścaiva saṃgame tatra parvataḥ | mahān somagirirnāma śataśṛṅgo mahādrumaḥ || 15 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   15

तत्र प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः । तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते॥ १६॥
tatra prastheṣu ramyeṣu siṃhāḥ pakṣagamāḥ sthitāḥ | timimatsyagajāṃścaiva nīḍānyāropayanti te || 16 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   16

तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये । दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःस्वनाः॥ १७॥
tāni nīḍāni siṃhānāṃ giriśṛṅgagatāśca ye | dṛptāstṛptāśca mātaṅgāstoyadasvananiḥsvanāḥ || 17 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   17

विचरन्ति विशालेऽस्मिंस्तोयपूर्णे समन्ततः । तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम्॥ १८॥
vicaranti viśāle'smiṃstoyapūrṇe samantataḥ | tasya śṛṅgaṃ divasparśaṃ kāñcanaṃ citrapādapam || 18 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   18

सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः । कोटिं तत्र समुद्रस्य काञ्चनीं शतयोजनाम्॥ १९॥
sarvamāśu vicetavyaṃ kapibhiḥ kāmarūpibhiḥ | koṭiṃ tatra samudrasya kāñcanīṃ śatayojanām || 19 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   19

दुर्दर्शां पारियात्रस्य गत्वा द्रक्ष्यथ वानराः । कोट्यस्तत्र चतुर्विंशद् गन्धर्वाणां तरस्विनाम्॥ २०॥
durdarśāṃ pāriyātrasya gatvā drakṣyatha vānarāḥ | koṭyastatra caturviṃśad gandharvāṇāṃ tarasvinām || 20 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   20

वसन्त्यग्निनिकाशानां घोराणां कामरूपिणाम् । पावकार्चिःप्रतीकाशाः समवेताः समन्ततः॥ २१॥
vasantyagninikāśānāṃ ghorāṇāṃ kāmarūpiṇām | pāvakārciḥpratīkāśāḥ samavetāḥ samantataḥ || 21 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   21

नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः । नादेयं च फलं तस्माद् देशात् किंचित् प्लवङ्गमैः॥ २२॥
nātyāsādayitavyāste vānarairbhīmavikramaiḥ | nādeyaṃ ca phalaṃ tasmād deśāt kiṃcit plavaṅgamaiḥ || 22 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   22

दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः । फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः॥ २३॥
durāsadā hi te vīrāḥ sattvavanto mahābalāḥ | phalamūlāni te tatra rakṣante bhīmavikramāḥ || 23 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   23

तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी । नहि तेभ्यो भयं किंचित् कपित्वमनुवर्तताम्॥ २४॥
tatra yatnaśca kartavyo mārgitavyā ca jānakī | nahi tebhyo bhayaṃ kiṃcit kapitvamanuvartatām || 24 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   24

तत्र वैदूर्यवर्णाभो वज्रसंस्थानसंस्थितः । नानाद्रुमलताकीर्णो वज्रो नाम महागिरिः॥ २५॥
tatra vaidūryavarṇābho vajrasaṃsthānasaṃsthitaḥ | nānādrumalatākīrṇo vajro nāma mahāgiriḥ || 25 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   25

श्रीमान् समुदितस्तत्र योजनानां शतं समम् । गुहास्तत्र विचेतव्याः प्रयत्नेन प्लवङ्गमाः॥ २६॥
śrīmān samuditastatra yojanānāṃ śataṃ samam | guhāstatra vicetavyāḥ prayatnena plavaṅgamāḥ || 26 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   26

चतुर्भागे समुद्रस्य चक्रवान् नाम पर्वतः । तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा॥ २७॥
caturbhāge samudrasya cakravān nāma parvataḥ | tatra cakraṃ sahasrāraṃ nirmitaṃ viśvakarmaṇā || 27 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   27

तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम् । आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः॥ २८॥
tatra pañcajanaṃ hatvā hayagrīvaṃ ca dānavam | ājahāra tataścakraṃ śaṅkhaṃ ca puruṣottamaḥ || 28 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   28

तस्य सानुषु रम्येषु विशालासु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ २९॥
tasya sānuṣu ramyeṣu viśālāsu guhāsu ca | rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ || 29 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   29

योजनानि चतुःषष्टिर्वराहो नाम पर्वतः । सुवर्णशृङ्गः सुमहानगाधे वरुणालये॥ ३०॥
yojanāni catuḥṣaṣṭirvarāho nāma parvataḥ | suvarṇaśṛṅgaḥ sumahānagādhe varuṇālaye || 30 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   30

तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम् । यस्मिन् वसति दुष्टात्मा नरको नाम दानवः॥ ३१॥
tatra prāgjyotiṣaṃ nāma jātarūpamayaṃ puram | yasmin vasati duṣṭātmā narako nāma dānavaḥ || 31 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   31

तत्र सानुषु रम्येषु विशालासु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ ३२॥
tatra sānuṣu ramyeṣu viśālāsu guhāsu ca | rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ || 32 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   32

तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरदर्शनम् । पर्वतः सर्वसौवर्णो धाराप्रस्रवणायुतः॥ ३३॥
tamatikramya śailendraṃ kāñcanāntaradarśanam | parvataḥ sarvasauvarṇo dhārāprasravaṇāyutaḥ || 33 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   33

तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः । अभिगर्जन्ति सततं तेन शब्देन दर्पिताः॥ ३४॥
taṃ gajāśca varāhāśca siṃhā vyāghrāśca sarvataḥ | abhigarjanti satataṃ tena śabdena darpitāḥ || 34 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   34

यस्मिन् हरिहयः श्रीमान् महेन्द्रः पाकशासनः । अभिषिक्तः सुरै राजा मेघो नाम स पर्वतः॥ ३५॥
yasmin harihayaḥ śrīmān mahendraḥ pākaśāsanaḥ | abhiṣiktaḥ surai rājā megho nāma sa parvataḥ || 35 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   35

तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम् । षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ॥ ३६॥
tamatikramya śailendraṃ mahendraparipālitam | ṣaṣṭiṃ girisahasrāṇi kāñcanāni gamiṣyatha || 36 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   36

तरुणादित्यवर्णानि भ्राजमानानि सर्वतः । जातरूपमयैर्वृक्षैः शोभितानि सुपुष्पितैः॥ ३७॥
taruṇādityavarṇāni bhrājamānāni sarvataḥ | jātarūpamayairvṛkṣaiḥ śobhitāni supuṣpitaiḥ || 37 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   37

तेषां मध्ये स्थितो राजा मेरुरुत्तमपर्वतः । आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा॥ ३८॥
teṣāṃ madhye sthito rājā meruruttamaparvataḥ | ādityena prasannena śailo dattavaraḥ purā || 38 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   38

तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः । मत्प्रसादाद् भविष्यन्ति दिवा रात्रौ च काञ्चनाः॥ ३९॥
tenaivamuktaḥ śailendraḥ sarva eva tvadāśrayāḥ | matprasādād bhaviṣyanti divā rātrau ca kāñcanāḥ || 39 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   39

त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः । ते भविष्यन्ति भक्ताश्च प्रभया काञ्चनप्रभाः॥ ४०॥
tvayi ye cāpi vatsyanti devagandharvadānavāḥ | te bhaviṣyanti bhaktāśca prabhayā kāñcanaprabhāḥ || 40 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   40

विश्वेदेवाश्च वसवो मरुतश्च दिवौकसः । आगत्य पश्चिमां संध्यां मेरुमुत्तमपर्वतम्॥ ४१॥
viśvedevāśca vasavo marutaśca divaukasaḥ | āgatya paścimāṃ saṃdhyāṃ merumuttamaparvatam || 41 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   41

आदित्यमुपतिष्ठन्ति तैश्च सूर्योऽभिपूजितः । अदृश्यः सर्वभूतानामस्तं गच्छति पर्वतम्॥ ४२॥
ādityamupatiṣṭhanti taiśca sūryo'bhipūjitaḥ | adṛśyaḥ sarvabhūtānāmastaṃ gacchati parvatam || 42 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   42

योजनानां सहस्राणि दश तानि दिवाकरः । मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम्॥ ४३॥
yojanānāṃ sahasrāṇi daśa tāni divākaraḥ | muhūrtārdhena taṃ śīghramabhiyāti śiloccayam || 43 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   43

शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसंनिभम् । प्रासादगणसम्बाधं विहितं विश्वकर्मणा॥ ४४॥
śṛṅge tasya mahaddivyaṃ bhavanaṃ sūryasaṃnibham | prāsādagaṇasambādhaṃ vihitaṃ viśvakarmaṇā || 44 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   44

शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः । निकेतं पाशहस्तस्य वरुणस्य महात्मनः॥ ४५॥
śobhitaṃ tarubhiścitrairnānāpakṣisamākulaiḥ | niketaṃ pāśahastasya varuṇasya mahātmanaḥ || 45 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   45

अन्तरा मेरुमस्तं च तालो दशशिरा महान् । जातरूपमयः श्रीमान् भ्राजते चित्रवेदिकः॥ ४६॥
antarā merumastaṃ ca tālo daśaśirā mahān | jātarūpamayaḥ śrīmān bhrājate citravedikaḥ || 46 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   46

तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ ४७॥
teṣu sarveṣu durgeṣu sarassu ca saritsu ca | rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ || 47 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   47

यत्र तिष्ठति धर्मज्ञस्तपसा स्वेन भावितः । मेरुसावर्णिरित्येष ख्यातो वै ब्रह्मणा समः॥ ४८॥
yatra tiṣṭhati dharmajñastapasā svena bhāvitaḥ | merusāvarṇirityeṣa khyāto vai brahmaṇā samaḥ || 48 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   48

प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसंनिभः । प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति॥ ४९॥
praṣṭavyo merusāvarṇirmaharṣiḥ sūryasaṃnibhaḥ | praṇamya śirasā bhūmau pravṛttiṃ maithilīṃ prati || 49 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   49

एतावज्जीवलोकस्य भास्करो रजनीक्षये । कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम्॥ ५०॥
etāvajjīvalokasya bhāskaro rajanīkṣaye | kṛtvā vitimiraṃ sarvamastaṃ gacchati parvatam || 50 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   50

एतावद् वानरैः शक्यं गन्तुं वानरपुङ्गवाः । अभास्करममर्यादं न जानीमस्ततः परम्॥ ५१॥
etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṅgavāḥ | abhāskaramamaryādaṃ na jānīmastataḥ param || 51 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   51

अवगम्य तु वैदेहीं निलयं रावणस्य च । अस्तं पर्वतमासाद्य पूर्णे मासे निवर्तत॥ ५२॥
avagamya tu vaidehīṃ nilayaṃ rāvaṇasya ca | astaṃ parvatamāsādya pūrṇe māse nivartata || 52 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   52

ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम । सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति॥ ५३॥
ūrdhvaṃ māsānna vastavyaṃ vasan vadhyo bhavenmama | sahaiva śūro yuṣmābhiḥ śvaśuro me gamiṣyati || 53 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   53

श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्टकारिभिः । गुरुरेष महाबाहुः श्वशुरो मे महाबलः॥ ५४॥
śrotavyaṃ sarvametasya bhavadbhirdiṣṭakāribhiḥ | gurureṣa mahābāhuḥ śvaśuro me mahābalaḥ || 54 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   54

भवन्तश्चापि विक्रान्ताः प्रमाणं सर्व एव हि । प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम्॥ ५५॥
bhavantaścāpi vikrāntāḥ pramāṇaṃ sarva eva hi | pramāṇamenaṃ saṃsthāpya paśyadhvaṃ paścimāṃ diśam || 55 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   55

दृष्टायां तु नरेन्द्रस्य पत्न्याममिततेजसः । कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा॥ ५६॥
dṛṣṭāyāṃ tu narendrasya patnyāmamitatejasaḥ | kṛtakṛtyā bhaviṣyāmaḥ kṛtasya pratikarmaṇā || 56 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   56

अतोऽन्यदपि यत्कार्यं कार्यस्यास्य प्रियं भवेत् । सम्प्रधार्य भवद्भिश्च देशकालार्थसंहितम्॥ ५७॥
ato'nyadapi yatkāryaṃ kāryasyāsya priyaṃ bhavet | sampradhārya bhavadbhiśca deśakālārthasaṃhitam || 57 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   57

ततः सुषेणप्रमुखाः प्लवङ्गाः सुग्रीववाक्यं निपुणं निशम्य । आमन्त्र्य सर्वे प्लवगाधिपं ते जग्मुर्दिशं तां वरुणाभिगुप्ताम्॥ ५८॥
tataḥ suṣeṇapramukhāḥ plavaṅgāḥ sugrīvavākyaṃ nipuṇaṃ niśamya | āmantrya sarve plavagādhipaṃ te jagmurdiśaṃ tāṃ varuṇābhiguptām || 58 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   58

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्विचत्वारिंशः सर्गः ॥४-४२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe dvicatvāriṃśaḥ sargaḥ || 4-42 ||

Kanda : Kishkinda Kanda

Sarga :   42

Shloka :   59

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In