This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 43

Sugreeva sends Monkey Chiefs to North

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ॥४-४३॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe tricatvāriṃśaḥ sargaḥ || 4-43 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   0

ततः संदिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् । वीरं शतबलिं नाम वानरं वानरेश्वरः॥ १॥
tataḥ saṃdiśya sugrīvaḥ śvaśuraṃ paścimāṃ diśam | vīraṃ śatabaliṃ nāma vānaraṃ vānareśvaraḥ || 1 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   1

उवाच राजा सर्वज्ञः सर्ववानरसत्तमः । वाक्यमात्महितं चैव रामस्य च हितं तदा॥ २॥
uvāca rājā sarvajñaḥ sarvavānarasattamaḥ | vākyamātmahitaṃ caiva rāmasya ca hitaṃ tadā || 2 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   2

वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् । वैवस्वतसुतैः सार्धं प्रविष्टः सर्वमन्त्रिभिः॥ ३॥
vṛtaḥ śatasahasreṇa tvadvidhānāṃ vanaukasām | vaivasvatasutaiḥ sārdhaṃ praviṣṭaḥ sarvamantribhiḥ || 3 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   3

दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसिकाम् । सर्वतः परिमार्गध्वं रामपत्नीं यशस्विनीम्॥ ४॥
diśaṃ hyudīcīṃ vikrāntāṃ himaśailāvataṃsikām | sarvataḥ parimārgadhvaṃ rāmapatnīṃ yaśasvinīm || 4 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   4

अस्मिन् कार्ये विनिर्वृत्ते कृते दाशरथेः प्रिये । ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः॥ ५॥
asmin kārye vinirvṛtte kṛte dāśaratheḥ priye | ṛṇānmuktā bhaviṣyāmaḥ kṛtārthārthavidāṃ varāḥ || 5 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   5

कृतं हि प्रियमस्माकं राघवेण महात्मना । तस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत्॥ ६॥
kṛtaṃ hi priyamasmākaṃ rāghaveṇa mahātmanā | tasya cetpratikāro'sti saphalaṃ jīvitaṃ bhavet || 6 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   6

अर्थिनः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत् । तस्य स्यात् सफलं जन्म किं पुनः पूर्वकारिणः॥ ७॥
arthinaḥ kāryanirvṛttimakarturapi yaścaret | tasya syāt saphalaṃ janma kiṃ punaḥ pūrvakāriṇaḥ || 7 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   7

एतां बुद्धिं समास्थाय दृश्यते जानकी यथा । तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः॥ ८॥
etāṃ buddhiṃ samāsthāya dṛśyate jānakī yathā | tathā bhavadbhiḥ kartavyamasmatpriyahitaiṣibhiḥ || 8 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   8

अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः । अस्मासु च गतः प्रीतिं रामः परपुरंजयः॥ ९॥
ayaṃ hi sarvabhūtānāṃ mānyastu narasattamaḥ | asmāsu ca gataḥ prītiṃ rāmaḥ parapuraṃjayaḥ || 9 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   9

इमानि बहुदुर्गाणि नद्यः शैलान्तराणि च । भवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा॥ १०॥
imāni bahudurgāṇi nadyaḥ śailāntarāṇi ca | bhavantaḥ parimārgantu buddhivikramasampadā || 10 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   10

तत्र म्लेच्छान् पुलिन्दांश्च शूरसेनांस्तथैव च । प्रस्थलान् भरतांश्चैव कुरूंश्च सह मद्रकैः॥ ११॥
tatra mlecchān pulindāṃśca śūrasenāṃstathaiva ca | prasthalān bharatāṃścaiva kurūṃśca saha madrakaiḥ || 11 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   11

काम्बोजयवनांश्चैव शकानां पत्तनानि च । अन्वीक्ष्य दरदांश्चैव हिमवन्तं विचिन्वथ॥ १२॥
kāmbojayavanāṃścaiva śakānāṃ pattanāni ca | anvīkṣya daradāṃścaiva himavantaṃ vicinvatha || 12 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   12

लोध्रपद्मकषण्डेषु देवदारुवनेषु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ १३॥
lodhrapadmakaṣaṇḍeṣu devadāruvaneṣu ca | rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ || 13 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   13

ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् । कालं नाम महासानुं पर्वतं तं गमिष्यथ॥ १४॥
tataḥ somāśramaṃ gatvā devagandharvasevitam | kālaṃ nāma mahāsānuṃ parvataṃ taṃ gamiṣyatha || 14 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   14

महत्सु तस्य शैलेषु पर्वतेषु गुहासु च । विचिन्वत महाभागां रामपत्नीमनिन्दिताम्॥ १५॥
mahatsu tasya śaileṣu parvateṣu guhāsu ca | vicinvata mahābhāgāṃ rāmapatnīmaninditām || 15 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   15

तमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम् । ततः सुदर्शनं नाम पर्वतं गन्तुमर्हथ॥ १६॥
tamatikramya śailendraṃ hemagarbhaṃ mahāgirim | tataḥ sudarśanaṃ nāma parvataṃ gantumarhatha || 16 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   16

ततो देवसखो नाम पर्वतः पतगालयः । नानापक्षिसमाकीर्णो विविधद्रुमभूषितः॥ १७॥
tato devasakho nāma parvataḥ patagālayaḥ | nānāpakṣisamākīrṇo vividhadrumabhūṣitaḥ || 17 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   17

तस्य काननषण्डेषु निर्झरेषु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ १८॥
tasya kānanaṣaṇḍeṣu nirjhareṣu guhāsu ca | rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ || 18 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   18

तमतिक्रम्य चाकाशं सर्वतः शतयोजनम् । अपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम्॥ १९॥
tamatikramya cākāśaṃ sarvataḥ śatayojanam | aparvatanadīvṛkṣaṃ sarvasattvavivarjitam || 19 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   19

तत्तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् । कैलासं पाण्डुरं प्राप्य हृष्टा यूयं भविष्यथ॥ २०॥
tattu śīghramatikramya kāntāraṃ romaharṣaṇam | kailāsaṃ pāṇḍuraṃ prāpya hṛṣṭā yūyaṃ bhaviṣyatha || 20 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   20

तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम् । कुबेरभवनं रम्यं निर्मितं विश्वकर्मणा॥ २१॥
tatra pāṇḍurameghābhaṃ jāmbūnadapariṣkṛtam | kuberabhavanaṃ ramyaṃ nirmitaṃ viśvakarmaṇā || 21 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   21

विशाला नलिनी यत्र प्रभूतकमलोत्पला । हंसकारण्डवाकीर्णा अप्सरोगणसेविता॥ २२॥
viśālā nalinī yatra prabhūtakamalotpalā | haṃsakāraṇḍavākīrṇā apsarogaṇasevitā || 22 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   22

तत्र वैश्रवणो राजा सर्वलोकनमस्कृतः । धनदो रमते श्रीमान् गुह्यकैः सह यक्षराट्॥ २३॥
tatra vaiśravaṇo rājā sarvalokanamaskṛtaḥ | dhanado ramate śrīmān guhyakaiḥ saha yakṣarāṭ || 23 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   23

तस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ २४॥
tasya candranikāśeṣu parvateṣu guhāsu ca | rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ || 24 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   24

क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् । अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत् स्मृतम्॥ २५॥
krauñcaṃ tu girimāsādya bilaṃ tasya sudurgamam | apramattaiḥ praveṣṭavyaṃ duṣpraveśaṃ hi tat smṛtam || 25 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   25

वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः । देवैरभ्यर्थिताः सम्यग् देवरूपा महर्षयः॥ २६॥
vasanti hi mahātmānastatra sūryasamaprabhāḥ | devairabhyarthitāḥ samyag devarūpā maharṣayaḥ || 26 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   26

क्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च । निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः॥ २७॥
krauñcasya tu guhāścānyāḥ sānūni śikharāṇi ca | nirdarāśca nitambāśca vicetavyāstatastataḥ || 27 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   27

अवृक्षं कामशैलं च मानसं विहगालयम् । न गतिस्तत्र भूतानां देवानां न च रक्षसाम्॥ २८॥
avṛkṣaṃ kāmaśailaṃ ca mānasaṃ vihagālayam | na gatistatra bhūtānāṃ devānāṃ na ca rakṣasām || 28 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   28

स च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः । क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः॥ २९॥
sa ca sarvairvicetavyaḥ sasānuprasthabhūdharaḥ | krauñcaṃ girimatikramya maināko nāma parvataḥ || 29 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   29

मयस्य भवनं तत्र दानवस्य स्वयंकृतम् । मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः॥ ३०॥
mayasya bhavanaṃ tatra dānavasya svayaṃkṛtam | mainākastu vicetavyaḥ sasānuprasthakandaraḥ || 30 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   30

स्त्रीणामश्वमुखीनां तु निकेतस्तत्र तत्र तु । तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम्॥ ३१॥
strīṇāmaśvamukhīnāṃ tu niketastatra tatra tu | taṃ deśaṃ samatikramya āśramaṃ siddhasevitam || 31 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   31

सिद्धा वैखानसा यत्र वालखिल्याश्च तापसाः । वन्दितव्यास्ततः सिद्धास्तपसा वीतकल्मषाः॥ ३२॥
siddhā vaikhānasā yatra vālakhilyāśca tāpasāḥ | vanditavyāstataḥ siddhāstapasā vītakalmaṣāḥ || 32 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   32

प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः । हेमपुष्करसंछन्नं तत्र वैखानसं सरः॥ ३३॥
praṣṭavyā cāpi sītāyāḥ pravṛttirvinayānvitaiḥ | hemapuṣkarasaṃchannaṃ tatra vaikhānasaṃ saraḥ || 33 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   33

तरुणादित्यसंकाशैर्हंसैर्विचरितं शुभैः । औपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः॥ ३४॥
taruṇādityasaṃkāśairhaṃsairvicaritaṃ śubhaiḥ | aupavāhyaḥ kuberasya sārvabhauma iti smṛtaḥ || 34 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   34

गजः पर्येति तं देशं सदा सह करेणुभिः । तत् सरः समतिक्रम्य नष्टचन्द्रदिवाकरम् । अनक्षत्रगणं व्योम निष्पयोदमनादितम्॥ ३५॥
gajaḥ paryeti taṃ deśaṃ sadā saha kareṇubhiḥ | tat saraḥ samatikramya naṣṭacandradivākaram | anakṣatragaṇaṃ vyoma niṣpayodamanāditam || 35 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   35

गभस्तिभिरिवार्कस्य स तु देशः प्रकाश्यते । विश्राम्यद्भिस्तपःसिद्धैर्देवकल्पैः स्वयंप्रभैः॥ ३६॥
gabhastibhirivārkasya sa tu deśaḥ prakāśyate | viśrāmyadbhistapaḥsiddhairdevakalpaiḥ svayaṃprabhaiḥ || 36 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   36

तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा । उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः॥ ३७॥
taṃ tu deśamatikramya śailodā nāma nimnagā | ubhayostīrayostasyāḥ kīcakā nāma veṇavaḥ || 37 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   37

ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च । उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः॥ ३८॥
te nayanti paraṃ tīraṃ siddhān pratyānayanti ca | uttarāḥ kuravastatra kṛtapuṇyapratiśrayāḥ || 38 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   38

ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः । नीलवैदूर्यपत्राढ्या नद्यस्तत्र सहस्रशः॥ ३९॥
tataḥ kāñcanapadmābhiḥ padminībhiḥ kṛtodakāḥ | nīlavaidūryapatrāḍhyā nadyastatra sahasraśaḥ || 39 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   39

रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः । तरुणादित्यसंकाशा भान्ति तत्र जलाशयाः॥ ४०॥
raktotpalavanaiścātra maṇḍitāśca hiraṇmayaiḥ | taruṇādityasaṃkāśā bhānti tatra jalāśayāḥ || 40 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   40

महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः । नीलोत्पलवनैश्चित्रैः स देशः सर्वतो वृतः॥ ४१॥
mahārhamaṇipatraiśca kāñcanaprabhakesaraiḥ | nīlotpalavanaiścitraiḥ sa deśaḥ sarvato vṛtaḥ || 41 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   41

निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः । उद‍्धूतपुलिनास्तत्र जातरूपैश्च निम्नगाः॥ ४२॥
nistulābhiśca muktābhirmaṇibhiśca mahādhanaiḥ | uda‍्dhūtapulināstatra jātarūpaiśca nimnagāḥ || 42 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   42

सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः । जातरूपमयैश्चापि हुताशनसमप्रभैः॥ ४३॥
sarvaratnamayaiścitrairavagāḍhā nagottamaiḥ | jātarūpamayaiścāpi hutāśanasamaprabhaiḥ || 43 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   43

नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः । दिव्यगन्धरसस्पर्शाः सर्वकामान् स्रवन्ति च॥ ४४॥
nityapuṣpaphalāstatra nagāḥ patrarathākulāḥ | divyagandharasasparśāḥ sarvakāmān sravanti ca || 44 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   44

नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः । मुक्तावैदूर्यचित्राणि भूषणानि तथैव च । स्त्रीणां यान्यनुरूपाणि पुरुषाणां तथैव च॥ ४५॥
nānākārāṇi vāsāṃsi phalantyanye nagottamāḥ | muktāvaidūryacitrāṇi bhūṣaṇāni tathaiva ca | strīṇāṃ yānyanurūpāṇi puruṣāṇāṃ tathaiva ca || 45 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   45

सर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः । महार्हमणिचित्राणि फलन्त्यन्ये नगोत्तमाः॥ ४६॥
sarvartusukhasevyāni phalantyanye nagottamāḥ | mahārhamaṇicitrāṇi phalantyanye nagottamāḥ || 46 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   46

शयनानि प्रसूयन्ते चित्रास्तरणवन्ति च । मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः॥ ४७॥
śayanāni prasūyante citrāstaraṇavanti ca | manaḥkāntāni mālyāni phalantyatrāpare drumāḥ || 47 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   47

पानानि च महार्हाणि भक्ष्याणि विविधानि च । स्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः॥ ४८॥
pānāni ca mahārhāṇi bhakṣyāṇi vividhāni ca | striyaśca guṇasampannā rūpayauvanalakṣitāḥ || 48 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   48

गन्धर्वाः किन्नराः सिद्धा नागा विद्याधरास्तथा । रमन्ते सततं तत्र नारीभिर्भास्वरप्रभाः॥ ४९॥
gandharvāḥ kinnarāḥ siddhā nāgā vidyādharāstathā | ramante satataṃ tatra nārībhirbhāsvaraprabhāḥ || 49 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   49

सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः । सर्वे कामार्थसहिता वसन्ति सह योषितः॥ ५०॥
sarve sukṛtakarmāṇaḥ sarve ratiparāyaṇāḥ | sarve kāmārthasahitā vasanti saha yoṣitaḥ || 50 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   50

गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः । श्रूयते सततं तत्र सर्वभूतमनोरमः॥ ५१॥
gītavāditranirghoṣaḥ sotkṛṣṭahasitasvanaḥ | śrūyate satataṃ tatra sarvabhūtamanoramaḥ || 51 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   51

तत्र नामुदितः कश्चिन्नात्र कश्चिदसत्प्रियः । अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः॥ ५२॥
tatra nāmuditaḥ kaścinnātra kaścidasatpriyaḥ | ahanyahani vardhante guṇāstatra manoramāḥ || 52 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   52

समतिक्रम्य तं देशमुत्तरः पयसां निधिः । तत्र सोमगिरिर्नाम मध्ये हेममयो महान्॥ ५३॥
samatikramya taṃ deśamuttaraḥ payasāṃ nidhiḥ | tatra somagirirnāma madhye hemamayo mahān || 53 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   53

इन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये । देवास्तं समवेक्षन्ते गिरिराजं दिवं गताः॥ ५४॥
indralokagatā ye ca brahmalokagatāśca ye | devāstaṃ samavekṣante girirājaṃ divaṃ gatāḥ || 54 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   54

स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते । सूर्यलक्ष्म्याभिविज्ञेयस्तपतेव विवस्वता॥ ५५॥
sa tu deśo visūryo'pi tasya bhāsā prakāśate | sūryalakṣmyābhivijñeyastapateva vivasvatā || 55 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   55

भगवांस्तत्र विश्वात्मा शम्भुरेकादशात्मकः । ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः॥ ५६॥
bhagavāṃstatra viśvātmā śambhurekādaśātmakaḥ | brahmā vasati deveśo brahmarṣiparivāritaḥ || 56 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   56

न कथंचन गन्तव्यं कुरूणामुत्तरेण वः । अन्येषामपि भूतानां नानुक्रामति वै गतिः॥ ५७॥
na kathaṃcana gantavyaṃ kurūṇāmuttareṇa vaḥ | anyeṣāmapi bhūtānāṃ nānukrāmati vai gatiḥ || 57 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   57

स हि सोमगिरिर्नाम देवानामपि दुर्गमः । तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ॥ ५८॥
sa hi somagirirnāma devānāmapi durgamaḥ | tamālokya tataḥ kṣipramupāvartitumarhatha || 58 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   58

एतावद् वानरैः शक्यं गन्तुं वानरपुंगवाः । अभास्करममर्यादं न जानीमस्ततः परम्॥ ५९॥
etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ | abhāskaramamaryādaṃ na jānīmastataḥ param || 59 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   59

सर्वमेतद् विचेतव्यं यन्मया परिकीर्तितम् । यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः॥ ६०॥
sarvametad vicetavyaṃ yanmayā parikīrtitam | yadanyadapi noktaṃ ca tatrāpi kriyatāṃ matiḥ || 60 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   60

ततः कृतं दाशरथेर्महत्प्रियं महत्प्रियं चापि ततो मम प्रियम् । कृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा॥ ६१॥
tataḥ kṛtaṃ dāśarathermahatpriyaṃ mahatpriyaṃ cāpi tato mama priyam | kṛtaṃ bhaviṣyatyanilānalopamā videhajādarśanajena karmaṇā || 61 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   61

ततः कृतार्थाः सहिताः सबान्धवा मयार्चिताः सर्वगुणैर्मनोरमैः । चरिष्यथोर्वीं प्रति शान्तशत्रवः सहप्रिया भूतधराः प्लवंगमाः॥ ६२॥
tataḥ kṛtārthāḥ sahitāḥ sabāndhavā mayārcitāḥ sarvaguṇairmanoramaiḥ | cariṣyathorvīṃ prati śāntaśatravaḥ sahapriyā bhūtadharāḥ plavaṃgamāḥ || 62 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   62

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ॥४-४३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe tricatvāriṃśaḥ sargaḥ || 4-43 ||

Kanda : Kishkinda Kanda

Sarga :   43

Shloka :   63

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In