This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ॥४-४३॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe tricatvāriṃśaḥ sargaḥ ..4-43..
ततः संदिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् । वीरं शतबलिं नाम वानरं वानरेश्वरः॥ १॥
tataḥ saṃdiśya sugrīvaḥ śvaśuraṃ paścimāṃ diśam . vīraṃ śatabaliṃ nāma vānaraṃ vānareśvaraḥ.. 1..
उवाच राजा सर्वज्ञः सर्ववानरसत्तमः । वाक्यमात्महितं चैव रामस्य च हितं तदा॥ २॥
uvāca rājā sarvajñaḥ sarvavānarasattamaḥ . vākyamātmahitaṃ caiva rāmasya ca hitaṃ tadā.. 2..
वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् । वैवस्वतसुतैः सार्धं प्रविष्टः सर्वमन्त्रिभिः॥ ३॥
vṛtaḥ śatasahasreṇa tvadvidhānāṃ vanaukasām . vaivasvatasutaiḥ sārdhaṃ praviṣṭaḥ sarvamantribhiḥ.. 3..
दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसिकाम् । सर्वतः परिमार्गध्वं रामपत्नीं यशस्विनीम्॥ ४॥
diśaṃ hyudīcīṃ vikrāntāṃ himaśailāvataṃsikām . sarvataḥ parimārgadhvaṃ rāmapatnīṃ yaśasvinīm.. 4..
अस्मिन् कार्ये विनिर्वृत्ते कृते दाशरथेः प्रिये । ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः॥ ५॥
asmin kārye vinirvṛtte kṛte dāśaratheḥ priye . ṛṇānmuktā bhaviṣyāmaḥ kṛtārthārthavidāṃ varāḥ.. 5..
कृतं हि प्रियमस्माकं राघवेण महात्मना । तस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत्॥ ६॥
kṛtaṃ hi priyamasmākaṃ rāghaveṇa mahātmanā . tasya cetpratikāro'sti saphalaṃ jīvitaṃ bhavet.. 6..
अर्थिनः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत् । तस्य स्यात् सफलं जन्म किं पुनः पूर्वकारिणः॥ ७॥
arthinaḥ kāryanirvṛttimakarturapi yaścaret . tasya syāt saphalaṃ janma kiṃ punaḥ pūrvakāriṇaḥ.. 7..
एतां बुद्धिं समास्थाय दृश्यते जानकी यथा । तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः॥ ८॥
etāṃ buddhiṃ samāsthāya dṛśyate jānakī yathā . tathā bhavadbhiḥ kartavyamasmatpriyahitaiṣibhiḥ.. 8..
अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः । अस्मासु च गतः प्रीतिं रामः परपुरंजयः॥ ९॥
ayaṃ hi sarvabhūtānāṃ mānyastu narasattamaḥ . asmāsu ca gataḥ prītiṃ rāmaḥ parapuraṃjayaḥ.. 9..
इमानि बहुदुर्गाणि नद्यः शैलान्तराणि च । भवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा॥ १०॥
imāni bahudurgāṇi nadyaḥ śailāntarāṇi ca . bhavantaḥ parimārgantu buddhivikramasampadā.. 10..
तत्र म्लेच्छान् पुलिन्दांश्च शूरसेनांस्तथैव च । प्रस्थलान् भरतांश्चैव कुरूंश्च सह मद्रकैः॥ ११॥
tatra mlecchān pulindāṃśca śūrasenāṃstathaiva ca . prasthalān bharatāṃścaiva kurūṃśca saha madrakaiḥ.. 11..
काम्बोजयवनांश्चैव शकानां पत्तनानि च । अन्वीक्ष्य दरदांश्चैव हिमवन्तं विचिन्वथ॥ १२॥
kāmbojayavanāṃścaiva śakānāṃ pattanāni ca . anvīkṣya daradāṃścaiva himavantaṃ vicinvatha.. 12..
लोध्रपद्मकषण्डेषु देवदारुवनेषु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ १३॥
lodhrapadmakaṣaṇḍeṣu devadāruvaneṣu ca . rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ.. 13..
ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् । कालं नाम महासानुं पर्वतं तं गमिष्यथ॥ १४॥
tataḥ somāśramaṃ gatvā devagandharvasevitam . kālaṃ nāma mahāsānuṃ parvataṃ taṃ gamiṣyatha.. 14..
महत्सु तस्य शैलेषु पर्वतेषु गुहासु च । विचिन्वत महाभागां रामपत्नीमनिन्दिताम्॥ १५॥
mahatsu tasya śaileṣu parvateṣu guhāsu ca . vicinvata mahābhāgāṃ rāmapatnīmaninditām.. 15..
तमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम् । ततः सुदर्शनं नाम पर्वतं गन्तुमर्हथ॥ १६॥
tamatikramya śailendraṃ hemagarbhaṃ mahāgirim . tataḥ sudarśanaṃ nāma parvataṃ gantumarhatha.. 16..
ततो देवसखो नाम पर्वतः पतगालयः । नानापक्षिसमाकीर्णो विविधद्रुमभूषितः॥ १७॥
tato devasakho nāma parvataḥ patagālayaḥ . nānāpakṣisamākīrṇo vividhadrumabhūṣitaḥ.. 17..
तस्य काननषण्डेषु निर्झरेषु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ १८॥
tasya kānanaṣaṇḍeṣu nirjhareṣu guhāsu ca . rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ.. 18..
तमतिक्रम्य चाकाशं सर्वतः शतयोजनम् । अपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम्॥ १९॥
tamatikramya cākāśaṃ sarvataḥ śatayojanam . aparvatanadīvṛkṣaṃ sarvasattvavivarjitam.. 19..
तत्तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् । कैलासं पाण्डुरं प्राप्य हृष्टा यूयं भविष्यथ॥ २०॥
tattu śīghramatikramya kāntāraṃ romaharṣaṇam . kailāsaṃ pāṇḍuraṃ prāpya hṛṣṭā yūyaṃ bhaviṣyatha.. 20..
तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम् । कुबेरभवनं रम्यं निर्मितं विश्वकर्मणा॥ २१॥
tatra pāṇḍurameghābhaṃ jāmbūnadapariṣkṛtam . kuberabhavanaṃ ramyaṃ nirmitaṃ viśvakarmaṇā.. 21..
विशाला नलिनी यत्र प्रभूतकमलोत्पला । हंसकारण्डवाकीर्णा अप्सरोगणसेविता॥ २२॥
viśālā nalinī yatra prabhūtakamalotpalā . haṃsakāraṇḍavākīrṇā apsarogaṇasevitā.. 22..
तत्र वैश्रवणो राजा सर्वलोकनमस्कृतः । धनदो रमते श्रीमान् गुह्यकैः सह यक्षराट्॥ २३॥
tatra vaiśravaṇo rājā sarvalokanamaskṛtaḥ . dhanado ramate śrīmān guhyakaiḥ saha yakṣarāṭ.. 23..
तस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ २४॥
tasya candranikāśeṣu parvateṣu guhāsu ca . rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ.. 24..
क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् । अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत् स्मृतम्॥ २५॥
krauñcaṃ tu girimāsādya bilaṃ tasya sudurgamam . apramattaiḥ praveṣṭavyaṃ duṣpraveśaṃ hi tat smṛtam.. 25..
वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः । देवैरभ्यर्थिताः सम्यग् देवरूपा महर्षयः॥ २६॥
vasanti hi mahātmānastatra sūryasamaprabhāḥ . devairabhyarthitāḥ samyag devarūpā maharṣayaḥ.. 26..
क्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च । निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः॥ २७॥
krauñcasya tu guhāścānyāḥ sānūni śikharāṇi ca . nirdarāśca nitambāśca vicetavyāstatastataḥ.. 27..
अवृक्षं कामशैलं च मानसं विहगालयम् । न गतिस्तत्र भूतानां देवानां न च रक्षसाम्॥ २८॥
avṛkṣaṃ kāmaśailaṃ ca mānasaṃ vihagālayam . na gatistatra bhūtānāṃ devānāṃ na ca rakṣasām.. 28..
स च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः । क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः॥ २९॥
sa ca sarvairvicetavyaḥ sasānuprasthabhūdharaḥ . krauñcaṃ girimatikramya maināko nāma parvataḥ.. 29..
मयस्य भवनं तत्र दानवस्य स्वयंकृतम् । मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः॥ ३०॥
mayasya bhavanaṃ tatra dānavasya svayaṃkṛtam . mainākastu vicetavyaḥ sasānuprasthakandaraḥ.. 30..
स्त्रीणामश्वमुखीनां तु निकेतस्तत्र तत्र तु । तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम्॥ ३१॥
strīṇāmaśvamukhīnāṃ tu niketastatra tatra tu . taṃ deśaṃ samatikramya āśramaṃ siddhasevitam.. 31..
सिद्धा वैखानसा यत्र वालखिल्याश्च तापसाः । वन्दितव्यास्ततः सिद्धास्तपसा वीतकल्मषाः॥ ३२॥
siddhā vaikhānasā yatra vālakhilyāśca tāpasāḥ . vanditavyāstataḥ siddhāstapasā vītakalmaṣāḥ.. 32..
प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः । हेमपुष्करसंछन्नं तत्र वैखानसं सरः॥ ३३॥
praṣṭavyā cāpi sītāyāḥ pravṛttirvinayānvitaiḥ . hemapuṣkarasaṃchannaṃ tatra vaikhānasaṃ saraḥ.. 33..
तरुणादित्यसंकाशैर्हंसैर्विचरितं शुभैः । औपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः॥ ३४॥
taruṇādityasaṃkāśairhaṃsairvicaritaṃ śubhaiḥ . aupavāhyaḥ kuberasya sārvabhauma iti smṛtaḥ.. 34..
गजः पर्येति तं देशं सदा सह करेणुभिः । तत् सरः समतिक्रम्य नष्टचन्द्रदिवाकरम् । अनक्षत्रगणं व्योम निष्पयोदमनादितम्॥ ३५॥
gajaḥ paryeti taṃ deśaṃ sadā saha kareṇubhiḥ . tat saraḥ samatikramya naṣṭacandradivākaram . anakṣatragaṇaṃ vyoma niṣpayodamanāditam.. 35..
गभस्तिभिरिवार्कस्य स तु देशः प्रकाश्यते । विश्राम्यद्भिस्तपःसिद्धैर्देवकल्पैः स्वयंप्रभैः॥ ३६॥
gabhastibhirivārkasya sa tu deśaḥ prakāśyate . viśrāmyadbhistapaḥsiddhairdevakalpaiḥ svayaṃprabhaiḥ.. 36..
तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा । उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः॥ ३७॥
taṃ tu deśamatikramya śailodā nāma nimnagā . ubhayostīrayostasyāḥ kīcakā nāma veṇavaḥ.. 37..
ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च । उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः॥ ३८॥
te nayanti paraṃ tīraṃ siddhān pratyānayanti ca . uttarāḥ kuravastatra kṛtapuṇyapratiśrayāḥ.. 38..
ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः । नीलवैदूर्यपत्राढ्या नद्यस्तत्र सहस्रशः॥ ३९॥
tataḥ kāñcanapadmābhiḥ padminībhiḥ kṛtodakāḥ . nīlavaidūryapatrāḍhyā nadyastatra sahasraśaḥ.. 39..
रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः । तरुणादित्यसंकाशा भान्ति तत्र जलाशयाः॥ ४०॥
raktotpalavanaiścātra maṇḍitāśca hiraṇmayaiḥ . taruṇādityasaṃkāśā bhānti tatra jalāśayāḥ.. 40..
महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः । नीलोत्पलवनैश्चित्रैः स देशः सर्वतो वृतः॥ ४१॥
mahārhamaṇipatraiśca kāñcanaprabhakesaraiḥ . nīlotpalavanaiścitraiḥ sa deśaḥ sarvato vṛtaḥ.. 41..
निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः । उद्धूतपुलिनास्तत्र जातरूपैश्च निम्नगाः॥ ४२॥
nistulābhiśca muktābhirmaṇibhiśca mahādhanaiḥ . uddhūtapulināstatra jātarūpaiśca nimnagāḥ.. 42..
सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः । जातरूपमयैश्चापि हुताशनसमप्रभैः॥ ४३॥
sarvaratnamayaiścitrairavagāḍhā nagottamaiḥ . jātarūpamayaiścāpi hutāśanasamaprabhaiḥ.. 43..
नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः । दिव्यगन्धरसस्पर्शाः सर्वकामान् स्रवन्ति च॥ ४४॥
nityapuṣpaphalāstatra nagāḥ patrarathākulāḥ . divyagandharasasparśāḥ sarvakāmān sravanti ca.. 44..
नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः । मुक्तावैदूर्यचित्राणि भूषणानि तथैव च । स्त्रीणां यान्यनुरूपाणि पुरुषाणां तथैव च॥ ४५॥
nānākārāṇi vāsāṃsi phalantyanye nagottamāḥ . muktāvaidūryacitrāṇi bhūṣaṇāni tathaiva ca . strīṇāṃ yānyanurūpāṇi puruṣāṇāṃ tathaiva ca.. 45..
सर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः । महार्हमणिचित्राणि फलन्त्यन्ये नगोत्तमाः॥ ४६॥
sarvartusukhasevyāni phalantyanye nagottamāḥ . mahārhamaṇicitrāṇi phalantyanye nagottamāḥ.. 46..
शयनानि प्रसूयन्ते चित्रास्तरणवन्ति च । मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः॥ ४७॥
śayanāni prasūyante citrāstaraṇavanti ca . manaḥkāntāni mālyāni phalantyatrāpare drumāḥ.. 47..
पानानि च महार्हाणि भक्ष्याणि विविधानि च । स्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः॥ ४८॥
pānāni ca mahārhāṇi bhakṣyāṇi vividhāni ca . striyaśca guṇasampannā rūpayauvanalakṣitāḥ.. 48..
गन्धर्वाः किन्नराः सिद्धा नागा विद्याधरास्तथा । रमन्ते सततं तत्र नारीभिर्भास्वरप्रभाः॥ ४९॥
gandharvāḥ kinnarāḥ siddhā nāgā vidyādharāstathā . ramante satataṃ tatra nārībhirbhāsvaraprabhāḥ.. 49..
सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः । सर्वे कामार्थसहिता वसन्ति सह योषितः॥ ५०॥
sarve sukṛtakarmāṇaḥ sarve ratiparāyaṇāḥ . sarve kāmārthasahitā vasanti saha yoṣitaḥ.. 50..
गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः । श्रूयते सततं तत्र सर्वभूतमनोरमः॥ ५१॥
gītavāditranirghoṣaḥ sotkṛṣṭahasitasvanaḥ . śrūyate satataṃ tatra sarvabhūtamanoramaḥ.. 51..
तत्र नामुदितः कश्चिन्नात्र कश्चिदसत्प्रियः । अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः॥ ५२॥
tatra nāmuditaḥ kaścinnātra kaścidasatpriyaḥ . ahanyahani vardhante guṇāstatra manoramāḥ.. 52..
समतिक्रम्य तं देशमुत्तरः पयसां निधिः । तत्र सोमगिरिर्नाम मध्ये हेममयो महान्॥ ५३॥
samatikramya taṃ deśamuttaraḥ payasāṃ nidhiḥ . tatra somagirirnāma madhye hemamayo mahān.. 53..
इन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये । देवास्तं समवेक्षन्ते गिरिराजं दिवं गताः॥ ५४॥
indralokagatā ye ca brahmalokagatāśca ye . devāstaṃ samavekṣante girirājaṃ divaṃ gatāḥ.. 54..
स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते । सूर्यलक्ष्म्याभिविज्ञेयस्तपतेव विवस्वता॥ ५५॥
sa tu deśo visūryo'pi tasya bhāsā prakāśate . sūryalakṣmyābhivijñeyastapateva vivasvatā.. 55..
भगवांस्तत्र विश्वात्मा शम्भुरेकादशात्मकः । ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः॥ ५६॥
bhagavāṃstatra viśvātmā śambhurekādaśātmakaḥ . brahmā vasati deveśo brahmarṣiparivāritaḥ.. 56..
न कथंचन गन्तव्यं कुरूणामुत्तरेण वः । अन्येषामपि भूतानां नानुक्रामति वै गतिः॥ ५७॥
na kathaṃcana gantavyaṃ kurūṇāmuttareṇa vaḥ . anyeṣāmapi bhūtānāṃ nānukrāmati vai gatiḥ.. 57..
स हि सोमगिरिर्नाम देवानामपि दुर्गमः । तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ॥ ५८॥
sa hi somagirirnāma devānāmapi durgamaḥ . tamālokya tataḥ kṣipramupāvartitumarhatha.. 58..
एतावद् वानरैः शक्यं गन्तुं वानरपुंगवाः । अभास्करममर्यादं न जानीमस्ततः परम्॥ ५९॥
etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ . abhāskaramamaryādaṃ na jānīmastataḥ param.. 59..
सर्वमेतद् विचेतव्यं यन्मया परिकीर्तितम् । यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः॥ ६०॥
sarvametad vicetavyaṃ yanmayā parikīrtitam . yadanyadapi noktaṃ ca tatrāpi kriyatāṃ matiḥ.. 60..
ततः कृतं दाशरथेर्महत्प्रियं महत्प्रियं चापि ततो मम प्रियम् । कृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा॥ ६१॥
tataḥ kṛtaṃ dāśarathermahatpriyaṃ mahatpriyaṃ cāpi tato mama priyam . kṛtaṃ bhaviṣyatyanilānalopamā videhajādarśanajena karmaṇā.. 61..
ततः कृतार्थाः सहिताः सबान्धवा मयार्चिताः सर्वगुणैर्मनोरमैः । चरिष्यथोर्वीं प्रति शान्तशत्रवः सहप्रिया भूतधराः प्लवंगमाः॥ ६२॥
tataḥ kṛtārthāḥ sahitāḥ sabāndhavā mayārcitāḥ sarvaguṇairmanoramaiḥ . cariṣyathorvīṃ prati śāntaśatravaḥ sahapriyā bhūtadharāḥ plavaṃgamāḥ.. 62..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ॥४-४३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe tricatvāriṃśaḥ sargaḥ ..4-43..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In