This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुश्चत्वारिंशः सर्गः ॥४-४४॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe catuścatvāriṃśaḥ sargaḥ ..4-44..
विशेषेण तु सुग्रीवो हनूमत्यर्थमुक्तवान् । स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने॥ १॥
viśeṣeṇa tu sugrīvo hanūmatyarthamuktavān . sa hi tasmin hariśreṣṭhe niścitārtho'rthasādhane.. 1..
अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम् । सुग्रीवः परमप्रीतः प्रभुः सर्ववनौकसाम्॥ २॥
abravīcca hanūmantaṃ vikrāntamanilātmajam . sugrīvaḥ paramaprītaḥ prabhuḥ sarvavanaukasām.. 2..
न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये । नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुंगव॥ ३॥
na bhūmau nāntarikṣe vā nāmbare nāmarālaye . nāpsu vā gatisaṅgaṃ te paśyāmi haripuṃgava.. 3..
सासुराः सहगन्धर्वाः सनागनरदेवताः । विदिताः सर्वलोकास्ते ससागरधराधराः॥ ४॥
sāsurāḥ sahagandharvāḥ sanāganaradevatāḥ . viditāḥ sarvalokāste sasāgaradharādharāḥ.. 4..
गतिर्वेगश्च तेजश्च लाघवं च महाकपे । पितुस्ते सदृशं वीर मारुतस्य महौजसः॥ ५॥
gatirvegaśca tejaśca lāghavaṃ ca mahākape . pituste sadṛśaṃ vīra mārutasya mahaujasaḥ.. 5..
तेजसा वापि ते भूतं न समं भुवि विद्यते । तद् यथा लभ्यते सीता तत्त्वमेवानुचिन्तय॥ ६॥
tejasā vāpi te bhūtaṃ na samaṃ bhuvi vidyate . tad yathā labhyate sītā tattvamevānucintaya.. 6..
त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः । देशकालानुवृत्तिश्च नयश्च नयपण्डित॥ ७॥
tvayyeva hanumannasti balaṃ buddhiḥ parākramaḥ . deśakālānuvṛttiśca nayaśca nayapaṇḍita.. 7..
ततः कार्यसमासङ्गमवगम्य हनूमति । विदित्वा हनुमन्तं च चिन्तयामास राघवः॥ ८॥
tataḥ kāryasamāsaṅgamavagamya hanūmati . viditvā hanumantaṃ ca cintayāmāsa rāghavaḥ.. 8..
सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः । निश्चितार्थतरश्चापि हनूमान् कार्यसाधने॥ ९॥
sarvathā niścitārtho'yaṃ hanūmati harīśvaraḥ . niścitārthataraścāpi hanūmān kāryasādhane.. 9..
तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः । भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः॥ १०॥
tadevaṃ prasthitasyāsya parijñātasya karmabhiḥ . bhartrā parigṛhītasya dhruvaḥ kāryaphalodayaḥ.. 10..
तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् । कृतार्थ इव संहृष्टः प्रहृष्टेन्द्रियमानसः॥ ११॥
taṃ samīkṣya mahātejā vyavasāyottaraṃ harim . kṛtārtha iva saṃhṛṣṭaḥ prahṛṣṭendriyamānasaḥ.. 11..
ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् । अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतपः॥ १२॥
dadau tasya tataḥ prītaḥ svanāmāṅkopaśobhitam . aṅgulīyamabhijñānaṃ rājaputryāḥ paraṃtapaḥ.. 12..
अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा । मत्सकाशादनुप्राप्तमनुद्विग्नानुपश्यति॥ १३॥
anena tvāṃ hariśreṣṭha cihnena janakātmajā . matsakāśādanuprāptamanudvignānupaśyati.. 13..
व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः । सुग्रीवस्य च संदेशः सिद्धिं कथयतीव मे॥ १४॥
vyavasāyaśca te vīra sattvayuktaśca vikramaḥ . sugrīvasya ca saṃdeśaḥ siddhiṃ kathayatīva me.. 14..
स तद् गृह्य हरिश्रेष्ठः कृत्वा मूर्ध्नि कृताञ्जलिः । वन्दित्वा चरणौ चैव प्रस्थितः प्लवगर्षभः॥ १५॥
sa tad gṛhya hariśreṣṭhaḥ kṛtvā mūrdhni kṛtāñjaliḥ . vanditvā caraṇau caiva prasthitaḥ plavagarṣabhaḥ.. 15..
स तत् प्रकर्षन् हरिणां महद् बलं बभूव वीरः पवनात्मजः कपिः । गताम्बुदे व्योम्नि विशुद्धमण्डलः शशीव नक्षत्रगणोपशोभितः॥ १६॥
sa tat prakarṣan hariṇāṃ mahad balaṃ babhūva vīraḥ pavanātmajaḥ kapiḥ . gatāmbude vyomni viśuddhamaṇḍalaḥ śaśīva nakṣatragaṇopaśobhitaḥ.. 16..
अतिबल बलमाश्रितस्तवाहं हरिवर विक्रम विक्रमैरनल्पैः । पवनसुत यथाधिगम्यते सा जनकसुता हनुमंस्तथा कुरुष्व॥ १७॥
atibala balamāśritastavāhaṃ harivara vikrama vikramairanalpaiḥ . pavanasuta yathādhigamyate sā janakasutā hanumaṃstathā kuruṣva.. 17..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुश्चत्वारिंशः सर्गः ॥४-४४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe catuścatvāriṃśaḥ sargaḥ ..4-44..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In