This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 44

Rama Gives Ring to Hanuman

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुश्चत्वारिंशः सर्गः ॥४-४४॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe catuścatvāriṃśaḥ sargaḥ || 4-44 ||

Kanda : Kishkinda Kanda

Sarga :   44

Shloka :   0

विशेषेण तु सुग्रीवो हनूमत्यर्थमुक्तवान् । स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने॥ १॥
viśeṣeṇa tu sugrīvo hanūmatyarthamuktavān | sa hi tasmin hariśreṣṭhe niścitārtho'rthasādhane || 1 ||

Kanda : Kishkinda Kanda

Sarga :   44

Shloka :   1

अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम् । सुग्रीवः परमप्रीतः प्रभुः सर्ववनौकसाम्॥ २॥
abravīcca hanūmantaṃ vikrāntamanilātmajam | sugrīvaḥ paramaprītaḥ prabhuḥ sarvavanaukasām || 2 ||

Kanda : Kishkinda Kanda

Sarga :   44

Shloka :   2

न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये । नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुंगव॥ ३॥
na bhūmau nāntarikṣe vā nāmbare nāmarālaye | nāpsu vā gatisaṅgaṃ te paśyāmi haripuṃgava || 3 ||

Kanda : Kishkinda Kanda

Sarga :   44

Shloka :   3

सासुराः सहगन्धर्वाः सनागनरदेवताः । विदिताः सर्वलोकास्ते ससागरधराधराः॥ ४॥
sāsurāḥ sahagandharvāḥ sanāganaradevatāḥ | viditāḥ sarvalokāste sasāgaradharādharāḥ || 4 ||

Kanda : Kishkinda Kanda

Sarga :   44

Shloka :   4

गतिर्वेगश्च तेजश्च लाघवं च महाकपे । पितुस्ते सदृशं वीर मारुतस्य महौजसः॥ ५॥
gatirvegaśca tejaśca lāghavaṃ ca mahākape | pituste sadṛśaṃ vīra mārutasya mahaujasaḥ || 5 ||

Kanda : Kishkinda Kanda

Sarga :   44

Shloka :   5

तेजसा वापि ते भूतं न समं भुवि विद्यते । तद् यथा लभ्यते सीता तत्त्वमेवानुचिन्तय॥ ६॥
tejasā vāpi te bhūtaṃ na samaṃ bhuvi vidyate | tad yathā labhyate sītā tattvamevānucintaya || 6 ||

Kanda : Kishkinda Kanda

Sarga :   44

Shloka :   6

त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः । देशकालानुवृत्तिश्च नयश्च नयपण्डित॥ ७॥
tvayyeva hanumannasti balaṃ buddhiḥ parākramaḥ | deśakālānuvṛttiśca nayaśca nayapaṇḍita || 7 ||

Kanda : Kishkinda Kanda

Sarga :   44

Shloka :   7

ततः कार्यसमासङ्गमवगम्य हनूमति । विदित्वा हनुमन्तं च चिन्तयामास राघवः॥ ८॥
tataḥ kāryasamāsaṅgamavagamya hanūmati | viditvā hanumantaṃ ca cintayāmāsa rāghavaḥ || 8 ||

Kanda : Kishkinda Kanda

Sarga :   44

Shloka :   8

सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः । निश्चितार्थतरश्चापि हनूमान् कार्यसाधने॥ ९॥
sarvathā niścitārtho'yaṃ hanūmati harīśvaraḥ | niścitārthataraścāpi hanūmān kāryasādhane || 9 ||

Kanda : Kishkinda Kanda

Sarga :   44

Shloka :   9

तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः । भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः॥ १०॥
tadevaṃ prasthitasyāsya parijñātasya karmabhiḥ | bhartrā parigṛhītasya dhruvaḥ kāryaphalodayaḥ || 10 ||

Kanda : Kishkinda Kanda

Sarga :   44

Shloka :   10

तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् । कृतार्थ इव संहृष्टः प्रहृष्टेन्द्रियमानसः॥ ११॥
taṃ samīkṣya mahātejā vyavasāyottaraṃ harim | kṛtārtha iva saṃhṛṣṭaḥ prahṛṣṭendriyamānasaḥ || 11 ||

Kanda : Kishkinda Kanda

Sarga :   44

Shloka :   11

ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् । अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतपः॥ १२॥
dadau tasya tataḥ prītaḥ svanāmāṅkopaśobhitam | aṅgulīyamabhijñānaṃ rājaputryāḥ paraṃtapaḥ || 12 ||

Kanda : Kishkinda Kanda

Sarga :   44

Shloka :   12

अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा । मत्सकाशादनुप्राप्तमनुद्विग्नानुपश्यति॥ १३॥
anena tvāṃ hariśreṣṭha cihnena janakātmajā | matsakāśādanuprāptamanudvignānupaśyati || 13 ||

Kanda : Kishkinda Kanda

Sarga :   44

Shloka :   13

व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः । सुग्रीवस्य च संदेशः सिद्धिं कथयतीव मे॥ १४॥
vyavasāyaśca te vīra sattvayuktaśca vikramaḥ | sugrīvasya ca saṃdeśaḥ siddhiṃ kathayatīva me || 14 ||

Kanda : Kishkinda Kanda

Sarga :   44

Shloka :   14

स तद् गृह्य हरिश्रेष्ठः कृत्वा मूर्ध्नि कृताञ्जलिः । वन्दित्वा चरणौ चैव प्रस्थितः प्लवगर्षभः॥ १५॥
sa tad gṛhya hariśreṣṭhaḥ kṛtvā mūrdhni kṛtāñjaliḥ | vanditvā caraṇau caiva prasthitaḥ plavagarṣabhaḥ || 15 ||

Kanda : Kishkinda Kanda

Sarga :   44

Shloka :   15

स तत् प्रकर्षन् हरिणां महद् बलं बभूव वीरः पवनात्मजः कपिः । गताम्बुदे व्योम्नि विशुद्धमण्डलः शशीव नक्षत्रगणोपशोभितः॥ १६॥
sa tat prakarṣan hariṇāṃ mahad balaṃ babhūva vīraḥ pavanātmajaḥ kapiḥ | gatāmbude vyomni viśuddhamaṇḍalaḥ śaśīva nakṣatragaṇopaśobhitaḥ || 16 ||

Kanda : Kishkinda Kanda

Sarga :   44

Shloka :   16

अतिबल बलमाश्रितस्तवाहं हरिवर विक्रम विक्रमैरनल्पैः । पवनसुत यथाधिगम्यते सा जनकसुता हनुमंस्तथा कुरुष्व॥ १७॥
atibala balamāśritastavāhaṃ harivara vikrama vikramairanalpaiḥ | pavanasuta yathādhigamyate sā janakasutā hanumaṃstathā kuruṣva || 17 ||

Kanda : Kishkinda Kanda

Sarga :   44

Shloka :   17

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुश्चत्वारिंशः सर्गः ॥४-४४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe catuścatvāriṃśaḥ sargaḥ || 4-44 ||

Kanda : Kishkinda Kanda

Sarga :   44

Shloka :   18

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In