This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चचत्वारिंशः सर्गः ॥४-४५॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe pañcacatvāriṃśaḥ sargaḥ ..4-45..
सर्वांश्चाहूय सुग्रीवः प्लवगान् प्लवगर्षभः । समस्तांश्चाब्रवीद् राजा रामकार्यार्थसिद्धये॥ १॥
sarvāṃścāhūya sugrīvaḥ plavagān plavagarṣabhaḥ . samastāṃścābravīd rājā rāmakāryārthasiddhaye.. 1..
एवमेतद् विचेतव्यं भवद्भिर्वानरोत्तमैः । तदुग्रशासनं भर्तुर्विज्ञाय हरिपुंगवाः॥ २॥
evametad vicetavyaṃ bhavadbhirvānarottamaiḥ . tadugraśāsanaṃ bharturvijñāya haripuṃgavāḥ.. 2..
शलभा इव संछाद्य मेदिनीं सम्प्रतस्थिरे । रामः प्रस्रवणे तस्मिन् न्यवसत् सहलक्ष्मणः॥ ३॥
śalabhā iva saṃchādya medinīṃ sampratasthire . rāmaḥ prasravaṇe tasmin nyavasat sahalakṣmaṇaḥ.. 3..
प्रतीक्षमाणस्तं मासं सीताधिगमने कृतः । उत्तरां तु दिशं रम्यां गिरिराजसमावृताम्॥ ४॥
pratīkṣamāṇastaṃ māsaṃ sītādhigamane kṛtaḥ . uttarāṃ tu diśaṃ ramyāṃ girirājasamāvṛtām.. 4..
प्रतस्थे सहसा वीरो हरिः शतबलिस्तदा । पूर्वां दिशं प्रतिययौ विनतो हरियूथपः॥ ५॥
pratasthe sahasā vīro hariḥ śatabalistadā . pūrvāṃ diśaṃ pratiyayau vinato hariyūthapaḥ.. 5..
ताराङ्गदादिसहितः प्लवगः पवनात्मजः । अगस्त्याचरितामाशां दक्षिणां हरियूथपः॥ ६॥
tārāṅgadādisahitaḥ plavagaḥ pavanātmajaḥ . agastyācaritāmāśāṃ dakṣiṇāṃ hariyūthapaḥ.. 6..
पश्चिमां च दिशं घोरां सुषेणः प्लवगेश्वरः । प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम्॥ ७॥
paścimāṃ ca diśaṃ ghorāṃ suṣeṇaḥ plavageśvaraḥ . pratasthe hariśārdūlo diśaṃ varuṇapālitām.. 7..
ततः सर्वा दिशो राजा चोदयित्वा यथातथम् । कपिसेनापतिर्वीरो मुमोद सुखितः सुखम्॥ ८॥
tataḥ sarvā diśo rājā codayitvā yathātatham . kapisenāpatirvīro mumoda sukhitaḥ sukham.. 8..
एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः । स्वां स्वां दिशमभिप्रेत्य त्वरिताः सम्प्रतस्थिरे॥ ९॥
evaṃ saṃcoditāḥ sarve rājñā vānarayūthapāḥ . svāṃ svāṃ diśamabhipretya tvaritāḥ sampratasthire.. 9..
नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवंगमाः । क्ष्वेडन्तो धावमानाश्च विनदन्तो महाबलाः॥ १०॥
nadantaśconnadantaśca garjantaśca plavaṃgamāḥ . kṣveḍanto dhāvamānāśca vinadanto mahābalāḥ.. 10..
एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः । आनयिष्यामहे सीतां हनिष्यामश्च रावणम्॥ ११॥
evaṃ saṃcoditāḥ sarve rājñā vānarayūthapāḥ . ānayiṣyāmahe sītāṃ haniṣyāmaśca rāvaṇam.. 11..
अहमेको वधिष्यामि प्राप्तं रावणमाहवे । ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम्॥ १२॥
ahameko vadhiṣyāmi prāptaṃ rāvaṇamāhave . tataśconmathya sahasā hariṣye janakātmajām.. 12..
वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिति । एक एवाहरिष्यामि पातालादपि जानकीम्॥ १३॥
vepamānāṃ śrameṇādya bhavadbhiḥ sthīyatāmiti . eka evāhariṣyāmi pātālādapi jānakīm.. 13..
विधमिष्याम्यहं वृक्षान् दारयिष्याम्यहं गिरीन् । धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान्॥ १४॥
vidhamiṣyāmyahaṃ vṛkṣān dārayiṣyāmyahaṃ girīn . dharaṇīṃ dārayiṣyāmi kṣobhayiṣyāmi sāgarān.. 14..
अहं योजनसंख्यायाः प्लवेयं नात्र संशयः । शतयोजनसंख्यायाः शतं समधिकं ह्यहम्॥ १५॥
ahaṃ yojanasaṃkhyāyāḥ plaveyaṃ nātra saṃśayaḥ . śatayojanasaṃkhyāyāḥ śataṃ samadhikaṃ hyaham.. 15..
भूतले सागरे वापि शैलेषु च वनेषु च । पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः॥ १६॥
bhūtale sāgare vāpi śaileṣu ca vaneṣu ca . pātālasyāpi vā madhye na mamācchidyate gatiḥ.. 16..
इत्येकैकस्तदा तत्र वानरा बलदर्पिताः । ऊचुश्च वचनं तस्य हरिराजस्य संनिधौ॥ १७॥
ityekaikastadā tatra vānarā baladarpitāḥ . ūcuśca vacanaṃ tasya harirājasya saṃnidhau.. 17..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चचत्वारिंशः सर्गः ॥४-४५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe pañcacatvāriṃśaḥ sargaḥ ..4-45..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In