This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 45

Monkeys Start Search

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चचत्वारिंशः सर्गः ॥४-४५॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe pañcacatvāriṃśaḥ sargaḥ || 4-45 ||

Kanda : Kishkinda Kanda

Sarga :   45

Shloka :   0

सर्वांश्चाहूय सुग्रीवः प्लवगान् प्लवगर्षभः । समस्तांश्चाब्रवीद् राजा रामकार्यार्थसिद्धये॥ १॥
sarvāṃścāhūya sugrīvaḥ plavagān plavagarṣabhaḥ | samastāṃścābravīd rājā rāmakāryārthasiddhaye || 1 ||

Kanda : Kishkinda Kanda

Sarga :   45

Shloka :   1

एवमेतद् विचेतव्यं भवद्भिर्वानरोत्तमैः । तदुग्रशासनं भर्तुर्विज्ञाय हरिपुंगवाः॥ २॥
evametad vicetavyaṃ bhavadbhirvānarottamaiḥ | tadugraśāsanaṃ bharturvijñāya haripuṃgavāḥ || 2 ||

Kanda : Kishkinda Kanda

Sarga :   45

Shloka :   2

शलभा इव संछाद्य मेदिनीं सम्प्रतस्थिरे । रामः प्रस्रवणे तस्मिन् न्यवसत् सहलक्ष्मणः॥ ३॥
śalabhā iva saṃchādya medinīṃ sampratasthire | rāmaḥ prasravaṇe tasmin nyavasat sahalakṣmaṇaḥ || 3 ||

Kanda : Kishkinda Kanda

Sarga :   45

Shloka :   3

प्रतीक्षमाणस्तं मासं सीताधिगमने कृतः । उत्तरां तु दिशं रम्यां गिरिराजसमावृताम्॥ ४॥
pratīkṣamāṇastaṃ māsaṃ sītādhigamane kṛtaḥ | uttarāṃ tu diśaṃ ramyāṃ girirājasamāvṛtām || 4 ||

Kanda : Kishkinda Kanda

Sarga :   45

Shloka :   4

प्रतस्थे सहसा वीरो हरिः शतबलिस्तदा । पूर्वां दिशं प्रतिययौ विनतो हरियूथपः॥ ५॥
pratasthe sahasā vīro hariḥ śatabalistadā | pūrvāṃ diśaṃ pratiyayau vinato hariyūthapaḥ || 5 ||

Kanda : Kishkinda Kanda

Sarga :   45

Shloka :   5

ताराङ्गदादिसहितः प्लवगः पवनात्मजः । अगस्त्याचरितामाशां दक्षिणां हरियूथपः॥ ६॥
tārāṅgadādisahitaḥ plavagaḥ pavanātmajaḥ | agastyācaritāmāśāṃ dakṣiṇāṃ hariyūthapaḥ || 6 ||

Kanda : Kishkinda Kanda

Sarga :   45

Shloka :   6

पश्चिमां च दिशं घोरां सुषेणः प्लवगेश्वरः । प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम्॥ ७॥
paścimāṃ ca diśaṃ ghorāṃ suṣeṇaḥ plavageśvaraḥ | pratasthe hariśārdūlo diśaṃ varuṇapālitām || 7 ||

Kanda : Kishkinda Kanda

Sarga :   45

Shloka :   7

ततः सर्वा दिशो राजा चोदयित्वा यथातथम् । कपिसेनापतिर्वीरो मुमोद सुखितः सुखम्॥ ८॥
tataḥ sarvā diśo rājā codayitvā yathātatham | kapisenāpatirvīro mumoda sukhitaḥ sukham || 8 ||

Kanda : Kishkinda Kanda

Sarga :   45

Shloka :   8

एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः । स्वां स्वां दिशमभिप्रेत्य त्वरिताः सम्प्रतस्थिरे॥ ९॥
evaṃ saṃcoditāḥ sarve rājñā vānarayūthapāḥ | svāṃ svāṃ diśamabhipretya tvaritāḥ sampratasthire || 9 ||

Kanda : Kishkinda Kanda

Sarga :   45

Shloka :   9

नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवंगमाः । क्ष्वेडन्तो धावमानाश्च विनदन्तो महाबलाः॥ १०॥
nadantaśconnadantaśca garjantaśca plavaṃgamāḥ | kṣveḍanto dhāvamānāśca vinadanto mahābalāḥ || 10 ||

Kanda : Kishkinda Kanda

Sarga :   45

Shloka :   10

एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः । आनयिष्यामहे सीतां हनिष्यामश्च रावणम्॥ ११॥
evaṃ saṃcoditāḥ sarve rājñā vānarayūthapāḥ | ānayiṣyāmahe sītāṃ haniṣyāmaśca rāvaṇam || 11 ||

Kanda : Kishkinda Kanda

Sarga :   45

Shloka :   11

अहमेको वधिष्यामि प्राप्तं रावणमाहवे । ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम्॥ १२॥
ahameko vadhiṣyāmi prāptaṃ rāvaṇamāhave | tataśconmathya sahasā hariṣye janakātmajām || 12 ||

Kanda : Kishkinda Kanda

Sarga :   45

Shloka :   12

वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिति । एक एवाहरिष्यामि पातालादपि जानकीम्॥ १३॥
vepamānāṃ śrameṇādya bhavadbhiḥ sthīyatāmiti | eka evāhariṣyāmi pātālādapi jānakīm || 13 ||

Kanda : Kishkinda Kanda

Sarga :   45

Shloka :   13

विधमिष्याम्यहं वृक्षान् दारयिष्याम्यहं गिरीन् । धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान्॥ १४॥
vidhamiṣyāmyahaṃ vṛkṣān dārayiṣyāmyahaṃ girīn | dharaṇīṃ dārayiṣyāmi kṣobhayiṣyāmi sāgarān || 14 ||

Kanda : Kishkinda Kanda

Sarga :   45

Shloka :   14

अहं योजनसंख्यायाः प्लवेयं नात्र संशयः । शतयोजनसंख्यायाः शतं समधिकं ह्यहम्॥ १५॥
ahaṃ yojanasaṃkhyāyāḥ plaveyaṃ nātra saṃśayaḥ | śatayojanasaṃkhyāyāḥ śataṃ samadhikaṃ hyaham || 15 ||

Kanda : Kishkinda Kanda

Sarga :   45

Shloka :   15

भूतले सागरे वापि शैलेषु च वनेषु च । पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः॥ १६॥
bhūtale sāgare vāpi śaileṣu ca vaneṣu ca | pātālasyāpi vā madhye na mamācchidyate gatiḥ || 16 ||

Kanda : Kishkinda Kanda

Sarga :   45

Shloka :   16

इत्येकैकस्तदा तत्र वानरा बलदर्पिताः । ऊचुश्च वचनं तस्य हरिराजस्य संनिधौ॥ १७॥
ityekaikastadā tatra vānarā baladarpitāḥ | ūcuśca vacanaṃ tasya harirājasya saṃnidhau || 17 ||

Kanda : Kishkinda Kanda

Sarga :   45

Shloka :   17

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चचत्वारिंशः सर्गः ॥४-४५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe pañcacatvāriṃśaḥ sargaḥ || 4-45 ||

Kanda : Kishkinda Kanda

Sarga :   45

Shloka :   18

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In