This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 47

Monkey Leaders Return

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तचत्वारिंशः सर्गः ॥४-४७॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe saptacatvāriṃśaḥ sargaḥ || 4-47 ||

Kanda : Kishkinda Kanda

Sarga :   47

Shloka :   0

दर्शनार्थं तु वैदेह्याः सर्वतः कपिकुञ्जराः । व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा॥ १॥
darśanārthaṃ tu vaidehyāḥ sarvataḥ kapikuñjarāḥ | vyādiṣṭāḥ kapirājena yathoktaṃ jagmurañjasā || 1 ||

Kanda : Kishkinda Kanda

Sarga :   47

Shloka :   1

ते सरांसि सरित्कक्षानाकाशं नगराणि च । नदीदुर्गांस्तथा देशान् विचिन्वन्ति समन्ततः॥ २॥
te sarāṃsi saritkakṣānākāśaṃ nagarāṇi ca | nadīdurgāṃstathā deśān vicinvanti samantataḥ || 2 ||

Kanda : Kishkinda Kanda

Sarga :   47

Shloka :   2

सुग्रीवेण समाख्याताः सर्वे वानरयूथपाः । तत्र देशान् विचिन्वन्ति सशैलवनकाननान्॥ ३॥
sugrīveṇa samākhyātāḥ sarve vānarayūthapāḥ | tatra deśān vicinvanti saśailavanakānanān || 3 ||

Kanda : Kishkinda Kanda

Sarga :   47

Shloka :   3

विचित्य दिवसं सर्वे सीताधिगमने धृताः । समायान्ति स्म मेदिन्यां निशाकालेषु वानराः॥ ४॥
vicitya divasaṃ sarve sītādhigamane dhṛtāḥ | samāyānti sma medinyāṃ niśākāleṣu vānarāḥ || 4 ||

Kanda : Kishkinda Kanda

Sarga :   47

Shloka :   4

सर्वर्तुकांश्च देशेषु वानराः सफलद्रुमान् । आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहःसु ते॥ ५॥
sarvartukāṃśca deśeṣu vānarāḥ saphaladrumān | āsādya rajanīṃ śayyāṃ cakruḥ sarveṣvahaḥsu te || 5 ||

Kanda : Kishkinda Kanda

Sarga :   47

Shloka :   5

तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः । कपिराजेन संगम्य निराशाः कपिकुञ्जराः॥ ६॥
tadahaḥ prathamaṃ kṛtvā māse prasravaṇaṃ gatāḥ | kapirājena saṃgamya nirāśāḥ kapikuñjarāḥ || 6 ||

Kanda : Kishkinda Kanda

Sarga :   47

Shloka :   6

विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह । अदृष्ट्वा विनतः सीतामाजगाम महाबलः॥ ७॥
vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha | adṛṣṭvā vinataḥ sītāmājagāma mahābalaḥ || 7 ||

Kanda : Kishkinda Kanda

Sarga :   47

Shloka :   7

दिशमप्युत्तरां सर्वां विविच्य स महाकपिः । आगतः सह सैन्येन भीतः शतबलिस्तदा॥ ८॥
diśamapyuttarāṃ sarvāṃ vivicya sa mahākapiḥ | āgataḥ saha sainyena bhītaḥ śatabalistadā || 8 ||

Kanda : Kishkinda Kanda

Sarga :   47

Shloka :   8

सुषेणः पश्चिमामाशां विविच्य सह वानरैः । समेत्य मासे पूर्णे तु सुग्रीवमुपचक्रमे॥ ९॥
suṣeṇaḥ paścimāmāśāṃ vivicya saha vānaraiḥ | sametya māse pūrṇe tu sugrīvamupacakrame || 9 ||

Kanda : Kishkinda Kanda

Sarga :   47

Shloka :   9

तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च । आसीनं सह रामेण सुग्रीवमिदमब्रुवन्॥ १०॥
taṃ prasravaṇapṛṣṭhasthaṃ samāsādyābhivādya ca | āsīnaṃ saha rāmeṇa sugrīvamidamabruvan || 10 ||

Kanda : Kishkinda Kanda

Sarga :   47

Shloka :   10

विचिताः पर्वताः सर्वे वनानि गहनानि च । निम्नगाः सागरान्ताश्च सर्वे जनपदाश्च ये॥ ११॥
vicitāḥ parvatāḥ sarve vanāni gahanāni ca | nimnagāḥ sāgarāntāśca sarve janapadāśca ye || 11 ||

Kanda : Kishkinda Kanda

Sarga :   47

Shloka :   11

गुहाश्च विचिताः सर्वा याश्च ते परिकीर्तिताः । विचिताश्च महागुल्मा लताविततसंतताः॥ १२॥
guhāśca vicitāḥ sarvā yāśca te parikīrtitāḥ | vicitāśca mahāgulmā latāvitatasaṃtatāḥ || 12 ||

Kanda : Kishkinda Kanda

Sarga :   47

Shloka :   12

गहनेषु च देशेषु दुर्गेषु विषमेषु च । सत्त्वान्यतिप्रमाणानि विचितानि हतानि च । ये चैव गहना देशा विचितास्ते पुनः पुनः॥ १३॥
gahaneṣu ca deśeṣu durgeṣu viṣameṣu ca | sattvānyatipramāṇāni vicitāni hatāni ca | ye caiva gahanā deśā vicitāste punaḥ punaḥ || 13 ||

Kanda : Kishkinda Kanda

Sarga :   47

Shloka :   13

उदारसत्त्वाभिजनो हनूमान् स मैथिलीं ज्ञास्यति वानरेन्द्र । दिशं तु यामेव गता तु सीता तामास्थितो वायुसुतो हनूमान्॥ १४॥
udārasattvābhijano hanūmān sa maithilīṃ jñāsyati vānarendra | diśaṃ tu yāmeva gatā tu sītā tāmāsthito vāyusuto hanūmān || 14 ||

Kanda : Kishkinda Kanda

Sarga :   47

Shloka :   14

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तचत्वारिंशः सर्गः ॥४-४७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe saptacatvāriṃśaḥ sargaḥ || 4-47 ||

Kanda : Kishkinda Kanda

Sarga :   47

Shloka :   15

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In