This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तचत्वारिंशः सर्गः ॥४-४७॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe saptacatvāriṃśaḥ sargaḥ ..4-47..
दर्शनार्थं तु वैदेह्याः सर्वतः कपिकुञ्जराः । व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा॥ १॥
darśanārthaṃ tu vaidehyāḥ sarvataḥ kapikuñjarāḥ . vyādiṣṭāḥ kapirājena yathoktaṃ jagmurañjasā.. 1..
ते सरांसि सरित्कक्षानाकाशं नगराणि च । नदीदुर्गांस्तथा देशान् विचिन्वन्ति समन्ततः॥ २॥
te sarāṃsi saritkakṣānākāśaṃ nagarāṇi ca . nadīdurgāṃstathā deśān vicinvanti samantataḥ.. 2..
सुग्रीवेण समाख्याताः सर्वे वानरयूथपाः । तत्र देशान् विचिन्वन्ति सशैलवनकाननान्॥ ३॥
sugrīveṇa samākhyātāḥ sarve vānarayūthapāḥ . tatra deśān vicinvanti saśailavanakānanān.. 3..
विचित्य दिवसं सर्वे सीताधिगमने धृताः । समायान्ति स्म मेदिन्यां निशाकालेषु वानराः॥ ४॥
vicitya divasaṃ sarve sītādhigamane dhṛtāḥ . samāyānti sma medinyāṃ niśākāleṣu vānarāḥ.. 4..
सर्वर्तुकांश्च देशेषु वानराः सफलद्रुमान् । आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहःसु ते॥ ५॥
sarvartukāṃśca deśeṣu vānarāḥ saphaladrumān . āsādya rajanīṃ śayyāṃ cakruḥ sarveṣvahaḥsu te.. 5..
तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः । कपिराजेन संगम्य निराशाः कपिकुञ्जराः॥ ६॥
tadahaḥ prathamaṃ kṛtvā māse prasravaṇaṃ gatāḥ . kapirājena saṃgamya nirāśāḥ kapikuñjarāḥ.. 6..
विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह । अदृष्ट्वा विनतः सीतामाजगाम महाबलः॥ ७॥
vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha . adṛṣṭvā vinataḥ sītāmājagāma mahābalaḥ.. 7..
दिशमप्युत्तरां सर्वां विविच्य स महाकपिः । आगतः सह सैन्येन भीतः शतबलिस्तदा॥ ८॥
diśamapyuttarāṃ sarvāṃ vivicya sa mahākapiḥ . āgataḥ saha sainyena bhītaḥ śatabalistadā.. 8..
सुषेणः पश्चिमामाशां विविच्य सह वानरैः । समेत्य मासे पूर्णे तु सुग्रीवमुपचक्रमे॥ ९॥
suṣeṇaḥ paścimāmāśāṃ vivicya saha vānaraiḥ . sametya māse pūrṇe tu sugrīvamupacakrame.. 9..
तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च । आसीनं सह रामेण सुग्रीवमिदमब्रुवन्॥ १०॥
taṃ prasravaṇapṛṣṭhasthaṃ samāsādyābhivādya ca . āsīnaṃ saha rāmeṇa sugrīvamidamabruvan.. 10..
विचिताः पर्वताः सर्वे वनानि गहनानि च । निम्नगाः सागरान्ताश्च सर्वे जनपदाश्च ये॥ ११॥
vicitāḥ parvatāḥ sarve vanāni gahanāni ca . nimnagāḥ sāgarāntāśca sarve janapadāśca ye.. 11..
गुहाश्च विचिताः सर्वा याश्च ते परिकीर्तिताः । विचिताश्च महागुल्मा लताविततसंतताः॥ १२॥
guhāśca vicitāḥ sarvā yāśca te parikīrtitāḥ . vicitāśca mahāgulmā latāvitatasaṃtatāḥ.. 12..
गहनेषु च देशेषु दुर्गेषु विषमेषु च । सत्त्वान्यतिप्रमाणानि विचितानि हतानि च । ये चैव गहना देशा विचितास्ते पुनः पुनः॥ १३॥
gahaneṣu ca deśeṣu durgeṣu viṣameṣu ca . sattvānyatipramāṇāni vicitāni hatāni ca . ye caiva gahanā deśā vicitāste punaḥ punaḥ.. 13..
उदारसत्त्वाभिजनो हनूमान् स मैथिलीं ज्ञास्यति वानरेन्द्र । दिशं तु यामेव गता तु सीता तामास्थितो वायुसुतो हनूमान्॥ १४॥
udārasattvābhijano hanūmān sa maithilīṃ jñāsyati vānarendra . diśaṃ tu yāmeva gatā tu sītā tāmāsthito vāyusuto hanūmān.. 14..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तचत्वारिंशः सर्गः ॥४-४७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe saptacatvāriṃśaḥ sargaḥ ..4-47..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In