This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टचत्वारिंशः सर्गः ॥४-४८॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe aṣṭacatvāriṃśaḥ sargaḥ ..4-48..
सह ताराङ्गदाभ्यां तु सहसा हनुमान् कपिः । सुग्रीवेण यथोद्दिष्टं गन्तुं देशं प्रचक्रमे॥ १॥
saha tārāṅgadābhyāṃ tu sahasā hanumān kapiḥ . sugrīveṇa yathoddiṣṭaṃ gantuṃ deśaṃ pracakrame.. 1..
स तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः । ततो विचित्य विन्ध्यस्य गुहाश्च गहनानि च॥ २॥
sa tu dūramupāgamya sarvaistaiḥ kapisattamaiḥ . tato vicitya vindhyasya guhāśca gahanāni ca.. 2..
पर्वताग्रनदीदुर्गान् सरांसि विपुलद्रुमान् । वृक्षषण्डांश्च विविधान् पर्वतान् वनपादपान्॥ ३॥
parvatāgranadīdurgān sarāṃsi vipuladrumān . vṛkṣaṣaṇḍāṃśca vividhān parvatān vanapādapān.. 3..
अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम् । न सीतां ददृशुर्वीरा मैथिलीं जनकात्मजाम्॥ ४॥
anveṣamāṇāste sarve vānarāḥ sarvato diśam . na sītāṃ dadṛśurvīrā maithilīṃ janakātmajām.. 4..
ते भक्षयन्तो मूलानि फलानि विविधान्यपि । अन्वेषमाणा दुर्धर्षा न्यवसंस्तत्र तत्र ह॥ ५॥
te bhakṣayanto mūlāni phalāni vividhānyapi . anveṣamāṇā durdharṣā nyavasaṃstatra tatra ha.. 5..
स तु देशो दुरन्वेषो गुहागहनवान् महान् । निर्जलं निर्जनं शून्यं गहनं घोरदर्शनम्॥ ६॥
sa tu deśo duranveṣo guhāgahanavān mahān . nirjalaṃ nirjanaṃ śūnyaṃ gahanaṃ ghoradarśanam.. 6..
तादृशान्यप्यरण्यानि विचित्य भृशपीडिताः । स देशश्च दुरन्वेष्यो गुहागहनवान् महान्॥ ७॥
tādṛśānyapyaraṇyāni vicitya bhṛśapīḍitāḥ . sa deśaśca duranveṣyo guhāgahanavān mahān.. 7..
त्यक्त्वा तु तं ततो देशं सर्वे वै हरियूथपाः । देशमन्यं दुराधर्षं विविशुश्चाकुतोभयाः॥ ८॥
tyaktvā tu taṃ tato deśaṃ sarve vai hariyūthapāḥ . deśamanyaṃ durādharṣaṃ viviśuścākutobhayāḥ.. 8..
यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः । निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम्॥ ९॥
yatra vandhyaphalā vṛkṣā vipuṣpāḥ parṇavarjitāḥ . nistoyāḥ sarito yatra mūlaṃ yatra sudurlabham.. 9..
न सन्ति महिषा यत्र न मृगा न च हस्तिनः । शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः॥ १०॥
na santi mahiṣā yatra na mṛgā na ca hastinaḥ . śārdūlāḥ pakṣiṇo vāpi ye cānye vanagocarāḥ.. 10..
न चात्र वृक्षा नौषध्यो न वल्ल्यो नापि वीरुधः । स्निग्धपत्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः॥ ११॥
na cātra vṛkṣā nauṣadhyo na vallyo nāpi vīrudhaḥ . snigdhapatrāḥ sthale yatra padminyaḥ phullapaṅkajāḥ.. 11..
प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्च विवर्जिताः । कण्डुर्नाम महाभागः सत्यवादी तपोधनः॥ १२॥
prekṣaṇīyāḥ sugandhāśca bhramaraiśca vivarjitāḥ . kaṇḍurnāma mahābhāgaḥ satyavādī tapodhanaḥ.. 12..
महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः । तस्य तस्मिन् वने पुत्रो बालको दशवार्षिकः॥ १३॥
maharṣiḥ paramāmarṣī niyamairduṣpradharṣaṇaḥ . tasya tasmin vane putro bālako daśavārṣikaḥ.. 13..
प्रणष्टो जीवितान्ताय क्रुद्धस्तेन महामुनिः । तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम्॥ १४॥
praṇaṣṭo jīvitāntāya kruddhastena mahāmuniḥ . tena dharmātmanā śaptaṃ kṛtsnaṃ tatra mahadvanam.. 14..
अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम् । तस्य ते काननान्तांस्तु गिरीणां कन्दराणि च॥ १५॥
aśaraṇyaṃ durādharṣaṃ mṛgapakṣivivarjitam . tasya te kānanāntāṃstu girīṇāṃ kandarāṇi ca.. 15..
प्रभवाणि नदीनां च विचिन्वन्ति समाहिताः । तत्र चापि महात्मानो नापश्यञ्जनकात्मजाम्॥ १६॥
prabhavāṇi nadīnāṃ ca vicinvanti samāhitāḥ . tatra cāpi mahātmāno nāpaśyañjanakātmajām.. 16..
हर्तारं रावणं वापि सुग्रीवप्रियकारिणः । ते प्रविश्य तु तं भीमं लतागुल्मसमावृतम्॥ १७॥
hartāraṃ rāvaṇaṃ vāpi sugrīvapriyakāriṇaḥ . te praviśya tu taṃ bhīmaṃ latāgulmasamāvṛtam.. 17..
ददृशुर्भीमकर्माणमसुरं सुरनिर्भयम् । तं दृष्ट्वा वानरा घोरं स्थितं शैलमिवासुरम्॥ १८॥
dadṛśurbhīmakarmāṇamasuraṃ suranirbhayam . taṃ dṛṣṭvā vānarā ghoraṃ sthitaṃ śailamivāsuram.. 18..
गाढं परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम् । सोऽपि तान् वानरान् सर्वान् नष्टाः स्थेत्यब्रवीद् बली॥ १९॥
gāḍhaṃ parihitāḥ sarve dṛṣṭvā taṃ parvatopamam . so'pi tān vānarān sarvān naṣṭāḥ sthetyabravīd balī.. 19..
अभ्यधावत संक्रुद्धो मुष्टिमुद्यम्य संगतम् । तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा॥ २०॥
abhyadhāvata saṃkruddho muṣṭimudyamya saṃgatam . tamāpatantaṃ sahasā vāliputro'ṅgadastadā.. 20..
रावणोऽयमिति ज्ञात्वा तलेनाभिजघान ह । स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन्॥ २१॥
rāvaṇo'yamiti jñātvā talenābhijaghāna ha . sa vāliputrābhihato vaktrācchoṇitamudvaman.. 21..
असुरो न्यपतद् भूमौ पर्यस्त इव पर्वतः । ते तु तस्मिन् निरुच्छ्वासे वानरा जितकाशिनः॥ २२॥
asuro nyapatad bhūmau paryasta iva parvataḥ . te tu tasmin nirucchvāse vānarā jitakāśinaḥ.. 22..
व्यचिन्वन् प्रायशस्तत्र सर्वं ते गिरिगह्वरम् । विचितं तु ततः सर्वं सर्वे ते काननौकसः॥ २३॥
vyacinvan prāyaśastatra sarvaṃ te girigahvaram . vicitaṃ tu tataḥ sarvaṃ sarve te kānanaukasaḥ.. 23..
अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम् । ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः । एकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः॥ २४॥
anyadevāparaṃ ghoraṃ viviśurgirigahvaram . te vicitya punaḥ khinnā viniṣpatya samāgatāḥ . ekānte vṛkṣamūle tu niṣedurdīnamānasāḥ.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टचत्वारिंशः सर्गः ॥४-४८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe aṣṭacatvāriṃśaḥ sargaḥ ..4-48..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In