This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनपञ्चाशः सर्गः ॥४-४९॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ekonapañcāśaḥ sargaḥ ..4-49..
अथाङ्गदस्तदा सर्वान् वानरानिदमब्रवीत् । परिश्रान्तो महाप्राज्ञः समाश्वास्य शनैर्वचः॥ १॥
athāṅgadastadā sarvān vānarānidamabravīt . pariśrānto mahāprājñaḥ samāśvāsya śanairvacaḥ.. 1..
वनानि गिरयो नद्यो दुर्गाणि गहनानि च । दरी गिरिगुहाश्चैव विचिताः सर्वमन्ततः॥ २॥
vanāni girayo nadyo durgāṇi gahanāni ca . darī giriguhāścaiva vicitāḥ sarvamantataḥ.. 2..
तत्र तत्र सहास्माभिर्जानकी न च दृश्यते । तथा रक्षोऽपहर्ता च सीतायाश्चैव दुष्कृती॥ ३॥
tatra tatra sahāsmābhirjānakī na ca dṛśyate . tathā rakṣo'pahartā ca sītāyāścaiva duṣkṛtī.. 3..
कालश्च नो महान् यातः सुग्रीवश्चोग्रशासनः । तस्माद् भवन्तः सहिता विचिन्वन्तु समन्ततः॥ ४॥
kālaśca no mahān yātaḥ sugrīvaścograśāsanaḥ . tasmād bhavantaḥ sahitā vicinvantu samantataḥ.. 4..
विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम् । विचिनुध्वं तथा सीतां पश्यामो जनकात्मजाम्॥ ५॥
vihāya tandrīṃ śokaṃ ca nidrāṃ caiva samutthitām . vicinudhvaṃ tathā sītāṃ paśyāmo janakātmajām.. 5..
अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयम् । कार्यसिद्धिकराण्याहुस्तस्मादेतद् ब्रवीम्यहम्॥ ६॥
anirvedaṃ ca dākṣyaṃ ca manasaścāparājayam . kāryasiddhikarāṇyāhustasmādetad bravīmyaham.. 6..
अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः । खेदं त्यक्त्वा पुनः सर्वं वनमेव विचिन्वताम्॥ ७॥
adyāpīdaṃ vanaṃ durgaṃ vicinvantu vanaukasaḥ . khedaṃ tyaktvā punaḥ sarvaṃ vanameva vicinvatām.. 7..
अवश्यं कुर्वतां तस्य दृश्यते कर्मणः फलम् । परं निर्वेदमागम्य नहि नोन्मीलनं क्षमम्॥ ८॥
avaśyaṃ kurvatāṃ tasya dṛśyate karmaṇaḥ phalam . paraṃ nirvedamāgamya nahi nonmīlanaṃ kṣamam.. 8..
सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश्च वानराः । भेतव्यं तस्य सततं रामस्य च महात्मनः॥ ९॥
sugrīvaḥ krodhano rājā tīkṣṇadaṇḍaśca vānarāḥ . bhetavyaṃ tasya satataṃ rāmasya ca mahātmanaḥ.. 9..
हितार्थमेतदुक्तं वः क्रियतां यदि रोचते । उच्यतां हि क्षमं यत् तत् सर्वेषामेव वानराः॥ १०॥
hitārthametaduktaṃ vaḥ kriyatāṃ yadi rocate . ucyatāṃ hi kṣamaṃ yat tat sarveṣāmeva vānarāḥ.. 10..
अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः । उवाच व्यक्तया वाचा पिपासाश्रमखिन्नया॥ ११॥
aṅgadasya vacaḥ śrutvā vacanaṃ gandhamādanaḥ . uvāca vyaktayā vācā pipāsāśramakhinnayā.. 11..
सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह । हितं चैवानुकूलं च क्रियतामस्य भाषितम्॥ १२॥
sadṛśaṃ khalu vo vākyamaṅgado yaduvāca ha . hitaṃ caivānukūlaṃ ca kriyatāmasya bhāṣitam.. 12..
पुनर्मार्गामहे शैलान् कन्दरांश्च शिलांस्तथा । काननानि च शून्यानि गिरिप्रस्रवणानि च॥ १३॥
punarmārgāmahe śailān kandarāṃśca śilāṃstathā . kānanāni ca śūnyāni giriprasravaṇāni ca.. 13..
यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना । विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि संगताः॥ १४॥
yathoddiṣṭāni sarvāṇi sugrīveṇa mahātmanā . vicinvantu vanaṃ sarve giridurgāṇi saṃgatāḥ.. 14..
ततः समुत्थाय पुनर्वानरास्ते महाबलाः । विन्ध्यकाननसंकीर्णां विचेरुर्दक्षिणां दिशम्॥ १५॥
tataḥ samutthāya punarvānarāste mahābalāḥ . vindhyakānanasaṃkīrṇāṃ vicerurdakṣiṇāṃ diśam.. 15..
ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् । शृङ्गवन्तं दरीवन्तमधिरुह्य च वानराः॥ १६॥
te śāradābhrapratimaṃ śrīmadrajataparvatam . śṛṅgavantaṃ darīvantamadhiruhya ca vānarāḥ.. 16..
तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च । विचिन्वन्तो हरिवराः सीतादर्शनकांक्षिणः॥ १७॥
tatra lodhravanaṃ ramyaṃ saptaparṇavanāni ca . vicinvanto harivarāḥ sītādarśanakāṃkṣiṇaḥ.. 17..
तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः । न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम्॥ १८॥
tasyāgramadhirūḍhāste śrāntā vipulavikramāḥ . na paśyanti sma vaidehīṃ rāmasya mahiṣīṃ priyām.. 18..
ते तु दृष्टिगतं दृष्ट्वा तं शैलं बहुकन्दरम् । अध्यारोहन्त हरयो वीक्षमाणाः समन्ततः॥ १९॥
te tu dṛṣṭigataṃ dṛṣṭvā taṃ śailaṃ bahukandaram . adhyārohanta harayo vīkṣamāṇāḥ samantataḥ.. 19..
अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः । स्थिता मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः॥ २०॥
avaruhya tato bhūmiṃ śrāntā vigatacetasaḥ . sthitā muhūrtaṃ tatrātha vṛkṣamūlamupāśritāḥ.. 20..
ते मुहूर्तं समाश्वस्ताः किंचिद्भग्नपरिश्रमाः । पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम्॥ २१॥
te muhūrtaṃ samāśvastāḥ kiṃcidbhagnapariśramāḥ . punarevodyatāḥ kṛtsnāṃ mārgituṃ dakṣiṇāṃ diśam.. 21..
हनुमत्प्रमुखास्तावत् प्रस्थिताः प्लवगर्षभाः । विन्ध्यमेवादितः कृत्वा विचेरुश्च समन्ततः॥ २२॥
hanumatpramukhāstāvat prasthitāḥ plavagarṣabhāḥ . vindhyamevāditaḥ kṛtvā viceruśca samantataḥ.. 22..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनपञ्चाशः सर्गः ॥४-४९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ekonapañcāśaḥ sargaḥ ..4-49..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In