This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 5

Rama's Treaty with Sugreeva

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चमः सर्गः ॥४-५॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe pañcamaḥ sargaḥ || 4-5 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   0

ऋष्यमूकात् तु हनुमान् गत्वा तं मलयं गिरिम् । आचचक्षे तदा वीरौ कपिराजाय राघवौ॥ १॥
ṛṣyamūkāt tu hanumān gatvā taṃ malayaṃ girim | ācacakṣe tadā vīrau kapirājāya rāghavau || 1 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   1

अयं रामो महाप्राज्ञ सम्प्राप्तो दृढविक्रमः । लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः॥ २॥
ayaṃ rāmo mahāprājña samprāpto dṛḍhavikramaḥ | lakṣmaṇena saha bhrātrā rāmo'yaṃ satyavikramaḥ || 2 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   2

इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः । धर्मे निगदितश्चैव पितुर्निर्देशकारकः॥ ३॥
ikṣvākūṇāṃ kule jāto rāmo daśarathātmajaḥ | dharme nigaditaścaiva piturnirdeśakārakaḥ || 3 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   3

राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः । दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः॥ ४॥
rājasūyāśvamedhaiśca vahniryenābhitarpitaḥ | dakṣiṇāśca tathotsṛṣṭā gāvaḥ śatasahasraśaḥ || 4 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   4

तपसा सत्यवाक्येन वसुधा येन पालिता । स्त्रीहेतोस्तस्य पुत्रोऽयं रामोऽरण्यं समागतः॥ ५॥
tapasā satyavākyena vasudhā yena pālitā | strīhetostasya putro'yaṃ rāmo'raṇyaṃ samāgataḥ || 5 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   5

तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः । रावणेन हृता भार्या स त्वां शरणमागतः॥ ६॥
tasyāsya vasato'raṇye niyatasya mahātmanaḥ | rāvaṇena hṛtā bhāryā sa tvāṃ śaraṇamāgataḥ || 6 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   6

भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ । प्रगृह्य चार्चयस्वैतौ पूजनीयतमावुभौ॥ ७॥
bhavatā sakhyakāmau tau bhrātarau rāmalakṣmaṇau | pragṛhya cārcayasvaitau pūjanīyatamāvubhau || 7 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   7

श्रुत्वा हनूमतो वाक्यं सुग्रीवो वानराधिपः । दर्शनीयतमो भूत्वा प्रीत्योवाच च राघवम्॥ ८॥
śrutvā hanūmato vākyaṃ sugrīvo vānarādhipaḥ | darśanīyatamo bhūtvā prītyovāca ca rāghavam || 8 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   8

भवान् धर्मविनीतश्च सुतपाः सर्ववत्सलः । आख्याता वायुपुत्रेण तत्त्वतो मे भवद‍्गुणाः॥ ९॥
bhavān dharmavinītaśca sutapāḥ sarvavatsalaḥ | ākhyātā vāyuputreṇa tattvato me bhavada‍्guṇāḥ || 9 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   9

तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो । यत्त्वमिच्छसि सौहार्दं वानरेण मया सह॥ १०॥
tanmamaivaiṣa satkāro lābhaścaivottamaḥ prabho | yattvamicchasi sauhārdaṃ vānareṇa mayā saha || 10 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   10

रोचते यदि मे सख्यं बाहुरेष प्रसारितः । गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा॥ ११॥
rocate yadi me sakhyaṃ bāhureṣa prasāritaḥ | gṛhyatāṃ pāṇinā pāṇirmaryādā badhyatāṃ dhruvā || 11 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   11

एतत् तु वचनं श्रुत्वा सुग्रीवस्य सुभाषितम् । सम्प्रहृष्टमना हस्तं पीडयामास पाणिना॥ १२॥
etat tu vacanaṃ śrutvā sugrīvasya subhāṣitam | samprahṛṣṭamanā hastaṃ pīḍayāmāsa pāṇinā || 12 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   12

हृष्टः सौहृदमालम्ब्य पर्यष्वजत पीडितम् । ततो हनूमान् संत्यज्य भिक्षुरूपमरिंदमः॥ १३॥
hṛṣṭaḥ sauhṛdamālambya paryaṣvajata pīḍitam | tato hanūmān saṃtyajya bhikṣurūpamariṃdamaḥ || 13 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   13

काष्ठयोः स्वेन रूपेण जनयामास पावकम् । दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्य सत्कृतम्॥ १४॥
kāṣṭhayoḥ svena rūpeṇa janayāmāsa pāvakam | dīpyamānaṃ tato vahniṃ puṣpairabhyarcya satkṛtam || 14 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   14

तयोर्मध्ये तु सुप्रीतो निदधौ सुसमाहितः । ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम्॥ १५॥
tayormadhye tu suprīto nidadhau susamāhitaḥ | tato'gniṃ dīpyamānaṃ tau cakratuśca pradakṣiṇam || 15 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   15

सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ । ततः सुप्रीतमनसौ तावुभौ हरिराघवौ॥ १६॥
sugrīvo rāghavaścaiva vayasyatvamupāgatau | tataḥ suprītamanasau tāvubhau harirāghavau || 16 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   16

अन्योन्यमभिवीक्षन्तौ न तृप्तिमभिजग्मतुः । त्वं वयस्योऽसि हृद्यो मे ह्येकं दुःखं सुखं च नौ॥ १७॥
anyonyamabhivīkṣantau na tṛptimabhijagmatuḥ | tvaṃ vayasyo'si hṛdyo me hyekaṃ duḥkhaṃ sukhaṃ ca nau || 17 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   17

सुग्रीवो राघवं वाक्यमित्युवाच प्रहृष्टवत् । ततः सुपर्णबहुलां भङ्‍क्त्वा शाखां सुपुष्पिताम्॥ १८॥
sugrīvo rāghavaṃ vākyamityuvāca prahṛṣṭavat | tataḥ suparṇabahulāṃ bhaṅ‍ktvā śākhāṃ supuṣpitām || 18 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   18

सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः । लक्ष्मणायाथ संहृष्टो हनुमान् मारुतात्मजः॥ १९॥
sālasyāstīrya sugrīvo niṣasāda sarāghavaḥ | lakṣmaṇāyātha saṃhṛṣṭo hanumān mārutātmajaḥ || 19 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   19

शाखां चन्दनवृक्षस्य ददौ परमपुष्पिताम् । ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा॥ २०॥
śākhāṃ candanavṛkṣasya dadau paramapuṣpitām | tataḥ prahṛṣṭaḥ sugrīvaḥ ślakṣṇaṃ madhurayā girā || 20 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   20

प्रत्युवाच तदा रामं हर्षव्याकुललोचनः । अहं विनिकृतो राम चरामीह भयार्दितः॥ २१॥
pratyuvāca tadā rāmaṃ harṣavyākulalocanaḥ | ahaṃ vinikṛto rāma carāmīha bhayārditaḥ || 21 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   21

हृतभार्यो वने त्रस्तो दुर्गमेतदुपाश्रितः । सोऽहं त्रस्तो वने भीतो वसाम्युद्‍भ्रान्तचेतनः॥ २२॥
hṛtabhāryo vane trasto durgametadupāśritaḥ | so'haṃ trasto vane bhīto vasāmyud‍bhrāntacetanaḥ || 22 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   22

वालिना निकृतो भ्रात्रा कृतवैरश्च राघव । वालिनो मे महाभाग भयार्तस्याभयं कुरु॥ २३॥
vālinā nikṛto bhrātrā kṛtavairaśca rāghava | vālino me mahābhāga bhayārtasyābhayaṃ kuru || 23 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   23

कर्तुमर्हसि काकुत्स्थ भयं मे न भवेद् यथा । एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः॥ २४॥
kartumarhasi kākutstha bhayaṃ me na bhaved yathā | evamuktastu tejasvī dharmajño dharmavatsalaḥ || 24 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   24

प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निव । उपकारफलं मित्रं विदितं मे महाकपे॥ २५॥
pratyabhāṣata kākutsthaḥ sugrīvaṃ prahasanniva | upakāraphalaṃ mitraṃ viditaṃ me mahākape || 25 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   25

वालिनं तं वधिष्यामि तव भार्यापहारिणम् । अमोघाः सूर्यसंकाशा ममेमे निशिताः शराः॥ २६॥
vālinaṃ taṃ vadhiṣyāmi tava bhāryāpahāriṇam | amoghāḥ sūryasaṃkāśā mameme niśitāḥ śarāḥ || 26 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   26

तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः । कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाः॥ २७॥
tasmin vālini durvṛtte nipatiṣyanti vegitāḥ | kaṅkapatrapraticchannā mahendrāśanisaṃnibhāḥ || 27 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   27

तीक्ष्णाग्रा ऋजुपर्वाणः सरोषा भुजगा इव । तमद्य वालिनं पश्य तीक्ष्णैराशीविषोपमैः॥ २८॥
tīkṣṇāgrā ṛjuparvāṇaḥ saroṣā bhujagā iva | tamadya vālinaṃ paśya tīkṣṇairāśīviṣopamaiḥ || 28 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   28

शरैर्विनिहतं भूमौ प्रकीर्णमिव पर्वतम् । स तु तद् वचनं श्रुत्वा राघवस्यात्मनो हितम् । सुग्रीवः परमप्रीतः परमं वाक्यमब्रवीत्॥ २९॥
śarairvinihataṃ bhūmau prakīrṇamiva parvatam | sa tu tad vacanaṃ śrutvā rāghavasyātmano hitam | sugrīvaḥ paramaprītaḥ paramaṃ vākyamabravīt || 29 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   29

तव प्रसादेन नृसिंह वीर प्रियां च राज्यं च समाप्नुयामहम् । तथा कुरु त्वं नरदेव वैरिणं यथा न हिंस्यात् स पुनर्ममाग्रजम्॥ ३०॥
tava prasādena nṛsiṃha vīra priyāṃ ca rājyaṃ ca samāpnuyāmaham | tathā kuru tvaṃ naradeva vairiṇaṃ yathā na hiṃsyāt sa punarmamāgrajam || 30 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   30

सीताकपीन्द्रक्षणदाचराणां राजीवहेमज्वलनोपमानि । सुग्रीवरामप्रणयप्रसङ्गे वामानि नेत्राणि समं स्फुरन्ति॥ ३१॥
sītākapīndrakṣaṇadācarāṇāṃ rājīvahemajvalanopamāni | sugrīvarāmapraṇayaprasaṅge vāmāni netrāṇi samaṃ sphuranti || 31 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   31

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चमः सर्गः ॥४-५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe pañcamaḥ sargaḥ || 4-5 ||

Kanda : Kishkinda Kanda

Sarga :   5

Shloka :   32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In