This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चमः सर्गः ॥४-५॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe pañcamaḥ sargaḥ ..4-5..
ऋष्यमूकात् तु हनुमान् गत्वा तं मलयं गिरिम् । आचचक्षे तदा वीरौ कपिराजाय राघवौ॥ १॥
ṛṣyamūkāt tu hanumān gatvā taṃ malayaṃ girim . ācacakṣe tadā vīrau kapirājāya rāghavau.. 1..
अयं रामो महाप्राज्ञ सम्प्राप्तो दृढविक्रमः । लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः॥ २॥
ayaṃ rāmo mahāprājña samprāpto dṛḍhavikramaḥ . lakṣmaṇena saha bhrātrā rāmo'yaṃ satyavikramaḥ.. 2..
इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः । धर्मे निगदितश्चैव पितुर्निर्देशकारकः॥ ३॥
ikṣvākūṇāṃ kule jāto rāmo daśarathātmajaḥ . dharme nigaditaścaiva piturnirdeśakārakaḥ.. 3..
राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः । दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः॥ ४॥
rājasūyāśvamedhaiśca vahniryenābhitarpitaḥ . dakṣiṇāśca tathotsṛṣṭā gāvaḥ śatasahasraśaḥ.. 4..
तपसा सत्यवाक्येन वसुधा येन पालिता । स्त्रीहेतोस्तस्य पुत्रोऽयं रामोऽरण्यं समागतः॥ ५॥
tapasā satyavākyena vasudhā yena pālitā . strīhetostasya putro'yaṃ rāmo'raṇyaṃ samāgataḥ.. 5..
तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः । रावणेन हृता भार्या स त्वां शरणमागतः॥ ६॥
tasyāsya vasato'raṇye niyatasya mahātmanaḥ . rāvaṇena hṛtā bhāryā sa tvāṃ śaraṇamāgataḥ.. 6..
भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ । प्रगृह्य चार्चयस्वैतौ पूजनीयतमावुभौ॥ ७॥
bhavatā sakhyakāmau tau bhrātarau rāmalakṣmaṇau . pragṛhya cārcayasvaitau pūjanīyatamāvubhau.. 7..
श्रुत्वा हनूमतो वाक्यं सुग्रीवो वानराधिपः । दर्शनीयतमो भूत्वा प्रीत्योवाच च राघवम्॥ ८॥
śrutvā hanūmato vākyaṃ sugrīvo vānarādhipaḥ . darśanīyatamo bhūtvā prītyovāca ca rāghavam.. 8..
भवान् धर्मविनीतश्च सुतपाः सर्ववत्सलः । आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः॥ ९॥
bhavān dharmavinītaśca sutapāḥ sarvavatsalaḥ . ākhyātā vāyuputreṇa tattvato me bhavadguṇāḥ.. 9..
तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो । यत्त्वमिच्छसि सौहार्दं वानरेण मया सह॥ १०॥
tanmamaivaiṣa satkāro lābhaścaivottamaḥ prabho . yattvamicchasi sauhārdaṃ vānareṇa mayā saha.. 10..
रोचते यदि मे सख्यं बाहुरेष प्रसारितः । गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा॥ ११॥
rocate yadi me sakhyaṃ bāhureṣa prasāritaḥ . gṛhyatāṃ pāṇinā pāṇirmaryādā badhyatāṃ dhruvā.. 11..
एतत् तु वचनं श्रुत्वा सुग्रीवस्य सुभाषितम् । सम्प्रहृष्टमना हस्तं पीडयामास पाणिना॥ १२॥
etat tu vacanaṃ śrutvā sugrīvasya subhāṣitam . samprahṛṣṭamanā hastaṃ pīḍayāmāsa pāṇinā.. 12..
हृष्टः सौहृदमालम्ब्य पर्यष्वजत पीडितम् । ततो हनूमान् संत्यज्य भिक्षुरूपमरिंदमः॥ १३॥
hṛṣṭaḥ sauhṛdamālambya paryaṣvajata pīḍitam . tato hanūmān saṃtyajya bhikṣurūpamariṃdamaḥ.. 13..
काष्ठयोः स्वेन रूपेण जनयामास पावकम् । दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्य सत्कृतम्॥ १४॥
kāṣṭhayoḥ svena rūpeṇa janayāmāsa pāvakam . dīpyamānaṃ tato vahniṃ puṣpairabhyarcya satkṛtam.. 14..
तयोर्मध्ये तु सुप्रीतो निदधौ सुसमाहितः । ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम्॥ १५॥
tayormadhye tu suprīto nidadhau susamāhitaḥ . tato'gniṃ dīpyamānaṃ tau cakratuśca pradakṣiṇam.. 15..
सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ । ततः सुप्रीतमनसौ तावुभौ हरिराघवौ॥ १६॥
sugrīvo rāghavaścaiva vayasyatvamupāgatau . tataḥ suprītamanasau tāvubhau harirāghavau.. 16..
अन्योन्यमभिवीक्षन्तौ न तृप्तिमभिजग्मतुः । त्वं वयस्योऽसि हृद्यो मे ह्येकं दुःखं सुखं च नौ॥ १७॥
anyonyamabhivīkṣantau na tṛptimabhijagmatuḥ . tvaṃ vayasyo'si hṛdyo me hyekaṃ duḥkhaṃ sukhaṃ ca nau.. 17..
सुग्रीवो राघवं वाक्यमित्युवाच प्रहृष्टवत् । ततः सुपर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम्॥ १८॥
sugrīvo rāghavaṃ vākyamityuvāca prahṛṣṭavat . tataḥ suparṇabahulāṃ bhaṅktvā śākhāṃ supuṣpitām.. 18..
सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः । लक्ष्मणायाथ संहृष्टो हनुमान् मारुतात्मजः॥ १९॥
sālasyāstīrya sugrīvo niṣasāda sarāghavaḥ . lakṣmaṇāyātha saṃhṛṣṭo hanumān mārutātmajaḥ.. 19..
शाखां चन्दनवृक्षस्य ददौ परमपुष्पिताम् । ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा॥ २०॥
śākhāṃ candanavṛkṣasya dadau paramapuṣpitām . tataḥ prahṛṣṭaḥ sugrīvaḥ ślakṣṇaṃ madhurayā girā.. 20..
प्रत्युवाच तदा रामं हर्षव्याकुललोचनः । अहं विनिकृतो राम चरामीह भयार्दितः॥ २१॥
pratyuvāca tadā rāmaṃ harṣavyākulalocanaḥ . ahaṃ vinikṛto rāma carāmīha bhayārditaḥ.. 21..
हृतभार्यो वने त्रस्तो दुर्गमेतदुपाश्रितः । सोऽहं त्रस्तो वने भीतो वसाम्युद्भ्रान्तचेतनः॥ २२॥
hṛtabhāryo vane trasto durgametadupāśritaḥ . so'haṃ trasto vane bhīto vasāmyudbhrāntacetanaḥ.. 22..
वालिना निकृतो भ्रात्रा कृतवैरश्च राघव । वालिनो मे महाभाग भयार्तस्याभयं कुरु॥ २३॥
vālinā nikṛto bhrātrā kṛtavairaśca rāghava . vālino me mahābhāga bhayārtasyābhayaṃ kuru.. 23..
कर्तुमर्हसि काकुत्स्थ भयं मे न भवेद् यथा । एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः॥ २४॥
kartumarhasi kākutstha bhayaṃ me na bhaved yathā . evamuktastu tejasvī dharmajño dharmavatsalaḥ.. 24..
प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निव । उपकारफलं मित्रं विदितं मे महाकपे॥ २५॥
pratyabhāṣata kākutsthaḥ sugrīvaṃ prahasanniva . upakāraphalaṃ mitraṃ viditaṃ me mahākape.. 25..
वालिनं तं वधिष्यामि तव भार्यापहारिणम् । अमोघाः सूर्यसंकाशा ममेमे निशिताः शराः॥ २६॥
vālinaṃ taṃ vadhiṣyāmi tava bhāryāpahāriṇam . amoghāḥ sūryasaṃkāśā mameme niśitāḥ śarāḥ.. 26..
तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः । कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाः॥ २७॥
tasmin vālini durvṛtte nipatiṣyanti vegitāḥ . kaṅkapatrapraticchannā mahendrāśanisaṃnibhāḥ.. 27..
तीक्ष्णाग्रा ऋजुपर्वाणः सरोषा भुजगा इव । तमद्य वालिनं पश्य तीक्ष्णैराशीविषोपमैः॥ २८॥
tīkṣṇāgrā ṛjuparvāṇaḥ saroṣā bhujagā iva . tamadya vālinaṃ paśya tīkṣṇairāśīviṣopamaiḥ.. 28..
शरैर्विनिहतं भूमौ प्रकीर्णमिव पर्वतम् । स तु तद् वचनं श्रुत्वा राघवस्यात्मनो हितम् । सुग्रीवः परमप्रीतः परमं वाक्यमब्रवीत्॥ २९॥
śarairvinihataṃ bhūmau prakīrṇamiva parvatam . sa tu tad vacanaṃ śrutvā rāghavasyātmano hitam . sugrīvaḥ paramaprītaḥ paramaṃ vākyamabravīt.. 29..
तव प्रसादेन नृसिंह वीर प्रियां च राज्यं च समाप्नुयामहम् । तथा कुरु त्वं नरदेव वैरिणं यथा न हिंस्यात् स पुनर्ममाग्रजम्॥ ३०॥
tava prasādena nṛsiṃha vīra priyāṃ ca rājyaṃ ca samāpnuyāmaham . tathā kuru tvaṃ naradeva vairiṇaṃ yathā na hiṃsyāt sa punarmamāgrajam.. 30..
सीताकपीन्द्रक्षणदाचराणां राजीवहेमज्वलनोपमानि । सुग्रीवरामप्रणयप्रसङ्गे वामानि नेत्राणि समं स्फुरन्ति॥ ३१॥
sītākapīndrakṣaṇadācarāṇāṃ rājīvahemajvalanopamāni . sugrīvarāmapraṇayaprasaṅge vāmāni netrāṇi samaṃ sphuranti.. 31..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चमः सर्गः ॥४-५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe pañcamaḥ sargaḥ ..4-5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In