श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चाशः सर्गः ॥४-५०॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe pañcāśaḥ sargaḥ || 4-50 ||
सह ताराङ्गदाभ्यां तु संगम्य हनुमान् कपिः । विचिनोति च विन्ध्यस्य गुहाश्च गहनानि च॥ १॥
saha tārāṅgadābhyāṃ tu saṃgamya hanumān kapiḥ | vicinoti ca vindhyasya guhāśca gahanāni ca || 1 ||
सिंहशार्दूलजुष्टाश्च गुहाश्च परितस्तदा । विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च॥ २॥
siṃhaśārdūlajuṣṭāśca guhāśca paritastadā | viṣameṣu nagendrasya mahāprasravaṇeṣu ca || 2 ||
आसेदुस्तस्य शैलस्य कोटिं दक्षिणपश्चिमाम् । तेषां तत्रैव वसतां स कालो व्यत्यवर्तत॥ ३॥
āsedustasya śailasya koṭiṃ dakṣiṇapaścimām | teṣāṃ tatraiva vasatāṃ sa kālo vyatyavartata || 3 ||
स हि देशो दुरन्वेष्यो गुहागहनवान् महान् । तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम्॥ ४॥
sa hi deśo duranveṣyo guhāgahanavān mahān | tatra vāyusutaḥ sarvaṃ vicinoti sma parvatam || 4 ||
परस्परेण रहिता अन्योन्यस्याविदूरतः । गजो गवाक्षो गवयः शरभो गन्धमादनः॥ ५॥
paraspareṇa rahitā anyonyasyāvidūrataḥ | gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ || 5 ||
मैन्दश्च द्विविदश्चैव हनूमान् जाम्बवानपि । अङ्गदो युवराजश्च तारश्च वनगोचरः॥ ६॥
maindaśca dvividaścaiva hanūmān jāmbavānapi | aṅgado yuvarājaśca tāraśca vanagocaraḥ || 6 ||
गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम् । विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम्॥ ७॥
girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam | vicinvantastatastatra dadṛśurvivṛtaṃ bilam || 7 ||
दुर्गमृक्षबिलं नाम दानवेनाभिरक्षितम् । क्षुत्पिपासापरीतास्तु श्रान्तास्तु सलिलार्थिनः॥ ८॥
durgamṛkṣabilaṃ nāma dānavenābhirakṣitam | kṣutpipāsāparītāstu śrāntāstu salilārthinaḥ || 8 ||
अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम् । तत्र क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन्॥ ९॥
avakīrṇaṃ latāvṛkṣairdadṛśuste mahābilam | tatra krauñcāśca haṃsāśca sārasāścāpi niṣkraman || 9 ||
जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः । ततस्तद् बिलमासाद्य सुगन्धि दुरतिक्रमम्॥ १०॥
jalārdrāścakravākāśca raktāṅgāḥ padmareṇubhiḥ | tatastad bilamāsādya sugandhi duratikramam || 10 ||
विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः । संजातपरिशङ्कास्ते तद् बिलं प्लवगोत्तमाः॥ ११॥
vismayavyagramanaso babhūvurvānararṣabhāḥ | saṃjātapariśaṅkāste tad bilaṃ plavagottamāḥ || 11 ||
अभ्यपद्यन्त संहृष्टास्तेजोवन्तो महाबलाः । नानासत्त्वसमाकीर्णं दैत्येन्द्रनिलयोपमम्॥ १२॥
abhyapadyanta saṃhṛṣṭāstejovanto mahābalāḥ | nānāsattvasamākīrṇaṃ daityendranilayopamam || 12 ||
दुर्दर्शमिव घोरं च दुर्विगाह्यं च सर्वशः । ततः पर्वतकूटाभो हनूमान् मारुतात्मजः॥ १३॥
durdarśamiva ghoraṃ ca durvigāhyaṃ ca sarvaśaḥ | tataḥ parvatakūṭābho hanūmān mārutātmajaḥ || 13 ||
अब्रवीद् वानरान् घोरान् कान्तारवनकोविदः । गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम्॥ १४॥
abravīd vānarān ghorān kāntāravanakovidaḥ | girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam || 14 ||
वयं सर्वे परिश्रान्ता न च पश्याम मैथिलीम् । अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः॥ १५॥
vayaṃ sarve pariśrāntā na ca paśyāma maithilīm | asmāccāpi bilāddhaṃsāḥ krauñcāśca saha sārasaiḥ || 15 ||
जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वशः । नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः॥ १६॥
jalārdrāścakravākāśca niṣpatanti sma sarvaśaḥ | nūnaṃ salilavānatra kūpo vā yadi vā hradaḥ || 16 ||
तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः । इत्युक्तास्तद् बिलं सर्वे विविशुस्तिमिरावृतम्॥ १७॥
tathā ceme biladvāre snigdhāstiṣṭhanti pādapāḥ | ityuktāstad bilaṃ sarve viviśustimirāvṛtam || 17 ||
अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम् । निशाम्य तस्मात् सिंहांश्च तांस्तांश्च मृगपक्षिणः॥ १८॥
acandrasūryaṃ harayo dadṛśū romaharṣaṇam | niśāmya tasmāt siṃhāṃśca tāṃstāṃśca mṛgapakṣiṇaḥ || 18 ||
प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम् । न तेषां सज्जते दृष्टिर्न तेजो न पराक्रमः॥ १९॥
praviṣṭā hariśārdūlā bilaṃ timirasaṃvṛtam | na teṣāṃ sajjate dṛṣṭirna tejo na parākramaḥ || 19 ||
वायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते । ते प्रविष्टास्तु वेगेन तद् बिलं कपिकुञ्जराः॥ २०॥
vāyoriva gatisteṣāṃ dṛṣṭistamasi vartate | te praviṣṭāstu vegena tad bilaṃ kapikuñjarāḥ || 20 ||
प्रकाशं चाभिरामं च ददृशुर्देशमुत्तमम् । ततस्तस्मिन् बिले भीमे नानापादपसंकुले॥ २१॥
prakāśaṃ cābhirāmaṃ ca dadṛśurdeśamuttamam | tatastasmin bile bhīme nānāpādapasaṃkule || 21 ||
अन्योन्यं सम्परिष्वज्य जग्मुर्योजनमन्तरम् । ते नष्टसंज्ञास्तृषिताः सम्भ्रान्ताः सलिलार्थिनः॥ २२॥
anyonyaṃ sampariṣvajya jagmuryojanamantaram | te naṣṭasaṃjñāstṛṣitāḥ sambhrāntāḥ salilārthinaḥ || 22 ||
परिपेतुर्बिले तस्मिन् कंचित् कालमतन्द्रिताः । ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः॥ २३॥
paripeturbile tasmin kaṃcit kālamatandritāḥ | te kṛśā dīnavadanāḥ pariśrāntāḥ plavaṅgamāḥ || 23 ||
आलोकं ददृशुर्वीरा निराशा जीविते यदा । ततस्तं देशमागम्य सौम्या वितिमिरं वनम्॥ २४॥
ālokaṃ dadṛśurvīrā nirāśā jīvite yadā | tatastaṃ deśamāgamya saumyā vitimiraṃ vanam || 24 ||
ददृशुः काञ्चनान् वृक्षान् दीप्तवैश्वानरप्रभान् । सालांस्तालांस्तमालांश्च पुंनागान् वञ्जुलान् धवान्॥ २५॥
dadṛśuḥ kāñcanān vṛkṣān dīptavaiśvānaraprabhān | sālāṃstālāṃstamālāṃśca puṃnāgān vañjulān dhavān || 25 ||
चम्पकान् नागवृक्षांश्च कर्णिकारांश्च पुष्पितान् । स्तबकैः काञ्चनैश्चित्रै रक्तैः किसलयैस्तथा॥ २६॥
campakān nāgavṛkṣāṃśca karṇikārāṃśca puṣpitān | stabakaiḥ kāñcanaiścitrai raktaiḥ kisalayaistathā || 26 ||
आपीडैश्च लताभिश्च हेमाभरणभूषितान् । तरुणादित्यसंकाशान् वैदूर्यमयवेदिकान्॥ २७॥
āpīḍaiśca latābhiśca hemābharaṇabhūṣitān | taruṇādityasaṃkāśān vaidūryamayavedikān || 27 ||
बिभ्राजमानान् वपुषा पादपांश्च हिरण्मयान् । नीलवैदूर्यवर्णाश्च पद्मिनीः पतगैर्वृताः॥ २८॥
bibhrājamānān vapuṣā pādapāṃśca hiraṇmayān | nīlavaidūryavarṇāśca padminīḥ patagairvṛtāḥ || 28 ||
महद्भिः काञ्चनैर्वृक्षैर्वृता बालार्कसंनिभैः । जातरूपमयैर्मत्स्यैर्महद्भिश्चाथ पङ्कजैः॥ २९॥
mahadbhiḥ kāñcanairvṛkṣairvṛtā bālārkasaṃnibhaiḥ | jātarūpamayairmatsyairmahadbhiścātha paṅkajaiḥ || 29 ||
नलिनीस्तत्र ददृशुः प्रसन्नसलिलायुताः । काञ्चनानि विमानानि राजतानि तथैव च॥ ३०॥
nalinīstatra dadṛśuḥ prasannasalilāyutāḥ | kāñcanāni vimānāni rājatāni tathaiva ca || 30 ||
तपनीयगवाक्षाणि मुक्ताजालावृतानि च । हैमराजतभौमानि वैदूर्यमणिमन्ति च॥ ३१॥
tapanīyagavākṣāṇi muktājālāvṛtāni ca | haimarājatabhaumāni vaidūryamaṇimanti ca || 31 ||
ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशः । पुष्पितान् फलिनो वृक्षान् प्रवालमणिसंनिभान्॥ ३२॥
dadṛśustatra harayo gṛhamukhyāni sarvaśaḥ | puṣpitān phalino vṛkṣān pravālamaṇisaṃnibhān || 32 ||
काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः । मणिकाञ्चनचित्राणि शयनान्यासनानि च॥ ३३॥
kāñcanabhramarāṃścaiva madhūni ca samantataḥ | maṇikāñcanacitrāṇi śayanānyāsanāni ca || 33 ||
विविधानि विशालानि ददृशुस्ते समन्ततः । हैमराजतकांस्यानां भाजनानां च राशयः॥ ३४॥
vividhāni viśālāni dadṛśuste samantataḥ | haimarājatakāṃsyānāṃ bhājanānāṃ ca rāśayaḥ || 34 ||
अगुरूणां च दिव्यानां चन्दनानां च संचयान् । शुचीन्यभ्यवहाराणि मूलानि च फलानि च॥ ३५॥
agurūṇāṃ ca divyānāṃ candanānāṃ ca saṃcayān | śucīnyabhyavahārāṇi mūlāni ca phalāni ca || 35 ||
महार्हाणि च यानानि मधूनि रसवन्ति च । दिव्यानामम्बराणां च महार्हाणां च संचयान्॥ ३६॥
mahārhāṇi ca yānāni madhūni rasavanti ca | divyānāmambarāṇāṃ ca mahārhāṇāṃ ca saṃcayān || 36 ||
कम्बलानां च चित्राणामजिनानां च संचयान् । तत्र तत्र च विन्यस्तान् दीप्तान् वैश्वानरप्रभान्॥ ३७॥
kambalānāṃ ca citrāṇāmajinānāṃ ca saṃcayān | tatra tatra ca vinyastān dīptān vaiśvānaraprabhān || 37 ||
ददृशुर्वानराः शुभ्राञ्जातरूपस्य संचयान् । तत्र तत्र विचिन्वन्तो बिले तत्र महाप्रभाः॥ ३८॥
dadṛśurvānarāḥ śubhrāñjātarūpasya saṃcayān | tatra tatra vicinvanto bile tatra mahāprabhāḥ || 38 ||
ददृशुर्वानराः शूराः स्त्रियं कांचिददूरतः । तां च ते ददृशुस्तत्र चीरकृष्णाजिनाम्बराम्॥ ३९॥
dadṛśurvānarāḥ śūrāḥ striyaṃ kāṃcidadūrataḥ | tāṃ ca te dadṛśustatra cīrakṛṣṇājināmbarām || 39 ||
तापसीं नियताहारां ज्वलन्तीमिव तेजसा । विस्मिता हरयस्तत्र व्यवतिष्ठन्त सर्वशः । पप्रच्छ हनुमांस्तत्र कासि त्वं कस्य वा बिलम्॥ ४०॥
tāpasīṃ niyatāhārāṃ jvalantīmiva tejasā | vismitā harayastatra vyavatiṣṭhanta sarvaśaḥ | papraccha hanumāṃstatra kāsi tvaṃ kasya vā bilam || 40 ||
ततो हनूमान् गिरिसंनिकाशः कृताञ्जलिस्तामभिवाद्य वृद्धाम् । पप्रच्छ का त्वं भवनं बिलं च रत्नानि चेमानि वदस्व कस्य॥ ४१॥
tato hanūmān girisaṃnikāśaḥ kṛtāñjalistāmabhivādya vṛddhām | papraccha kā tvaṃ bhavanaṃ bilaṃ ca ratnāni cemāni vadasva kasya || 41 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चाशः सर्गः ॥४-५०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe pañcāśaḥ sargaḥ || 4-50 ||