This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकपञ्चाशः सर्गः ॥४-५१॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे एकपञ्चाशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe ekapañcāśaḥ sargaḥ ..4..
इत्युक्त्वा हनुमांस्तत्र चीरकृष्णाजिनाम्बराम् । अब्रवीत् तां महाभागां तापसीं धर्मचारिणीम्॥ १॥
इति उक्त्वा हनुमान् तत्र चीर-कृष्ण-अजिन-अम्बराम् । अब्रवीत् ताम् महाभागाम् तापसीम् धर्म-चारिणीम्॥ १॥
iti uktvā hanumān tatra cīra-kṛṣṇa-ajina-ambarām . abravīt tām mahābhāgām tāpasīm dharma-cāriṇīm.. 1..
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् । क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः॥ २॥
इदम् प्रविष्टाः सहसा बिलम् तिमिर-संवृतम् । क्षुध्-पिपासा-परिश्रान्ताः परिखिन्नाः च सर्वशस्॥ २॥
idam praviṣṭāḥ sahasā bilam timira-saṃvṛtam . kṣudh-pipāsā-pariśrāntāḥ parikhinnāḥ ca sarvaśas.. 2..
महद् धरण्या विवरं प्रविष्टाः स्म पिपासिताः । इमांस्त्वेवंविधान् भावान् विविधानद्भुतोपमान्॥ ३॥
महत् धरण्याः विवरम् प्रविष्टाः स्म पिपासिताः । इमान् तु एवंविधान् भावान् विविधान् अद्भुत-उपमान्॥ ३॥
mahat dharaṇyāḥ vivaram praviṣṭāḥ sma pipāsitāḥ . imān tu evaṃvidhān bhāvān vividhān adbhuta-upamān.. 3..
दृष्ट्वा वयं प्रव्यथिताः सम्भ्रान्ता नष्टचेतसः । कस्यैते काञ्चना वृक्षास्तरुणादित्यसंनिभाः॥ ४॥
दृष्ट्वा वयम् प्रव्यथिताः सम्भ्रान्ताः नष्ट-चेतसः । कस्य एते काञ्चनाः वृक्षाः तरुण-आदित्य-संनिभाः॥ ४॥
dṛṣṭvā vayam pravyathitāḥ sambhrāntāḥ naṣṭa-cetasaḥ . kasya ete kāñcanāḥ vṛkṣāḥ taruṇa-āditya-saṃnibhāḥ.. 4..
शुचीन्यभ्यवहाराणि मूलानि च फलानि च । काञ्चनानि विमानानि राजतानि गृहाणि च॥ ५॥
शुचीनि अभ्यवहाराणि मूलानि च फलानि च । काञ्चनानि विमानानि राजतानि गृहाणि च॥ ५॥
śucīni abhyavahārāṇi mūlāni ca phalāni ca . kāñcanāni vimānāni rājatāni gṛhāṇi ca.. 5..
तपनीयगवाक्षाणि मणिजालावृतानि च । पुष्पिताः फलवन्तश्च पुण्याः सुरभिगन्धयः॥ ६॥
तपनीय-गवाक्षाणि मणि-जाल-आवृतानि च । पुष्पिताः फलवन्तः च पुण्याः सुरभि-गन्धयः॥ ६॥
tapanīya-gavākṣāṇi maṇi-jāla-āvṛtāni ca . puṣpitāḥ phalavantaḥ ca puṇyāḥ surabhi-gandhayaḥ.. 6..
इमे जाम्बूनदमयाः पादपाः कस्य तेजसा । काञ्चनानि च पद्मानि जातानि विमले जले॥ ७॥
इमे जाम्बूनद-मयाः पादपाः कस्य तेजसा । काञ्चनानि च पद्मानि जातानि विमले जले॥ ७॥
ime jāmbūnada-mayāḥ pādapāḥ kasya tejasā . kāñcanāni ca padmāni jātāni vimale jale.. 7..
कथं मत्स्याश्च सौवर्णा दृश्यन्ते सह कच्छपैः । आत्मनस्त्वनुभावाद् वा कस्य चैतत्तपोबलम्॥ ८॥
कथम् मत्स्याः च सौवर्णाः दृश्यन्ते सह कच्छपैः । आत्मनः तु अनुभावात् वा कस्य च एतत् तपः-बलम्॥ ८॥
katham matsyāḥ ca sauvarṇāḥ dṛśyante saha kacchapaiḥ . ātmanaḥ tu anubhāvāt vā kasya ca etat tapaḥ-balam.. 8..
अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि । एवमुक्ता हनुमता तापसी धर्मचारिणी॥ ९॥
अ जानताम् नः सर्वेषाम् सर्वम् आख्यातुम् अर्हसि । एवम् उक्ता हनुमता तापसी धर्म-चारिणी॥ ९॥
a jānatām naḥ sarveṣām sarvam ākhyātum arhasi . evam uktā hanumatā tāpasī dharma-cāriṇī.. 9..
प्रत्युवाच हनूमन्तं सर्वभूतहिते रता । मयो नाम महातेजा मायावी वानरर्षभ॥ १०॥
प्रत्युवाच हनूमन्तम् सर्व-भूत-हिते रता । मयः नाम महा-तेजाः मायावी वानर-ऋषभ॥ १०॥
pratyuvāca hanūmantam sarva-bhūta-hite ratā . mayaḥ nāma mahā-tejāḥ māyāvī vānara-ṛṣabha.. 10..
तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम् । पुरा दानवमुख्यानां विश्वकर्मा बभूव ह॥ ११॥
तेन इदम् निर्मितम् सर्वम् मायया काञ्चनम् वनम् । पुरा दानव-मुख्यानाम् विश्वकर्मा बभूव ह॥ ११॥
tena idam nirmitam sarvam māyayā kāñcanam vanam . purā dānava-mukhyānām viśvakarmā babhūva ha.. 11..
येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् । स तु वर्षसहस्राणि तपस्तप्त्वा महद्वने॥ १२॥
येन इदम् काञ्चनम् दिव्यम् निर्मितम् भवन-उत्तमम् । स तु वर्ष-सहस्राणि तपः तप्त्वा महत् वने॥ १२॥
yena idam kāñcanam divyam nirmitam bhavana-uttamam . sa tu varṣa-sahasrāṇi tapaḥ taptvā mahat vane.. 12..
पितामहाद् वरं लेभे सर्वमौशनसं धनम् । विधाय सर्वं बलवान् सर्वकामेश्वरस्तदा॥ १३॥
पितामहात् वरम् लेभे सर्वम् औशनसम् धनम् । विधाय सर्वम् बलवान् सर्व-काम-ईश्वरः तदा॥ १३॥
pitāmahāt varam lebhe sarvam auśanasam dhanam . vidhāya sarvam balavān sarva-kāma-īśvaraḥ tadā.. 13..
उवास सुखितः कालं कंचिदस्मिन् महावने । तमप्सरसि हेमायां सक्तं दानवपुङ्गवम्॥ १४॥
उवास सुखितः कालम् कंचिद् अस्मिन् महा-वने । तम् अप्सरसि हेमायाम् सक्तम् दानव-पुङ्गवम्॥ १४॥
uvāsa sukhitaḥ kālam kaṃcid asmin mahā-vane . tam apsarasi hemāyām saktam dānava-puṅgavam.. 14..
विक्रम्यैवाशनिं गृह्य जघानेशः पुरंदरः । इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम्॥ १५॥
विक्रम्य एव अशनिम् गृह्य जघान ईशः पुरंदरः । इदम् च ब्रह्मणा दत्तम् हेमायै वनम् उत्तमम्॥ १५॥
vikramya eva aśanim gṛhya jaghāna īśaḥ puraṃdaraḥ . idam ca brahmaṇā dattam hemāyai vanam uttamam.. 15..
शाश्वतः कामभोगश्च गृहं चेदं हिरण्मयम् । दुहिता मेरुसावर्णेरहं तस्याः स्वयंप्रभा॥ १६॥
शाश्वतः काम-भोगः च गृहम् च इदम् हिरण्मयम् । दुहिता मेरुसावर्णेः अहम् तस्याः स्वयंप्रभा॥ १६॥
śāśvataḥ kāma-bhogaḥ ca gṛham ca idam hiraṇmayam . duhitā merusāvarṇeḥ aham tasyāḥ svayaṃprabhā.. 16..
इदं रक्षामि भवनं हेमाया वानरोत्तम । मम प्रियसखी हेमा नृत्तगीतविशारदा॥ १७॥
इदम् रक्षामि भवनम् हेमायाः वानर-उत्तम । मम प्रिय-सखी हेमा नृत्त-गीत-विशारदा॥ १७॥
idam rakṣāmi bhavanam hemāyāḥ vānara-uttama . mama priya-sakhī hemā nṛtta-gīta-viśāradā.. 17..
तयादत्तवरा चास्मि रक्षामि भवनं महत् । किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ॥ १८॥
तया आदत्त-वरा च अस्मि रक्षामि भवनम् महत् । किम् कार्यम् कस्य वा हेतोः कान्ताराणि प्रपद्यथ॥ १८॥
tayā ādatta-varā ca asmi rakṣāmi bhavanam mahat . kim kāryam kasya vā hetoḥ kāntārāṇi prapadyatha.. 18..
कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् । शुचीन्यभ्यवहाराणि मूलानि च फलानि च । भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हसि॥ १९॥
कथम् च इदम् वनम् दुर्गम् युष्माभिः उपलक्षितम् । शुचीनि अभ्यवहाराणि मूलानि च फलानि च । भुक्त्वा पीत्वा च पानीयम् सर्वम् मे वक्तुम् अर्हसि॥ १९॥
katham ca idam vanam durgam yuṣmābhiḥ upalakṣitam . śucīni abhyavahārāṇi mūlāni ca phalāni ca . bhuktvā pītvā ca pānīyam sarvam me vaktum arhasi.. 19..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकपञ्चाशः सर्गः ॥४-५१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे एकपञ्चाशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe ekapañcāśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In