कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् । शुचीन्यभ्यवहाराणि मूलानि च फलानि च । भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हसि॥ १९॥
PADACHEDA
कथम् च इदम् वनम् दुर्गम् युष्माभिः उपलक्षितम् । शुचीनि अभ्यवहाराणि मूलानि च फलानि च । भुक्त्वा पीत्वा च पानीयम् सर्वम् मे वक्तुम् अर्हसि॥ १९॥
TRANSLITERATION
katham ca idam vanam durgam yuṣmābhiḥ upalakṣitam . śucīni abhyavahārāṇi mūlāni ca phalāni ca . bhuktvā pītvā ca pānīyam sarvam me vaktum arhasi.. 19..