This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 51

Monkeys Meet Swayamprabha

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकपञ्चाशः सर्गः ॥४-५१॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ekapañcāśaḥ sargaḥ || 4-51 ||

Kanda : Kishkinda Kanda

Sarga :   51

Shloka :   0

इत्युक्त्वा हनुमांस्तत्र चीरकृष्णाजिनाम्बराम् । अब्रवीत् तां महाभागां तापसीं धर्मचारिणीम्॥ १॥
ityuktvā hanumāṃstatra cīrakṛṣṇājināmbarām | abravīt tāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm || 1 ||

Kanda : Kishkinda Kanda

Sarga :   51

Shloka :   1

इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् । क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः॥ २॥
idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam | kṣutpipāsāpariśrāntāḥ parikhinnāśca sarvaśaḥ || 2 ||

Kanda : Kishkinda Kanda

Sarga :   51

Shloka :   2

महद् धरण्या विवरं प्रविष्टाः स्म पिपासिताः । इमांस्त्वेवंविधान् भावान् विविधानद्भुतोपमान्॥ ३॥
mahad dharaṇyā vivaraṃ praviṣṭāḥ sma pipāsitāḥ | imāṃstvevaṃvidhān bhāvān vividhānadbhutopamān || 3 ||

Kanda : Kishkinda Kanda

Sarga :   51

Shloka :   3

दृष्ट्वा वयं प्रव्यथिताः सम्भ्रान्ता नष्टचेतसः । कस्यैते काञ्चना वृक्षास्तरुणादित्यसंनिभाः॥ ४॥
dṛṣṭvā vayaṃ pravyathitāḥ sambhrāntā naṣṭacetasaḥ | kasyaite kāñcanā vṛkṣāstaruṇādityasaṃnibhāḥ || 4 ||

Kanda : Kishkinda Kanda

Sarga :   51

Shloka :   4

शुचीन्यभ्यवहाराणि मूलानि च फलानि च । काञ्चनानि विमानानि राजतानि गृहाणि च॥ ५॥
śucīnyabhyavahārāṇi mūlāni ca phalāni ca | kāñcanāni vimānāni rājatāni gṛhāṇi ca || 5 ||

Kanda : Kishkinda Kanda

Sarga :   51

Shloka :   5

तपनीयगवाक्षाणि मणिजालावृतानि च । पुष्पिताः फलवन्तश्च पुण्याः सुरभिगन्धयः॥ ६॥
tapanīyagavākṣāṇi maṇijālāvṛtāni ca | puṣpitāḥ phalavantaśca puṇyāḥ surabhigandhayaḥ || 6 ||

Kanda : Kishkinda Kanda

Sarga :   51

Shloka :   6

इमे जाम्बूनदमयाः पादपाः कस्य तेजसा । काञ्चनानि च पद्मानि जातानि विमले जले॥ ७॥
ime jāmbūnadamayāḥ pādapāḥ kasya tejasā | kāñcanāni ca padmāni jātāni vimale jale || 7 ||

Kanda : Kishkinda Kanda

Sarga :   51

Shloka :   7

कथं मत्स्याश्च सौवर्णा दृश्यन्ते सह कच्छपैः । आत्मनस्त्वनुभावाद् वा कस्य चैतत्तपोबलम्॥ ८॥
kathaṃ matsyāśca sauvarṇā dṛśyante saha kacchapaiḥ | ātmanastvanubhāvād vā kasya caitattapobalam || 8 ||

Kanda : Kishkinda Kanda

Sarga :   51

Shloka :   8

अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि । एवमुक्ता हनुमता तापसी धर्मचारिणी॥ ९॥
ajānatāṃ naḥ sarveṣāṃ sarvamākhyātumarhasi | evamuktā hanumatā tāpasī dharmacāriṇī || 9 ||

Kanda : Kishkinda Kanda

Sarga :   51

Shloka :   9

प्रत्युवाच हनूमन्तं सर्वभूतहिते रता । मयो नाम महातेजा मायावी वानरर्षभ॥ १०॥
pratyuvāca hanūmantaṃ sarvabhūtahite ratā | mayo nāma mahātejā māyāvī vānararṣabha || 10 ||

Kanda : Kishkinda Kanda

Sarga :   51

Shloka :   10

तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम् । पुरा दानवमुख्यानां विश्वकर्मा बभूव ह॥ ११॥
tenedaṃ nirmitaṃ sarvaṃ māyayā kāñcanaṃ vanam | purā dānavamukhyānāṃ viśvakarmā babhūva ha || 11 ||

Kanda : Kishkinda Kanda

Sarga :   51

Shloka :   11

येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् । स तु वर्षसहस्राणि तपस्तप्त्वा महद्वने॥ १२॥
yenedaṃ kāñcanaṃ divyaṃ nirmitaṃ bhavanottamam | sa tu varṣasahasrāṇi tapastaptvā mahadvane || 12 ||

Kanda : Kishkinda Kanda

Sarga :   51

Shloka :   12

पितामहाद् वरं लेभे सर्वमौशनसं धनम् । विधाय सर्वं बलवान् सर्वकामेश्वरस्तदा॥ १३॥
pitāmahād varaṃ lebhe sarvamauśanasaṃ dhanam | vidhāya sarvaṃ balavān sarvakāmeśvarastadā || 13 ||

Kanda : Kishkinda Kanda

Sarga :   51

Shloka :   13

उवास सुखितः कालं कंचिदस्मिन् महावने । तमप्सरसि हेमायां सक्तं दानवपुङ्गवम्॥ १४॥
uvāsa sukhitaḥ kālaṃ kaṃcidasmin mahāvane | tamapsarasi hemāyāṃ saktaṃ dānavapuṅgavam || 14 ||

Kanda : Kishkinda Kanda

Sarga :   51

Shloka :   14

विक्रम्यैवाशनिं गृह्य जघानेशः पुरंदरः । इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम्॥ १५॥
vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ | idaṃ ca brahmaṇā dattaṃ hemāyai vanamuttamam || 15 ||

Kanda : Kishkinda Kanda

Sarga :   51

Shloka :   15

शाश्वतः कामभोगश्च गृहं चेदं हिरण्मयम् । दुहिता मेरुसावर्णेरहं तस्याः स्वयंप्रभा॥ १६॥
śāśvataḥ kāmabhogaśca gṛhaṃ cedaṃ hiraṇmayam | duhitā merusāvarṇerahaṃ tasyāḥ svayaṃprabhā || 16 ||

Kanda : Kishkinda Kanda

Sarga :   51

Shloka :   16

इदं रक्षामि भवनं हेमाया वानरोत्तम । मम प्रियसखी हेमा नृत्तगीतविशारदा॥ १७॥
idaṃ rakṣāmi bhavanaṃ hemāyā vānarottama | mama priyasakhī hemā nṛttagītaviśāradā || 17 ||

Kanda : Kishkinda Kanda

Sarga :   51

Shloka :   17

तयादत्तवरा चास्मि रक्षामि भवनं महत् । किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ॥ १८॥
tayādattavarā cāsmi rakṣāmi bhavanaṃ mahat | kiṃ kāryaṃ kasya vā hetoḥ kāntārāṇi prapadyatha || 18 ||

Kanda : Kishkinda Kanda

Sarga :   51

Shloka :   18

कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् । शुचीन्यभ्यवहाराणि मूलानि च फलानि च । भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हसि॥ १९॥
kathaṃ cedaṃ vanaṃ durgaṃ yuṣmābhirupalakṣitam | śucīnyabhyavahārāṇi mūlāni ca phalāni ca | bhuktvā pītvā ca pānīyaṃ sarvaṃ me vaktumarhasi || 19 ||

Kanda : Kishkinda Kanda

Sarga :   51

Shloka :   19

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकपञ्चाशः सर्गः ॥४-५१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ekapañcāśaḥ sargaḥ || 4-51 ||

Kanda : Kishkinda Kanda

Sarga :   51

Shloka :   20

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In