This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकपञ्चाशः सर्गः ॥४-५१॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ekapañcāśaḥ sargaḥ ..4-51..
इत्युक्त्वा हनुमांस्तत्र चीरकृष्णाजिनाम्बराम् । अब्रवीत् तां महाभागां तापसीं धर्मचारिणीम्॥ १॥
ityuktvā hanumāṃstatra cīrakṛṣṇājināmbarām . abravīt tāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm.. 1..
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् । क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः॥ २॥
idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam . kṣutpipāsāpariśrāntāḥ parikhinnāśca sarvaśaḥ.. 2..
महद् धरण्या विवरं प्रविष्टाः स्म पिपासिताः । इमांस्त्वेवंविधान् भावान् विविधानद्भुतोपमान्॥ ३॥
mahad dharaṇyā vivaraṃ praviṣṭāḥ sma pipāsitāḥ . imāṃstvevaṃvidhān bhāvān vividhānadbhutopamān.. 3..
दृष्ट्वा वयं प्रव्यथिताः सम्भ्रान्ता नष्टचेतसः । कस्यैते काञ्चना वृक्षास्तरुणादित्यसंनिभाः॥ ४॥
dṛṣṭvā vayaṃ pravyathitāḥ sambhrāntā naṣṭacetasaḥ . kasyaite kāñcanā vṛkṣāstaruṇādityasaṃnibhāḥ.. 4..
शुचीन्यभ्यवहाराणि मूलानि च फलानि च । काञ्चनानि विमानानि राजतानि गृहाणि च॥ ५॥
śucīnyabhyavahārāṇi mūlāni ca phalāni ca . kāñcanāni vimānāni rājatāni gṛhāṇi ca.. 5..
तपनीयगवाक्षाणि मणिजालावृतानि च । पुष्पिताः फलवन्तश्च पुण्याः सुरभिगन्धयः॥ ६॥
tapanīyagavākṣāṇi maṇijālāvṛtāni ca . puṣpitāḥ phalavantaśca puṇyāḥ surabhigandhayaḥ.. 6..
इमे जाम्बूनदमयाः पादपाः कस्य तेजसा । काञ्चनानि च पद्मानि जातानि विमले जले॥ ७॥
ime jāmbūnadamayāḥ pādapāḥ kasya tejasā . kāñcanāni ca padmāni jātāni vimale jale.. 7..
कथं मत्स्याश्च सौवर्णा दृश्यन्ते सह कच्छपैः । आत्मनस्त्वनुभावाद् वा कस्य चैतत्तपोबलम्॥ ८॥
kathaṃ matsyāśca sauvarṇā dṛśyante saha kacchapaiḥ . ātmanastvanubhāvād vā kasya caitattapobalam.. 8..
अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि । एवमुक्ता हनुमता तापसी धर्मचारिणी॥ ९॥
ajānatāṃ naḥ sarveṣāṃ sarvamākhyātumarhasi . evamuktā hanumatā tāpasī dharmacāriṇī.. 9..
प्रत्युवाच हनूमन्तं सर्वभूतहिते रता । मयो नाम महातेजा मायावी वानरर्षभ॥ १०॥
pratyuvāca hanūmantaṃ sarvabhūtahite ratā . mayo nāma mahātejā māyāvī vānararṣabha.. 10..
तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम् । पुरा दानवमुख्यानां विश्वकर्मा बभूव ह॥ ११॥
tenedaṃ nirmitaṃ sarvaṃ māyayā kāñcanaṃ vanam . purā dānavamukhyānāṃ viśvakarmā babhūva ha.. 11..
येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् । स तु वर्षसहस्राणि तपस्तप्त्वा महद्वने॥ १२॥
yenedaṃ kāñcanaṃ divyaṃ nirmitaṃ bhavanottamam . sa tu varṣasahasrāṇi tapastaptvā mahadvane.. 12..
पितामहाद् वरं लेभे सर्वमौशनसं धनम् । विधाय सर्वं बलवान् सर्वकामेश्वरस्तदा॥ १३॥
pitāmahād varaṃ lebhe sarvamauśanasaṃ dhanam . vidhāya sarvaṃ balavān sarvakāmeśvarastadā.. 13..
उवास सुखितः कालं कंचिदस्मिन् महावने । तमप्सरसि हेमायां सक्तं दानवपुङ्गवम्॥ १४॥
uvāsa sukhitaḥ kālaṃ kaṃcidasmin mahāvane . tamapsarasi hemāyāṃ saktaṃ dānavapuṅgavam.. 14..
विक्रम्यैवाशनिं गृह्य जघानेशः पुरंदरः । इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम्॥ १५॥
vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ . idaṃ ca brahmaṇā dattaṃ hemāyai vanamuttamam.. 15..
शाश्वतः कामभोगश्च गृहं चेदं हिरण्मयम् । दुहिता मेरुसावर्णेरहं तस्याः स्वयंप्रभा॥ १६॥
śāśvataḥ kāmabhogaśca gṛhaṃ cedaṃ hiraṇmayam . duhitā merusāvarṇerahaṃ tasyāḥ svayaṃprabhā.. 16..
इदं रक्षामि भवनं हेमाया वानरोत्तम । मम प्रियसखी हेमा नृत्तगीतविशारदा॥ १७॥
idaṃ rakṣāmi bhavanaṃ hemāyā vānarottama . mama priyasakhī hemā nṛttagītaviśāradā.. 17..
तयादत्तवरा चास्मि रक्षामि भवनं महत् । किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ॥ १८॥
tayādattavarā cāsmi rakṣāmi bhavanaṃ mahat . kiṃ kāryaṃ kasya vā hetoḥ kāntārāṇi prapadyatha.. 18..
कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् । शुचीन्यभ्यवहाराणि मूलानि च फलानि च । भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हसि॥ १९॥
kathaṃ cedaṃ vanaṃ durgaṃ yuṣmābhirupalakṣitam . śucīnyabhyavahārāṇi mūlāni ca phalāni ca . bhuktvā pītvā ca pānīyaṃ sarvaṃ me vaktumarhasi.. 19..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकपञ्चाशः सर्गः ॥४-५१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ekapañcāśaḥ sargaḥ ..4-51..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In