श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकपञ्चाशः सर्गः ॥४-५१॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ekapañcāśaḥ sargaḥ || 4-51 ||
इत्युक्त्वा हनुमांस्तत्र चीरकृष्णाजिनाम्बराम् । अब्रवीत् तां महाभागां तापसीं धर्मचारिणीम्॥ १॥
ityuktvā hanumāṃstatra cīrakṛṣṇājināmbarām | abravīt tāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm || 1 ||
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् । क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः॥ २॥
idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam | kṣutpipāsāpariśrāntāḥ parikhinnāśca sarvaśaḥ || 2 ||
महद् धरण्या विवरं प्रविष्टाः स्म पिपासिताः । इमांस्त्वेवंविधान् भावान् विविधानद्भुतोपमान्॥ ३॥
mahad dharaṇyā vivaraṃ praviṣṭāḥ sma pipāsitāḥ | imāṃstvevaṃvidhān bhāvān vividhānadbhutopamān || 3 ||
दृष्ट्वा वयं प्रव्यथिताः सम्भ्रान्ता नष्टचेतसः । कस्यैते काञ्चना वृक्षास्तरुणादित्यसंनिभाः॥ ४॥
dṛṣṭvā vayaṃ pravyathitāḥ sambhrāntā naṣṭacetasaḥ | kasyaite kāñcanā vṛkṣāstaruṇādityasaṃnibhāḥ || 4 ||
शुचीन्यभ्यवहाराणि मूलानि च फलानि च । काञ्चनानि विमानानि राजतानि गृहाणि च॥ ५॥
śucīnyabhyavahārāṇi mūlāni ca phalāni ca | kāñcanāni vimānāni rājatāni gṛhāṇi ca || 5 ||
तपनीयगवाक्षाणि मणिजालावृतानि च । पुष्पिताः फलवन्तश्च पुण्याः सुरभिगन्धयः॥ ६॥
tapanīyagavākṣāṇi maṇijālāvṛtāni ca | puṣpitāḥ phalavantaśca puṇyāḥ surabhigandhayaḥ || 6 ||
इमे जाम्बूनदमयाः पादपाः कस्य तेजसा । काञ्चनानि च पद्मानि जातानि विमले जले॥ ७॥
ime jāmbūnadamayāḥ pādapāḥ kasya tejasā | kāñcanāni ca padmāni jātāni vimale jale || 7 ||
कथं मत्स्याश्च सौवर्णा दृश्यन्ते सह कच्छपैः । आत्मनस्त्वनुभावाद् वा कस्य चैतत्तपोबलम्॥ ८॥
kathaṃ matsyāśca sauvarṇā dṛśyante saha kacchapaiḥ | ātmanastvanubhāvād vā kasya caitattapobalam || 8 ||
अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि । एवमुक्ता हनुमता तापसी धर्मचारिणी॥ ९॥
ajānatāṃ naḥ sarveṣāṃ sarvamākhyātumarhasi | evamuktā hanumatā tāpasī dharmacāriṇī || 9 ||
प्रत्युवाच हनूमन्तं सर्वभूतहिते रता । मयो नाम महातेजा मायावी वानरर्षभ॥ १०॥
pratyuvāca hanūmantaṃ sarvabhūtahite ratā | mayo nāma mahātejā māyāvī vānararṣabha || 10 ||
तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम् । पुरा दानवमुख्यानां विश्वकर्मा बभूव ह॥ ११॥
tenedaṃ nirmitaṃ sarvaṃ māyayā kāñcanaṃ vanam | purā dānavamukhyānāṃ viśvakarmā babhūva ha || 11 ||
येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् । स तु वर्षसहस्राणि तपस्तप्त्वा महद्वने॥ १२॥
yenedaṃ kāñcanaṃ divyaṃ nirmitaṃ bhavanottamam | sa tu varṣasahasrāṇi tapastaptvā mahadvane || 12 ||
पितामहाद् वरं लेभे सर्वमौशनसं धनम् । विधाय सर्वं बलवान् सर्वकामेश्वरस्तदा॥ १३॥
pitāmahād varaṃ lebhe sarvamauśanasaṃ dhanam | vidhāya sarvaṃ balavān sarvakāmeśvarastadā || 13 ||
उवास सुखितः कालं कंचिदस्मिन् महावने । तमप्सरसि हेमायां सक्तं दानवपुङ्गवम्॥ १४॥
uvāsa sukhitaḥ kālaṃ kaṃcidasmin mahāvane | tamapsarasi hemāyāṃ saktaṃ dānavapuṅgavam || 14 ||
विक्रम्यैवाशनिं गृह्य जघानेशः पुरंदरः । इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम्॥ १५॥
vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ | idaṃ ca brahmaṇā dattaṃ hemāyai vanamuttamam || 15 ||
शाश्वतः कामभोगश्च गृहं चेदं हिरण्मयम् । दुहिता मेरुसावर्णेरहं तस्याः स्वयंप्रभा॥ १६॥
śāśvataḥ kāmabhogaśca gṛhaṃ cedaṃ hiraṇmayam | duhitā merusāvarṇerahaṃ tasyāḥ svayaṃprabhā || 16 ||
इदं रक्षामि भवनं हेमाया वानरोत्तम । मम प्रियसखी हेमा नृत्तगीतविशारदा॥ १७॥
idaṃ rakṣāmi bhavanaṃ hemāyā vānarottama | mama priyasakhī hemā nṛttagītaviśāradā || 17 ||
तयादत्तवरा चास्मि रक्षामि भवनं महत् । किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ॥ १८॥
tayādattavarā cāsmi rakṣāmi bhavanaṃ mahat | kiṃ kāryaṃ kasya vā hetoḥ kāntārāṇi prapadyatha || 18 ||
कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् । शुचीन्यभ्यवहाराणि मूलानि च फलानि च । भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हसि॥ १९॥
kathaṃ cedaṃ vanaṃ durgaṃ yuṣmābhirupalakṣitam | śucīnyabhyavahārāṇi mūlāni ca phalāni ca | bhuktvā pītvā ca pānīyaṃ sarvaṃ me vaktumarhasi || 19 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकपञ्चाशः सर्गः ॥४-५१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ekapañcāśaḥ sargaḥ || 4-51 ||