This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 52

Hanuman's Narration to Swayamprabha

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्विपञ्चाशः सर्गः ॥४-५२॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe dvipañcāśaḥ sargaḥ || 4-52 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   0

अथ तानब्रवीत् सर्वान् विश्रान्तान् हरियूथपान् । इदं वचनमेकाग्रा तापसी धर्मचारिणी॥ १॥
atha tānabravīt sarvān viśrāntān hariyūthapān | idaṃ vacanamekāgrā tāpasī dharmacāriṇī || 1 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   1

वानरा यदि वः खेदः प्रणष्टः फलभक्षणात् । यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि तां कथाम्॥ २॥
vānarā yadi vaḥ khedaḥ praṇaṣṭaḥ phalabhakṣaṇāt | yadi caitanmayā śrāvyaṃ śrotumicchāmi tāṃ kathām || 2 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   2

तस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः । आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे॥ ३॥
tasyāstad vacanaṃ śrutvā hanūmān mārutātmajaḥ | ārjavena yathātattvamākhyātumupacakrame || 3 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   3

राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः । रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्॥ ४॥
rājā sarvasya lokasya mahendravaruṇopamaḥ | rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam || 4 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   4

लक्ष्मणेन सह भ्रात्रा वैदेह्या सह भार्यया । तस्य भार्या जनस्थानाद् रावणेन हृता बलात्॥ ५॥
lakṣmaṇena saha bhrātrā vaidehyā saha bhāryayā | tasya bhāryā janasthānād rāvaṇena hṛtā balāt || 5 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   5

वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः । राजा वानरमुख्यानां येन प्रस्थापिता वयम्॥ ६॥
vīrastasya sakhā rājñaḥ sugrīvo nāma vānaraḥ | rājā vānaramukhyānāṃ yena prasthāpitā vayam || 6 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   6

अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम् । सहैभिर्वानरैर्मुख्यैरङ्गदप्रमुखैर्वयम्॥ ७॥
agastyacaritāmāśāṃ dakṣiṇāṃ yamarakṣitām | sahaibhirvānarairmukhyairaṅgadapramukhairvayam || 7 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   7

रावणं सहिताः सर्वे राक्षसं कामरूपिणम् । सीतया सह वैदेह्या मार्गध्वमिति चोदिताः॥ ८॥
rāvaṇaṃ sahitāḥ sarve rākṣasaṃ kāmarūpiṇam | sītayā saha vaidehyā mārgadhvamiti coditāḥ || 8 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   8

विचित्य तु वनं सर्वं समुद्रं दक्षिणां दिशम् । वयं बुभुक्षिताः सर्वे वृक्षमूलमुपाश्रिताः॥ ९॥
vicitya tu vanaṃ sarvaṃ samudraṃ dakṣiṇāṃ diśam | vayaṃ bubhukṣitāḥ sarve vṛkṣamūlamupāśritāḥ || 9 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   9

विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः । नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे॥ १०॥
vivarṇavadanāḥ sarve sarve dhyānaparāyaṇāḥ | nādhigacchāmahe pāraṃ magnāścintāmahārṇave || 10 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   10

चारयन्तस्ततश्चक्षुर्दृष्टवन्तो महद् बिलम् । लतापादपसंछन्नं तिमिरेण समावृतम्॥ ११॥
cārayantastataścakṣurdṛṣṭavanto mahad bilam | latāpādapasaṃchannaṃ timireṇa samāvṛtam || 11 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   11

अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलरेणुभिः । कुरराः सारसाश्चैव निष्पतन्ति पतत्त्रिणः॥ १२॥
asmāddhaṃsā jalaklinnāḥ pakṣaiḥ salilareṇubhiḥ | kurarāḥ sārasāścaiva niṣpatanti patattriṇaḥ || 12 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   12

साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः । तेषामपि हि सर्वेषामनुमानमुपागतम्॥ १३॥
sādhvatra praviśāmeti mayā tūktāḥ plavaṅgamāḥ | teṣāmapi hi sarveṣāmanumānamupāgatam || 13 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   13

अस्मिन् निपतिताः सर्वेऽप्यथ कार्यत्वरान्विताः । ततो गाढं निपतिता गृह्य हस्तैः परस्परम्॥ १४॥
asmin nipatitāḥ sarve'pyatha kāryatvarānvitāḥ | tato gāḍhaṃ nipatitā gṛhya hastaiḥ parasparam || 14 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   14

इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् । एतन्नः कार्यमेतेन कृत्येन वयमागताः॥ १५॥
idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam | etannaḥ kāryametena kṛtyena vayamāgatāḥ || 15 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   15

त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः । आतिथ्यधर्मदत्तानि मूलानि च फलानि च॥ १६॥
tvāṃ caivopagatāḥ sarve paridyūnā bubhukṣitāḥ | ātithyadharmadattāni mūlāni ca phalāni ca || 16 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   16

अस्माभिरुपयुक्तानि बुभुक्षापरिपीडितैः । यत् त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया॥ १७॥
asmābhirupayuktāni bubhukṣāparipīḍitaiḥ | yat tvayā rakṣitāḥ sarve mriyamāṇā bubhukṣayā || 17 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   17

ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः । एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयंप्रभा॥ १८॥
brūhi pratyupakārārthaṃ kiṃ te kurvantu vānarāḥ | evamuktā tu sarvajñā vānaraistaiḥ svayaṃprabhā || 18 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   18

प्रत्युवाच ततः सर्वानिदं वानरयूथपान् । सर्वेषां परितुष्टास्मि वानराणां तरस्विनाम्॥ १९॥
pratyuvāca tataḥ sarvānidaṃ vānarayūthapān | sarveṣāṃ parituṣṭāsmi vānarāṇāṃ tarasvinām || 19 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   19

चरन्त्या मम धर्मेण न कार्यमिह केनचित् । एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम्॥ २०॥
carantyā mama dharmeṇa na kāryamiha kenacit | evamuktaḥ śubhaṃ vākyaṃ tāpasyā dharmasaṃhitam || 20 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   20

उवाच हनुमान् वाक्यं तामनिन्दितलोचनाम् । शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणीम्॥ २१॥
uvāca hanumān vākyaṃ tāmaninditalocanām | śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇīm || 21 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   21

यः कृतः समयोऽस्मासु सुग्रीवेण महात्मना । स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम्॥ २२॥
yaḥ kṛtaḥ samayo'smāsu sugrīveṇa mahātmanā | sa tu kālo vyatikrānto bile ca parivartatām || 22 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   22

सा त्वमस्माद् बिलादस्मानुत्तारयितुमर्हसि । तस्मात् सुग्रीववचनादतिक्रान्तान् गतायुषः॥ २३॥
sā tvamasmād bilādasmānuttārayitumarhasi | tasmāt sugrīvavacanādatikrāntān gatāyuṣaḥ || 23 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   23

त्रातुमर्हसि नः सर्वान् सुग्रीवभयशङ्कितान् । महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि॥ २४॥
trātumarhasi naḥ sarvān sugrīvabhayaśaṅkitān | mahacca kāryamasmābhiḥ kartavyaṃ dharmacāriṇi || 24 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   24

तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः । एवमुक्ता हनुमता तापसी वाक्यमब्रवीत्॥ २५॥
taccāpi na kṛtaṃ kāryamasmābhiriha vāsibhiḥ | evamuktā hanumatā tāpasī vākyamabravīt || 25 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   25

जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् । तपसः सुप्रभावेण नियमोपार्जितेन च॥ २६॥
jīvatā duṣkaraṃ manye praviṣṭena nivartitum | tapasaḥ suprabhāveṇa niyamopārjitena ca || 26 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   26

सर्वानेव बिलादस्मात् तारयिष्यामि वानरान् । निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः॥ २७॥
sarvāneva bilādasmāt tārayiṣyāmi vānarān | nimīlayata cakṣūṃṣi sarve vānarapuṅgavāḥ || 27 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   27

नहि निष्क्रमितुं शक्यमनिमीलितलोचनैः । ततो निमीलिताः सर्वे सुकुमाराङ्गुलैः करैः॥ २८॥
nahi niṣkramituṃ śakyamanimīlitalocanaiḥ | tato nimīlitāḥ sarve sukumārāṅgulaiḥ karaiḥ || 28 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   28

सहसा पिदधुर्दृष्टिं हृष्टा गमनकांक्षया । वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा॥ २९॥
sahasā pidadhurdṛṣṭiṃ hṛṣṭā gamanakāṃkṣayā | vānarāstu mahātmāno hastaruddhamukhāstadā || 29 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   29

निमेषान्तरमात्रेण बिलादुत्तारितास्तया । उवाच सर्वांस्तांस्तत्र तापसी धर्मचारिणी॥ ३०॥
nimeṣāntaramātreṇa bilāduttāritāstayā | uvāca sarvāṃstāṃstatra tāpasī dharmacāriṇī || 30 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   30

निःसृतान् विषमात् तस्मात् समाश्वास्येदमब्रवीत् । एष विन्ध्यो गिरिः श्रीमान् नानाद्रुमलतायुतः॥ ३१॥
niḥsṛtān viṣamāt tasmāt samāśvāsyedamabravīt | eṣa vindhyo giriḥ śrīmān nānādrumalatāyutaḥ || 31 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   31

एष प्रस्रवणः शैलः सागरोऽयं महोदधिः । स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः । इत्युक्त्वा तद् बिलं श्रीमत् प्रविवेश स्वयंप्रभा॥ ३२॥
eṣa prasravaṇaḥ śailaḥ sāgaro'yaṃ mahodadhiḥ | svasti vo'stu gamiṣyāmi bhavanaṃ vānararṣabhāḥ | ityuktvā tad bilaṃ śrīmat praviveśa svayaṃprabhā || 32 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   32

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्विपञ्चाशः सर्गः ॥४-५२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe dvipañcāśaḥ sargaḥ || 4-52 ||

Kanda : Kishkinda Kanda

Sarga :   52

Shloka :   33

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In