This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्विपञ्चाशः सर्गः ॥४-५२॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe dvipañcāśaḥ sargaḥ ..4-52..
अथ तानब्रवीत् सर्वान् विश्रान्तान् हरियूथपान् । इदं वचनमेकाग्रा तापसी धर्मचारिणी॥ १॥
atha tānabravīt sarvān viśrāntān hariyūthapān . idaṃ vacanamekāgrā tāpasī dharmacāriṇī.. 1..
वानरा यदि वः खेदः प्रणष्टः फलभक्षणात् । यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि तां कथाम्॥ २॥
vānarā yadi vaḥ khedaḥ praṇaṣṭaḥ phalabhakṣaṇāt . yadi caitanmayā śrāvyaṃ śrotumicchāmi tāṃ kathām.. 2..
तस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः । आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे॥ ३॥
tasyāstad vacanaṃ śrutvā hanūmān mārutātmajaḥ . ārjavena yathātattvamākhyātumupacakrame.. 3..
राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः । रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्॥ ४॥
rājā sarvasya lokasya mahendravaruṇopamaḥ . rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam.. 4..
लक्ष्मणेन सह भ्रात्रा वैदेह्या सह भार्यया । तस्य भार्या जनस्थानाद् रावणेन हृता बलात्॥ ५॥
lakṣmaṇena saha bhrātrā vaidehyā saha bhāryayā . tasya bhāryā janasthānād rāvaṇena hṛtā balāt.. 5..
वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः । राजा वानरमुख्यानां येन प्रस्थापिता वयम्॥ ६॥
vīrastasya sakhā rājñaḥ sugrīvo nāma vānaraḥ . rājā vānaramukhyānāṃ yena prasthāpitā vayam.. 6..
अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम् । सहैभिर्वानरैर्मुख्यैरङ्गदप्रमुखैर्वयम्॥ ७॥
agastyacaritāmāśāṃ dakṣiṇāṃ yamarakṣitām . sahaibhirvānarairmukhyairaṅgadapramukhairvayam.. 7..
रावणं सहिताः सर्वे राक्षसं कामरूपिणम् । सीतया सह वैदेह्या मार्गध्वमिति चोदिताः॥ ८॥
rāvaṇaṃ sahitāḥ sarve rākṣasaṃ kāmarūpiṇam . sītayā saha vaidehyā mārgadhvamiti coditāḥ.. 8..
विचित्य तु वनं सर्वं समुद्रं दक्षिणां दिशम् । वयं बुभुक्षिताः सर्वे वृक्षमूलमुपाश्रिताः॥ ९॥
vicitya tu vanaṃ sarvaṃ samudraṃ dakṣiṇāṃ diśam . vayaṃ bubhukṣitāḥ sarve vṛkṣamūlamupāśritāḥ.. 9..
विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः । नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे॥ १०॥
vivarṇavadanāḥ sarve sarve dhyānaparāyaṇāḥ . nādhigacchāmahe pāraṃ magnāścintāmahārṇave.. 10..
चारयन्तस्ततश्चक्षुर्दृष्टवन्तो महद् बिलम् । लतापादपसंछन्नं तिमिरेण समावृतम्॥ ११॥
cārayantastataścakṣurdṛṣṭavanto mahad bilam . latāpādapasaṃchannaṃ timireṇa samāvṛtam.. 11..
अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलरेणुभिः । कुरराः सारसाश्चैव निष्पतन्ति पतत्त्रिणः॥ १२॥
asmāddhaṃsā jalaklinnāḥ pakṣaiḥ salilareṇubhiḥ . kurarāḥ sārasāścaiva niṣpatanti patattriṇaḥ.. 12..
साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः । तेषामपि हि सर्वेषामनुमानमुपागतम्॥ १३॥
sādhvatra praviśāmeti mayā tūktāḥ plavaṅgamāḥ . teṣāmapi hi sarveṣāmanumānamupāgatam.. 13..
अस्मिन् निपतिताः सर्वेऽप्यथ कार्यत्वरान्विताः । ततो गाढं निपतिता गृह्य हस्तैः परस्परम्॥ १४॥
asmin nipatitāḥ sarve'pyatha kāryatvarānvitāḥ . tato gāḍhaṃ nipatitā gṛhya hastaiḥ parasparam.. 14..
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् । एतन्नः कार्यमेतेन कृत्येन वयमागताः॥ १५॥
idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam . etannaḥ kāryametena kṛtyena vayamāgatāḥ.. 15..
त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः । आतिथ्यधर्मदत्तानि मूलानि च फलानि च॥ १६॥
tvāṃ caivopagatāḥ sarve paridyūnā bubhukṣitāḥ . ātithyadharmadattāni mūlāni ca phalāni ca.. 16..
अस्माभिरुपयुक्तानि बुभुक्षापरिपीडितैः । यत् त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया॥ १७॥
asmābhirupayuktāni bubhukṣāparipīḍitaiḥ . yat tvayā rakṣitāḥ sarve mriyamāṇā bubhukṣayā.. 17..
ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः । एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयंप्रभा॥ १८॥
brūhi pratyupakārārthaṃ kiṃ te kurvantu vānarāḥ . evamuktā tu sarvajñā vānaraistaiḥ svayaṃprabhā.. 18..
प्रत्युवाच ततः सर्वानिदं वानरयूथपान् । सर्वेषां परितुष्टास्मि वानराणां तरस्विनाम्॥ १९॥
pratyuvāca tataḥ sarvānidaṃ vānarayūthapān . sarveṣāṃ parituṣṭāsmi vānarāṇāṃ tarasvinām.. 19..
चरन्त्या मम धर्मेण न कार्यमिह केनचित् । एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम्॥ २०॥
carantyā mama dharmeṇa na kāryamiha kenacit . evamuktaḥ śubhaṃ vākyaṃ tāpasyā dharmasaṃhitam.. 20..
उवाच हनुमान् वाक्यं तामनिन्दितलोचनाम् । शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणीम्॥ २१॥
uvāca hanumān vākyaṃ tāmaninditalocanām . śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇīm.. 21..
यः कृतः समयोऽस्मासु सुग्रीवेण महात्मना । स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम्॥ २२॥
yaḥ kṛtaḥ samayo'smāsu sugrīveṇa mahātmanā . sa tu kālo vyatikrānto bile ca parivartatām.. 22..
सा त्वमस्माद् बिलादस्मानुत्तारयितुमर्हसि । तस्मात् सुग्रीववचनादतिक्रान्तान् गतायुषः॥ २३॥
sā tvamasmād bilādasmānuttārayitumarhasi . tasmāt sugrīvavacanādatikrāntān gatāyuṣaḥ.. 23..
त्रातुमर्हसि नः सर्वान् सुग्रीवभयशङ्कितान् । महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि॥ २४॥
trātumarhasi naḥ sarvān sugrīvabhayaśaṅkitān . mahacca kāryamasmābhiḥ kartavyaṃ dharmacāriṇi.. 24..
तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः । एवमुक्ता हनुमता तापसी वाक्यमब्रवीत्॥ २५॥
taccāpi na kṛtaṃ kāryamasmābhiriha vāsibhiḥ . evamuktā hanumatā tāpasī vākyamabravīt.. 25..
जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् । तपसः सुप्रभावेण नियमोपार्जितेन च॥ २६॥
jīvatā duṣkaraṃ manye praviṣṭena nivartitum . tapasaḥ suprabhāveṇa niyamopārjitena ca.. 26..
सर्वानेव बिलादस्मात् तारयिष्यामि वानरान् । निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः॥ २७॥
sarvāneva bilādasmāt tārayiṣyāmi vānarān . nimīlayata cakṣūṃṣi sarve vānarapuṅgavāḥ.. 27..
नहि निष्क्रमितुं शक्यमनिमीलितलोचनैः । ततो निमीलिताः सर्वे सुकुमाराङ्गुलैः करैः॥ २८॥
nahi niṣkramituṃ śakyamanimīlitalocanaiḥ . tato nimīlitāḥ sarve sukumārāṅgulaiḥ karaiḥ.. 28..
सहसा पिदधुर्दृष्टिं हृष्टा गमनकांक्षया । वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा॥ २९॥
sahasā pidadhurdṛṣṭiṃ hṛṣṭā gamanakāṃkṣayā . vānarāstu mahātmāno hastaruddhamukhāstadā.. 29..
निमेषान्तरमात्रेण बिलादुत्तारितास्तया । उवाच सर्वांस्तांस्तत्र तापसी धर्मचारिणी॥ ३०॥
nimeṣāntaramātreṇa bilāduttāritāstayā . uvāca sarvāṃstāṃstatra tāpasī dharmacāriṇī.. 30..
निःसृतान् विषमात् तस्मात् समाश्वास्येदमब्रवीत् । एष विन्ध्यो गिरिः श्रीमान् नानाद्रुमलतायुतः॥ ३१॥
niḥsṛtān viṣamāt tasmāt samāśvāsyedamabravīt . eṣa vindhyo giriḥ śrīmān nānādrumalatāyutaḥ.. 31..
एष प्रस्रवणः शैलः सागरोऽयं महोदधिः । स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः । इत्युक्त्वा तद् बिलं श्रीमत् प्रविवेश स्वयंप्रभा॥ ३२॥
eṣa prasravaṇaḥ śailaḥ sāgaro'yaṃ mahodadhiḥ . svasti vo'stu gamiṣyāmi bhavanaṃ vānararṣabhāḥ . ityuktvā tad bilaṃ śrīmat praviveśa svayaṃprabhā.. 32..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्विपञ्चाशः सर्गः ॥४-५२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe dvipañcāśaḥ sargaḥ ..4-52..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In