This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 53

Monkeys Perplexed

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः ॥४-५३॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe tripañcāśaḥ sargaḥ || 4-53 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   0

ततस्ते ददृशुर्घोरं सागरं वरुणालयम् । अपारमभिगर्जन्तं घोरैरूर्मिभिराकुलम्॥ १॥
tataste dadṛśurghoraṃ sāgaraṃ varuṇālayam | apāramabhigarjantaṃ ghorairūrmibhirākulam || 1 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   1

मयस्य मायाविहितं गिरिदुर्गं विचिन्वताम् । तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः॥ २॥
mayasya māyāvihitaṃ giridurgaṃ vicinvatām | teṣāṃ māso vyatikrānto yo rājñā samayaḥ kṛtaḥ || 2 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   2

विन्ध्यस्य तु गिरेः पादे सम्प्रपुष्पितपादपे । उपविश्य महात्मानश्चिन्तामापेदिरे तदा॥ ३॥
vindhyasya tu gireḥ pāde samprapuṣpitapādape | upaviśya mahātmānaścintāmāpedire tadā || 3 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   3

ततः पुष्पातिभाराग्राँल्लताशतसमावृतान् । द्रुमान् वासन्तिकान् दृष्ट्वा बभूवुर्भयशङ्किताः॥ ४॥
tataḥ puṣpātibhārāgrāँllatāśatasamāvṛtān | drumān vāsantikān dṛṣṭvā babhūvurbhayaśaṅkitāḥ || 4 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   4

ते वसन्तमनुप्राप्तं प्रतिवेद्य परस्परम् । नष्टसंदेशकालार्था निपेतुर्धरणीतले॥ ५॥
te vasantamanuprāptaṃ prativedya parasparam | naṣṭasaṃdeśakālārthā nipeturdharaṇītale || 5 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   5

ततस्तान् कपिवृद्धांश्च शिष्टांश्चैव वनौकसः । वाचा मधुरयाऽऽभाष्य यथावदनुमान्य च॥ ६॥
tatastān kapivṛddhāṃśca śiṣṭāṃścaiva vanaukasaḥ | vācā madhurayā''bhāṣya yathāvadanumānya ca || 6 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   6

स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः । युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत्॥ ७॥
sa tu siṃhavṛṣaskandhaḥ pīnāyatabhujaḥ kapiḥ | yuvarājo mahāprājña aṅgado vākyamabravīt || 7 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   7

शासनात् कपिराजस्य वयं सर्वे विनिर्गताः । मासः पूर्णो बिलस्थानां हरयः किं न बुध्यत॥ ८॥
śāsanāt kapirājasya vayaṃ sarve vinirgatāḥ | māsaḥ pūrṇo bilasthānāṃ harayaḥ kiṃ na budhyata || 8 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   8

वयमाश्वयुजे मासि कालसंख्याव्यवस्थिताः । प्रस्थिताः सोऽपि चातीतः किमतः कार्यमुत्तरम्॥ ९॥
vayamāśvayuje māsi kālasaṃkhyāvyavasthitāḥ | prasthitāḥ so'pi cātītaḥ kimataḥ kāryamuttaram || 9 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   9

भवन्तः प्रत्ययं प्राप्ता नीतिमार्गविशारदाः । हितेष्वभिरता भर्तुर्निसृष्टाः सर्वकर्मसु॥ १०॥
bhavantaḥ pratyayaṃ prāptā nītimārgaviśāradāḥ | hiteṣvabhiratā bharturnisṛṣṭāḥ sarvakarmasu || 10 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   10

कर्मस्वप्रतिमाः सर्वे दिक्षु विश्रुतपौरुषाः । मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः॥ ११॥
karmasvapratimāḥ sarve dikṣu viśrutapauruṣāḥ | māṃ puraskṛtya niryātāḥ piṅgākṣapraticoditāḥ || 11 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   11

इदानीमकृतार्थानां मर्तव्यं नात्र संशयः । हरिराजस्य संदेशमकृत्वा कः सुखी भवेत्॥ १२॥
idānīmakṛtārthānāṃ martavyaṃ nātra saṃśayaḥ | harirājasya saṃdeśamakṛtvā kaḥ sukhī bhavet || 12 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   12

अस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम् । प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम्॥ १३॥
asminnatīte kāle tu sugrīveṇa kṛte svayam | prāyopaveśanaṃ yuktaṃ sarveṣāṃ ca vanaukasām || 13 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   13

तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः । न क्षमिष्यति नः सर्वानपराधकृतो गतान्॥ १४॥
tīkṣṇaḥ prakṛtyā sugrīvaḥ svāmibhāve vyavasthitaḥ | na kṣamiṣyati naḥ sarvānaparādhakṛto gatān || 14 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   14

अप्रवृत्तौ च सीतायाः पापमेव करिष्यति । तस्मात् क्षममिहाद्यैव गन्तुं प्रायोपवेशनम्॥ १५॥
apravṛttau ca sītāyāḥ pāpameva kariṣyati | tasmāt kṣamamihādyaiva gantuṃ prāyopaveśanam || 15 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   15

त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च । ध्रुवं नो हिंसते राजा सर्वान् प्रतिगतानितः॥ १६॥
tyaktvā putrāṃśca dārāṃśca dhanāni ca gṛhāṇi ca | dhruvaṃ no hiṃsate rājā sarvān pratigatānitaḥ || 16 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   16

वधेनाप्रतिरूपेण श्रेयान् मृत्युरिहैव नः । न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः॥ १७॥
vadhenāpratirūpeṇa śreyān mṛtyurihaiva naḥ | na cāhaṃ yauvarājyena sugrīveṇābhiṣecitaḥ || 17 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   17

नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा । स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम्॥ १८॥
narendreṇābhiṣikto'smi rāmeṇākliṣṭakarmaṇā | sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam || 18 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   18

घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः । किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे । इहैव प्रायमासिष्ये पुण्ये सागररोधसि॥ १९॥
ghātayiṣyati daṇḍena tīkṣṇena kṛtaniścayaḥ | kiṃ me suhṛdbhirvyasanaṃ paśyadbhirjīvitāntare | ihaiva prāyamāsiṣye puṇye sāgararodhasi || 19 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   19

एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् । सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन्॥ २०॥
etacchrutvā kumāreṇa yuvarājena bhāṣitam | sarve te vānaraśreṣṭhāḥ karuṇaṃ vākyamabruvan || 20 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   20

तीक्ष्णः प्रकृत्या सुग्रीवः प्रियारक्तश्च राघवः । समीक्ष्याकृतकार्यांस्तु तस्मिंश्च समये गते॥ २१॥
tīkṣṇaḥ prakṛtyā sugrīvaḥ priyāraktaśca rāghavaḥ | samīkṣyākṛtakāryāṃstu tasmiṃśca samaye gate || 21 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   21

अदृष्टायां च वैदेह्यां दृष्ट्वा चैव समागतान् । राघवप्रियकामाय घातयिष्यत्यसंशयम्॥ २२॥
adṛṣṭāyāṃ ca vaidehyāṃ dṛṣṭvā caiva samāgatān | rāghavapriyakāmāya ghātayiṣyatyasaṃśayam || 22 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   22

न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः । प्रधानभूताश्च वयं सुग्रीवस्य समागताः॥ २३॥
na kṣamaṃ cāparāddhānāṃ gamanaṃ svāmipārśvataḥ | pradhānabhūtāśca vayaṃ sugrīvasya samāgatāḥ || 23 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   23

इहैव सीतामन्वीक्ष्य प्रवृत्तिमुपलभ्य वा । नो चेद् गच्छाम तं वीरं गमिष्यामो यमक्षयम्॥ २४॥
ihaiva sītāmanvīkṣya pravṛttimupalabhya vā | no ced gacchāma taṃ vīraṃ gamiṣyāmo yamakṣayam || 24 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   24

प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे । अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः॥ २५॥
plavaṅgamānāṃ tu bhayārditānāṃ śrutvā vacastāra idaṃ babhāṣe | alaṃ viṣādena bilaṃ praviśya vasāma sarve yadi rocate vaḥ || 25 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   25

इदं हि मायाविहितं सुदुर्गमं प्रभूतपुष्पोदकभोज्यपेयम् । इहास्ति नो नैव भयं पुरंदरा- न्न राघवाद् वानरराजतोऽपि वा॥ २६॥
idaṃ hi māyāvihitaṃ sudurgamaṃ prabhūtapuṣpodakabhojyapeyam | ihāsti no naiva bhayaṃ puraṃdarā- nna rāghavād vānararājato'pi vā || 26 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   26

श्रुत्वाङ्गदस्यापि वचोऽनुकूल- मूचुश्च सर्वे हरयः प्रतीताः । यथा न हन्येम तथा विधान- मसक्तमद्यैव विधीयतां नः॥ २७॥
śrutvāṅgadasyāpi vaco'nukūla- mūcuśca sarve harayaḥ pratītāḥ | yathā na hanyema tathā vidhāna- masaktamadyaiva vidhīyatāṃ naḥ || 27 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   27

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः ॥४-५३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe tripañcāśaḥ sargaḥ || 4-53 ||

Kanda : Kishkinda Kanda

Sarga :   53

Shloka :   28

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In