This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः ॥४-५३॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe tripañcāśaḥ sargaḥ ..4-53..
ततस्ते ददृशुर्घोरं सागरं वरुणालयम् । अपारमभिगर्जन्तं घोरैरूर्मिभिराकुलम्॥ १॥
tataste dadṛśurghoraṃ sāgaraṃ varuṇālayam . apāramabhigarjantaṃ ghorairūrmibhirākulam.. 1..
मयस्य मायाविहितं गिरिदुर्गं विचिन्वताम् । तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः॥ २॥
mayasya māyāvihitaṃ giridurgaṃ vicinvatām . teṣāṃ māso vyatikrānto yo rājñā samayaḥ kṛtaḥ.. 2..
विन्ध्यस्य तु गिरेः पादे सम्प्रपुष्पितपादपे । उपविश्य महात्मानश्चिन्तामापेदिरे तदा॥ ३॥
vindhyasya tu gireḥ pāde samprapuṣpitapādape . upaviśya mahātmānaścintāmāpedire tadā.. 3..
ततः पुष्पातिभाराग्राँल्लताशतसमावृतान् । द्रुमान् वासन्तिकान् दृष्ट्वा बभूवुर्भयशङ्किताः॥ ४॥
tataḥ puṣpātibhārāgrām̐llatāśatasamāvṛtān . drumān vāsantikān dṛṣṭvā babhūvurbhayaśaṅkitāḥ.. 4..
ते वसन्तमनुप्राप्तं प्रतिवेद्य परस्परम् । नष्टसंदेशकालार्था निपेतुर्धरणीतले॥ ५॥
te vasantamanuprāptaṃ prativedya parasparam . naṣṭasaṃdeśakālārthā nipeturdharaṇītale.. 5..
ततस्तान् कपिवृद्धांश्च शिष्टांश्चैव वनौकसः । वाचा मधुरयाऽऽभाष्य यथावदनुमान्य च॥ ६॥
tatastān kapivṛddhāṃśca śiṣṭāṃścaiva vanaukasaḥ . vācā madhurayā''bhāṣya yathāvadanumānya ca.. 6..
स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः । युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत्॥ ७॥
sa tu siṃhavṛṣaskandhaḥ pīnāyatabhujaḥ kapiḥ . yuvarājo mahāprājña aṅgado vākyamabravīt.. 7..
शासनात् कपिराजस्य वयं सर्वे विनिर्गताः । मासः पूर्णो बिलस्थानां हरयः किं न बुध्यत॥ ८॥
śāsanāt kapirājasya vayaṃ sarve vinirgatāḥ . māsaḥ pūrṇo bilasthānāṃ harayaḥ kiṃ na budhyata.. 8..
वयमाश्वयुजे मासि कालसंख्याव्यवस्थिताः । प्रस्थिताः सोऽपि चातीतः किमतः कार्यमुत्तरम्॥ ९॥
vayamāśvayuje māsi kālasaṃkhyāvyavasthitāḥ . prasthitāḥ so'pi cātītaḥ kimataḥ kāryamuttaram.. 9..
भवन्तः प्रत्ययं प्राप्ता नीतिमार्गविशारदाः । हितेष्वभिरता भर्तुर्निसृष्टाः सर्वकर्मसु॥ १०॥
bhavantaḥ pratyayaṃ prāptā nītimārgaviśāradāḥ . hiteṣvabhiratā bharturnisṛṣṭāḥ sarvakarmasu.. 10..
कर्मस्वप्रतिमाः सर्वे दिक्षु विश्रुतपौरुषाः । मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः॥ ११॥
karmasvapratimāḥ sarve dikṣu viśrutapauruṣāḥ . māṃ puraskṛtya niryātāḥ piṅgākṣapraticoditāḥ.. 11..
इदानीमकृतार्थानां मर्तव्यं नात्र संशयः । हरिराजस्य संदेशमकृत्वा कः सुखी भवेत्॥ १२॥
idānīmakṛtārthānāṃ martavyaṃ nātra saṃśayaḥ . harirājasya saṃdeśamakṛtvā kaḥ sukhī bhavet.. 12..
अस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम् । प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम्॥ १३॥
asminnatīte kāle tu sugrīveṇa kṛte svayam . prāyopaveśanaṃ yuktaṃ sarveṣāṃ ca vanaukasām.. 13..
तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः । न क्षमिष्यति नः सर्वानपराधकृतो गतान्॥ १४॥
tīkṣṇaḥ prakṛtyā sugrīvaḥ svāmibhāve vyavasthitaḥ . na kṣamiṣyati naḥ sarvānaparādhakṛto gatān.. 14..
अप्रवृत्तौ च सीतायाः पापमेव करिष्यति । तस्मात् क्षममिहाद्यैव गन्तुं प्रायोपवेशनम्॥ १५॥
apravṛttau ca sītāyāḥ pāpameva kariṣyati . tasmāt kṣamamihādyaiva gantuṃ prāyopaveśanam.. 15..
त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च । ध्रुवं नो हिंसते राजा सर्वान् प्रतिगतानितः॥ १६॥
tyaktvā putrāṃśca dārāṃśca dhanāni ca gṛhāṇi ca . dhruvaṃ no hiṃsate rājā sarvān pratigatānitaḥ.. 16..
वधेनाप्रतिरूपेण श्रेयान् मृत्युरिहैव नः । न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः॥ १७॥
vadhenāpratirūpeṇa śreyān mṛtyurihaiva naḥ . na cāhaṃ yauvarājyena sugrīveṇābhiṣecitaḥ.. 17..
नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा । स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम्॥ १८॥
narendreṇābhiṣikto'smi rāmeṇākliṣṭakarmaṇā . sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam.. 18..
घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः । किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे । इहैव प्रायमासिष्ये पुण्ये सागररोधसि॥ १९॥
ghātayiṣyati daṇḍena tīkṣṇena kṛtaniścayaḥ . kiṃ me suhṛdbhirvyasanaṃ paśyadbhirjīvitāntare . ihaiva prāyamāsiṣye puṇye sāgararodhasi.. 19..
एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् । सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन्॥ २०॥
etacchrutvā kumāreṇa yuvarājena bhāṣitam . sarve te vānaraśreṣṭhāḥ karuṇaṃ vākyamabruvan.. 20..
तीक्ष्णः प्रकृत्या सुग्रीवः प्रियारक्तश्च राघवः । समीक्ष्याकृतकार्यांस्तु तस्मिंश्च समये गते॥ २१॥
tīkṣṇaḥ prakṛtyā sugrīvaḥ priyāraktaśca rāghavaḥ . samīkṣyākṛtakāryāṃstu tasmiṃśca samaye gate.. 21..
अदृष्टायां च वैदेह्यां दृष्ट्वा चैव समागतान् । राघवप्रियकामाय घातयिष्यत्यसंशयम्॥ २२॥
adṛṣṭāyāṃ ca vaidehyāṃ dṛṣṭvā caiva samāgatān . rāghavapriyakāmāya ghātayiṣyatyasaṃśayam.. 22..
न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः । प्रधानभूताश्च वयं सुग्रीवस्य समागताः॥ २३॥
na kṣamaṃ cāparāddhānāṃ gamanaṃ svāmipārśvataḥ . pradhānabhūtāśca vayaṃ sugrīvasya samāgatāḥ.. 23..
इहैव सीतामन्वीक्ष्य प्रवृत्तिमुपलभ्य वा । नो चेद् गच्छाम तं वीरं गमिष्यामो यमक्षयम्॥ २४॥
ihaiva sītāmanvīkṣya pravṛttimupalabhya vā . no ced gacchāma taṃ vīraṃ gamiṣyāmo yamakṣayam.. 24..
प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे । अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः॥ २५॥
plavaṅgamānāṃ tu bhayārditānāṃ śrutvā vacastāra idaṃ babhāṣe . alaṃ viṣādena bilaṃ praviśya vasāma sarve yadi rocate vaḥ.. 25..
इदं हि मायाविहितं सुदुर्गमं प्रभूतपुष्पोदकभोज्यपेयम् । इहास्ति नो नैव भयं पुरंदरा- न्न राघवाद् वानरराजतोऽपि वा॥ २६॥
idaṃ hi māyāvihitaṃ sudurgamaṃ prabhūtapuṣpodakabhojyapeyam . ihāsti no naiva bhayaṃ puraṃdarā- nna rāghavād vānararājato'pi vā.. 26..
श्रुत्वाङ्गदस्यापि वचोऽनुकूल- मूचुश्च सर्वे हरयः प्रतीताः । यथा न हन्येम तथा विधान- मसक्तमद्यैव विधीयतां नः॥ २७॥
śrutvāṅgadasyāpi vaco'nukūla- mūcuśca sarve harayaḥ pratītāḥ . yathā na hanyema tathā vidhāna- masaktamadyaiva vidhīyatāṃ naḥ.. 27..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः ॥४-५३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe tripañcāśaḥ sargaḥ ..4-53..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In